@001 ##THE YOGACARABHUMI OF ACARYA ASANGA THE SANSKRIT TEXT COMPARED WITH THE TIBETAN VERSION EDITED BY VIDHUSHEKHARA BHATTACHARYA PART I UNIVERSITY OF CALCUTTA 1957 Price Rs. 10/- @002 Printed in India Printed by J.C. Sarkhel at the Calcutta Oriental Press Private Ltd., 9, Panchanan Ghose Lane, Calcutta, and Published by Sibendranath Kanjilal, Superintendent, Calcutta University Press, 48, Hazra Road Calcutta-9. @003 FOREWORD It was more than eight years that the then Vice- Chancellor of the University of Calcutta, Dr. SYAMA PRASAD MOOKERJEE accepted on my suggestion an edition of Asanga’s Yogacarabhumi being edited by me and published from the University itself. Necessarily he assured me of all sorts of facilities or requisite books etc. for the work. But as ill luck would have it, due to the premature demise of Dr. SYAMA PRASAD MOOKERJEE and my own retirement from the University service the circumstances became gradually so adverse that the progress of the work was much hampered in various ways, as is evident from the fact that only this part has taken so much unusual time to come out, the greatest obstacle was that it was very difficult to surmount the unsym- pathetic attitude of the Press in which it is printed. Among the Buddhist Sanskrit works secured by the Mahapandita Sri Rahula Sankrityayana from Tibet the Yogacarabhumi is one, it being transcribed by himself and he very kindly gave it to me for the preparation of an edition. Naturally I am very thankful to him for it. My thanks are due also to the Bihar and Orissa Research Society for kindly supplying our University with a photograph of the work. It is referred to here in the edition as MS. I have compared the Sanskrit text with its Tibetan version. The Tibetan Xylograph is of the Narthang edition belonging to the Visvabharati University, to which I am very much indebted. @004 In this part of the work one of my beloved pupils, Sri Anantalal Thakur, M A., then a research student of the University and now a Professor of the Mithila Vidya- pitha, has copied a considerable portion of the press copy. Sri Ramkrishna Chakravarti, M.A. of the Calcutta University Press, has greatly helped me in carrying the book through the Press. For this I offer my sincere thanks to both of them. Brahmavihara, CALCUTTA January, 1957 VIDHUSHEKHARA BHATTACHARYA @005 DIAGRAM @006 TO THE MEMORY OF DR. SYAMA PRASAD MOOKERJEE THE GREAT SON OF A GREAT FATHER WHO WON THE HEART OF THE PEOPLE BY HIS UNIQUE QUALITIES FIGHTING HEROICALLY TILL THE LAST DROP OF HIS BLOOD FOR THE CAUSE OF HIS COUNTRY @007 INTRODUCTION (Preliminary) It is well-known that Acarya Asanga is one of the most prominent figures in the history of Buddhism and specially in that of the Yogacara School. The Yogacara- bhumi is his masterpiece. In China it is still studied widely. But it is known there by the name Yogacaryabhumisastra (U-cie-si-ti-lu-jen); in Tibet it is called Yogacaryabhumi (Rnal. hbyor. spyod. pahi.sa). The Tibetan word spyod may be taken also for Sanskrit acara, yet in transliteration there is always carya and not acara. Sometimes this work is called Saptadasabhumisastra owing to the fact that the seventeen bhumis ‘stages’ of the mind are mainly dealt with herein. In China it is attributed to Maitreyanatha. It has five divisions, viz., (I) Bahubhumikavastu, (2) Nirnaya- (or Viniscaya-) samgraha, (3) Vastusamgraha, (4) Parayaya-samgraha, and (5) Vivaranasamgraha.{1 ##For the brief contents of them see Bu.ton, Vol. I, p. 55##} As found in Tibetan, these five divisions are contained in five separate volumes. We are concerned here only with the first division, Bahubhumikavastu. Its fifteenth chapter. Bodhisattvabhumi is already edited by Unrai Wogihara, Tokyo, 1930, from two MSS, one of Cambridge and the other of Kyoto. Neither of them was complete, and both abound in clerical errors. J. Rahder has edited in the Appendix to the edition of the Dasabhumikasastra only two sections (patalas) from it, viz. Vihara-patala and Bhumi-patala from the same Cambridge MS. One MS. more has recently been discovered by Sri Rahula Sankrtyayana in @008 Tibet, from which he himself has made a transcription. It is clear from it that there are 150 folios in that original MS. which appears to be of a big size. Each side of the folios has six or seven lines. Two chapters of this work. viz., VIII, called Sravakabhumi, and XV, named Bodhisattvabhumi, are wanting in the original MS. used by Sri Rahula as clearly noted in the transcrip- tion by him. It appears from the Tibetan sources that the above two were missing in some Sanskrit MSS, as in the Tibetan version these two chapters, Sravakabhumi and Bodhisattva- bhumi form two separate volumes, their numbers being 4036 and 4037 respectively in the Complete Catalogue of Tibetan Buddhist Canons of Tohuku Imperial University. See also Cordier: Catalogue du Fonds Tibetan du la Bibliotbeque Nationale, Troisieme Partie, 1915. It is also to be noted that among the photo-prints of the Sanskrit Buddhist works which are brought and kept in the office of the Bihar and Orissa Society, Patna, there are these two books, Sravakabhumi and Bodhisattvabhumi. From this fact one may think that, as these two chapters of the Yogacarabhumi were separately available, the scribe of the original MS under discussion deliberately left them out. Now, as the Bodhisattvabhumi is already published, we do not lose much in this respect, and as regards the Sravaka- bhumi if the photo-print in the Bihar and Orissa Research Society referred to above can in any way be utilized we may hope to have one day the Yogacarabhumi in its complete form from the materials described above. There are both the Chinese (Nanjio, No. 1170) and the Tibetan (the catalogue alluded to above, No. 4036) transla- tions of the Yogacarabhumi. The author of the Chinese translation is the celebrated Chinese teacher and traveler @009 Hiuen-Tsang who is rightly known in his country as Tripitaka- dharmacarya (San-tsan-fa-si). The Tibetan translation is made by different persons, most of the divisions and sections being translated by Prajnavarman either independ- ently or jointly with Surendrabodhi. The Sravaka- bhumi and Bodhisattvabhumi of the Bahubhumikavastu are translated by Jinamitra and Prajnavarman respectively. Asanga’s other works are the following: (i) Abhi- dharmasamuccaya and Mahayanasamgraha. The first is a general summary of the doctrine in common with all the three yanas 'ways' and an exposition of five points,-the definitions of all the subjects (of the Abhidharma), investiga- tion of the four. Truths, of the Saint of the Doctrine, of the ultimate result, and of the method of teaching. It is edited by Prahlad Pradhan, Visva-Bharati, Santiniketan, 1950. And the second is a summary of the doctrine of the Mahayana. It demonstrates in abridged form ten points,- the varieties of the elements of existence etc. from the Mahayanistic standpoint.{1##Bu-ston. Part I, p. 56##} BRAHMAVIHARA, CALCATTA 15th February, 1957 VIDHUSHEKHARA BHATTACHARYA @001 THE MAIN CONTENTS OF THE PRESENT PART pages## saptadaśa yogācārabhūmaya: ...3 I pañcavijñānakāyasamprayuktā bhūmi: prathamā...4-10 II manobhūmirdvitīyā... .... 11-72 III savitarkā savicārā bhūmistrtīyā avitarkā vicāramātrā bhūmiścaturthī avitarkāvicārā bhūmiśca pañcamī...73-232 @002 ||yogācārabhūmi:|| @003 [ saptadaśa yogācārabhūmaya:] [1kha] [##Tib. 1b. 2] {1 ##Tib. begins with vagadhipataye manjusrikumarabhutaya namah (tshig. gi. mnah. bdag. hjam. dpal. gzon. nur. gyur. pa. la. chag. tshal. lo). It is not in MS.##}[yogācārabhūmi: katamā | sā sa] {2 ##Tib. rnal. hbyor. spyod. pahi. sa. gan. ze. na/de. ni sa. bcu. bdun.##}ptadaśa bhūmayo [3]draṡṭavyā | katamā: saptadaśa | piṇḍoddānaṃ | pañcavijñāna{3 ##Tib. rnam. ses; MS-prajnana.##}saṃyuktā manobhūmistridhāparā | [4]savitarkavicārābhyāṃ samādhisahitā na vā || sacittā cāpyacittā ca [##Tib. 2a.##|] śrutacintā sabhāvanā | tathā yānatrayopetā sopadhyanupadhī parā || [2] pañcavijñānakāyasamprayuktā bhūmi: | manobhū[mi: | savitarkā] savicārā bhūmi: | [3] [avitarkā vicāramātrā bhūmi:|]{4 ##Tib. rtog. pa med. cin. dpyod. pa. tsam. gyi. sa dan |##} avitarkāvicārā bhūmi: | samāhitā bhūmi: | asamāhitā bhūmi: | [4] sacittikā bhūmi: | acittikā bhūmi: | śrutamayī bhūmi: | cintā [##Tib. 2b. 1##]}mayī bhūmi: | bhāvanāmayī bhūmi: | śrāvakabhūmi: | pratyekabuddhabhūmi: | bodhisattvabhūmi: | [2] sopadhikā bhūmi:| nirupadhikā bhūmi: | ityetā: saptadaśa bhūmaya: samāsato yogācārabhūmirityucyate || @004 [pañcavijñānakāyasamprayuktā bhūmi: prathamā] pañcavijñāna[3]kāyasamprayuktā bhūmi: katamā | pañca vijñānakāyā: svabhāvata- steṡāṃ cāśraya: teṡāṃ cālambanaṃ [4] teṡāṃ ca sahāya: teṡāṃ ca karma samāsata: pañcavijñānakāyasamprayuktā bhūmi: || [5]pañcavijñānakāyā: katame | cakṡurvijñānaṃ śrotra-ghrāṇa-jihvā-kāyamano{1 ##Tib. yid. kyi; MS omits it.##}vijñānaṃ || cakṡurvi [##Tib. 3a.1##]jñānaṃ katamat | yā cakṡurāśrayā rūpaprativijñapti: || [2] cakṡurvijñānasyāśraya: katama: | cakṡu: sahabhūrāśraya: | mana: samanantara āśraya: | sarvabījakamāśrayo{2 ##For asraya Tib. literally reads sarira or deha (lus). So below.##} pādātrvipākasaṃgrhīta [3] mālayavijñānaṃ bījāśraya: | tadetadabhisamasya dvividha āśrayo bhavati | rūpī cārūpī ca | [4] tatra cakṡū rūpī | tadanyo’rūpī || cakṡu: katamat | catvāri mahābhūtānyupādāya cakṡu [5]rvijñāna- saṃniśrayo rūpaprasādo’nidarśana: sapratigha: ||{3 ##In writing these two words MS here and below does not always follow the grammar with regard to the gender, there being ^darsanam ^pratigham. See AK. I.29; Kosa I. 51-52.##} mana: katamat | yaccakṡurvijñānasyā- nantarātītaṃ [##Tib. 3b.1##] vijñānaṃ || sarvabījakaṃ vijñānaṃ katamat | pūrvakaṃ prapañcaratihetumupādāya ya: sarvabījako vipāko [2] {4 ##Tib. adds abhi- (mnon. par).##}nirvrtta: || cakṡurvijñāna- syālambanaṃ katamat | yadrūpaṃ sanidarśanaṃ sapratighaṃ | tatpunaranekavidhaṃ | samāsato varṇṇa: saṃsthānaṃ vijñaptiśca || varṇṇa: katama: | tadyathā nīlaṃ pītaṃ lohitamavadātaṃ chāyātapa āloko’ndhakāra[4] mabhraṃ dhūmo rajo mahikā nabhaścaikavarṇṇaṃ ||{5 ##See MVy 101; Kosa, 1. 10; DS 617.##}saṃsthānaṃ katamat | tadyathā dīrghaṃ hrasvaṃ vrttaṃ parimaṇḍala[5] maṇu sthūlaṃ śātaṃ viśātaṃ{6 ##Sometimes sata and visata are also found.##} unnatamavanataṃ || vijñapti: katamā | tadyathādānaṃ nikṡepaṇaṃ [6] samiñjitaṃ sthānaṃ niṡadyā śayyābhi{7 ##Tib. omits abhi-.##}kramo’tikrama itye[2ka]vamādi: || @005 api khalu varṇṇa: katama: | yo rūpanibha{1 ##MS. ya rupanira with a query mark. Tib. gzugs. dan. hdra.##}ścakṡurvijñāna [##Tib. 4a. 1##] gocara: || saṃsthānaṃ katamat | yo rūpapracayo dīrghādiparicchedākāra: || vijñapti: katamā | tasyaiva pracitasya rūpasyotpannaniruddhasya [2] vairodhikena{2 ##Tib. lit. ananukulena (mi. mthun. pahi).##} kāraṇena janmadeśe cānutpattistadanyadeśe ca nirantare sāntare vā sannikrṡṭe viprakrṡṭe vā tasminneva vā deśe[3] ‘vikrtotpattirvijñaptirityucyate||{3 ##After viprakrste va MS has utpattir vijnaptir ity ucyate. tasminn eva va dese vikrtotpattih.##} tatra varṇṇa ābhāvabhāsa{4 ##MS abhah avabhasa iti, supported not by Tib., but by Chinese.##} iti paryāyā: || saṃsthānaṃ pracayo dīrgha hrasvamityeva- mādaya: [4]paryāyā: || vijñapti: karma kriyā ceṡṭe{5 ##Tib. here spyod for cesta.##}hā parispanda iti paryāyā: || sarvāsāṃ varṇṇasaṃsthānavijñaptīnāṃ cakṡu[5]rgocara[ścakṡurviṡaya] {6 ##Tib. mig.gi.yul.##}ścakṡurvijñānagocara- [ścakṡurvijñānaviṡaya]{7 ##Tib. mig. gi. rnam. par. ses. pahi. yul. dan.##}ścakṡurvijñānālambanaṃ manovijñānagocaro mano[6]vijñāna- viṡayo manovijñānālambanamiti paryāyā: || punastadeva suvarṇṇa vā durvarṇṇaṃ vā tadubhayāntarasthāyi vā varṇṇanibhaṃ || [##Tib. 4b. 1##] sahāya: katama: | tatsahabhūsamprayuktāścaitasā dharmā: | tadyathā | manaskāra: sparśo vedanā saṃjñā cetaneti | ye’pyanye cakṡurvijñānena saha[2]bhū{8 ##MS-bhumi-##}- samprayuktāścaitasā dharmā{9 ##Tib. omits caitasa dharmah##}ste punarekālambanā anekākārā: sahabhuvaścaikakai- vrttayaśca | sarve ca svabījānnirjātā: samprayuktā: sākārā: sālambanā: sāśrayā: || karma katamat | tatṡaḍvidhaṃ dra[3]ṡṭavyaṃ | āditastāvatsvaviṡayālambanavijñapti:{10 ##Tib. -vijnaptivisayam (rnam. par. rig. pahi. yul).##} karma | puna: svalakṡaṇavijñapti: | punarvartamānakālavijñapti: | punarekakṡaṇavijñapti: | @006 punardvābhyāmākārābhyāṃ manovijñānānuvrtti: | kuśalkaliṡṭa[4]#nuvrttiśca karma- samutthānānuvrttiśca | punariṡṭāniṡṭaphalaparigraha: ṡaṡṭhaṃ karma || [śrotravijñānam] śrotravijñānaṃ katamat | yā śrotrāśrayā śabdaprativijñapti: | āśraya: katama: | [5]sahabhūrāśraya: śrotraṃ | samanantara āśrayo mana: | bījāśrayastadeva sarvabījakamālayavijñānaṃ || śrotraṃ katamat | catvāri mahābhūtānyupādāya śrotravijñānasanniśrayo rūpaprasādo’nidarśana: [6] sapratigha: | manobījayo: pūrvavadvibhāga: || ālambanaṃ katamat | śabdā anekavidhā anidarśanā: sapratighā: | tadyathā śaṅkhaśabda: paṭahaśabdo merīśabdo mrdaṅgaśabdo nrtya{1 ##Tib. gar. byed. pa may be for nrtya and nrtta or nata. MS is not so clear.##}śabdo gītaśabdo[7] vāditaśabda āḍambara{2 ##MS adamba; Tib. rna...chehi.##}śabda: strīśabda: puruṡaśabdo vāyuvanaspatiśabdo vyakto’vyakta: sārthako nirarthaka: parītto madhya ucco nadīśabda: kalakalaśabda uddeśa{3 ##Tib.lun. nod which suggests upadesa.##}[##Tib. 5a. 1##]- svādhyāyadeśanāsāṅkathyavinirṇayaśabda{4 ##Tib. adds sabdah after each of the preceding words.##} ityevaṃbhāgīyā bahava: śabdā: || sa punarupāttamahābhūtahetuko’nupāttamahāṃ[2] bhūtahetuka upāttānupāttamahā- bhūtahetukaśca:{5 ##MS hetukasabdah. In Tib. sabdah is omitted. Tib. adds here ca (dan).##} | [2kha] tatra prathamo yo’dhyātmapratyaya eva | dvitīyo yo bāhya- pratyaya eva | trtīyo yo bāhyādhyātmapratyaya eva{6 ##As Tib. reads nid; MS omits it##} || sa punarmānāpiko [3]- ‘mānāpikastadubhayaviparītaśca{7 ##As Tib. reads dan; MS omits ca.##} || tatra{8 ##After it there is a very indistinct word in the MS; there is however nothing for it in Tib.##} śabdo ghoṡa: svaro niruktirnādo vāgvijñaptiriti paryāyā: || śrotragocara: śrotraviṡaya: śrotravijñānagocara: śrotra[4]vijñānaviṡaya: śrotra- @007 vijñānālambanaṃ manovijñānagocaro manovijñānaviṡayo manovijñānālambanamiti paryāyā: || sahāya: karma ca cakṡu[5]rvijñānavadveditavyaṃ || [ghrāṇavijñānam] ghrāṇavijñānaṃ katamat | yā ghrāṇāśrayā gandhaprativijñapti: | āśraya: katama: | sahabhūrāśrayo ghrāṇaṃ | samanantara āśrayo mana: | bījāśrayastadeva sarvabīja- kamālaya[6]vijñānaṃ || ghrāṇaṃ katamat | yaccatvāri mahābhūtānyupādāya ghrāṇavijñānasaṃniśrayo rūpa- prasādo’nidarśana: sapratigha: || manobījayo: pūrvavadvibhāga: || ālambanaṃ[7]katamat | gandhā anekavidhā anidarśanā: sapratighā: sugandhā vā durgandhā{1 ##Tib. drin. ba which must be dri. nan. pa.##} vā samagandhā{2 ##MVy. 1896.##} vā ghrāṇīyāstadyathā mūlagandha: sāragandha: patragandha: puṡpagandha: phalagandha ityevamādayo bahavo gandhā: || tatra[##Tib. 5b. 1##] gandho ghrāṇīyo jighraṇīya āghrātavya{3 ##Tib. repeats it.##} ityevamādaya: paryāyā: || ghrāṇagocaro ghrāṇaviṡayo ghrāṇavijñānagocaro ghrāṇavijñānaviṡayo [2] ghrāṇavijñānālambanaṃ manovijñānagocaro manovijñānaviṡayo manovijñānālambanamiti paryāyā: || sahāya: karma ca pūrvavadveditavyaṃ || [jihvāvijñānam] jihvāvi[3]jñānaṃ katamat | yā jihvāśrayā rasa{4 ##Tib. omits it (ro).##}prativijñapti: || āśraya: katama: | sahabhūrāśrayo jihvā | samanantara āśrayo mana: | bījāśrayastadeva sarvabījakamālayavijñānaṃ || @008 jihvā katamā | yaśca[4]tvāri mahābhūtānyupādāya jihvāvijñānasanniśrayo rūpaprasādo’nidarśana: sapratigha:{1 ##MS plural number.##} || manobījayo: pūrvavadvibhāga: || ālambanaṃ katamat | rasā anekavidhā anidarśanā: sapratighā: | [5] te punastiktāmlakaṭukaṡāyalavaṇamadhurā mānāpikā vāmānāpikā vopekṡāsthānīyā: svādanīyā: | tatra rasa: svādayitavyo’bhyavahartavyo bhojyaṃ [6] peyaṃ lehyaṃ cūṡya{2 ##MS cosyam.##}mupabhogyamiti{3 ##Tib. adds adayah (sogs).##} paryāyā: || [3 ka] jihvāgocaro jihvāviṡayo jihvāvijñānagocaro jihvāvijñānaviṡayo jihvāvijñānālambanaṃ [7] manovijñānagocaro manovijñānaviṡayo manovijñānā- lambanamiti paryāyā: || sahāya: karma ca pūrvavadveditavyaṃ || [kāyavijñānam] kāyavijñānaṃ katamat | yā kāyā[##Tib 6a. 1##]śrayā spraṡṭavyaprativijñapti: || āśraya: katama: | sahabhū{4 ##Tib. lhan. cig. hbyun. bahi. gnas; MS mahabhutasrayah.##}rāśraya: kāya: | samanantarāśrayo{5 ##Here and below (p. 11, 1. 9) there is sandhi, but not before (as on p. 4.1.6)##} mana: | bījā- śrayastadeva sarvabījakamālayavijñānaṃ || kāya: katama: | yaścatvāri mahābhūtānyupādāya kāyavijñānasaṃniśrayo rūpa- prasādo’nidarśana: sapratigha: || manobījayo: pūrvavadvibhāga: || ālambanaṃ katamat | spraṡṭavyamaneka{6 ##Tib. omits aneka-. See Kosa, I. 10, 35; DS. 648.##}vidhamanidarśanaṃ sapratighaṃ | [3] tadyathā prthivyāpastejo vāyurlaghutvaṃ gurutvaṃ ślakṡṇatvaṃ karkaśatvaṃ śītaṃ jighatsā{7 ##For jighatsa Tib. has bskres. pa; MVy. 1910. not in CD.##} pipāsā @009 trptirbalaṃ daurbalyaṃ vyādhirjarā maraṇaṃ [4] kaṇḍūrmūrcchā picchilaṃ(?){1 ##The MS is quite clear. Tib. clearly reads hdred. pa. (=blo. sems. sun) meaning adhi ‘mental agony’.##} śramo{2 ##Tib. omits it.##} viśramo mrdutvaṃ{3 ##Tib. nem. nem. po. nid. According to CD nem. nem. pa. means ‘to sink down’ avasada; a nadding, waving or rocking motion.##} rjava(?) {4 ##So the MS. But it does not give any appreciable meaning. Tib. mdans. bzan. ba., ojas, tejas.##}ityevaṃbhāgīyaṃ bahuvidhaṃ spraṡṭavyaṃ || tatpuna: susaṃsparśa vā dussaṃsparśa vopekṡāsthānīyaṃ vā sparśanīyaṃ || [5]tatra spraṡṭavyaṃ sprśyaṃ{5 ##Tib. reg. pa. which means sparsa and not sprsya.##} sparśanīyaṃ kharaṃ{6 ##So the MS; Tib. tsub. pa, ugra, parusa. khara.##} dravyaṃ{7 ##Tib. rlan. ardram, MS nva(?).##} cala{8 ##Tib. gyo ba. for drava.##}muṡṇamityādaya: paryāyā: || kāyagocara: kāyaviṡaya: kāyavijñānagocara: kāyavijñānaviṡaya:[6] kāyavijñānālambanaṃ manovijñānagocaro manovijñānaviṡayo manovijñānālambana- [miti paryāyā:]{9 ##Tib. rnam. grans. su. gtogs. paho.##} || sahāya: karma ca pūrvavadveditavyaṃ || [vijñānotpāda:] tatra cakṡu: paribhinnaṃ bhavati | rūpamanābhāsagataṃ bhavati | na ca tajjo manaskāra: pratyupasthito bhavati | na tasya cakṡurvijñānotpādo bhavati || yataśca cakṡuraparibhinnaṃ bhavati | rūpamābhāsagataṃ bhavati | tajjaśca manaskāra: pratyupasthito bhavati | tatastajjo’sya{10 ##Tib. omits it.##} cakṡurvijñānasyotpādo bhavati ||{11 ##This passage is mutilated and confounded in Tib.##} [##Tib. 6b. 1##] yathā cakṡurvijñānamevaṃ śrotraghrāṇajihvākāyavijñānāni [2] draṡṭavyāni || @010 [vijñānasambaddhāni cittāni] tatra cakṡurvijñāna utpanne trīṇi cittānyupalabhyante yathākramamaupanipātikaṃ paryeṡakaṃ niścitaṃ ca | tatra cādyaṃ cakṡurvijñānameva | dve [3] manovijñāne | tatra niścitā- ccittātparaṃ{1 ##So the MS, but Tib. phan. chad, meaning param, parena, ‘beyond’.##} saṃkleśo vyavadānaṃ ca draṡṭavyaṃ | tatastannaiṡyandikaṃ | cakṡurvijñānamapi kuśalākuśalaṃ pravarttate | na tu svavikalpavaśena | [4] tāvacca dvayormanovijñānacakṡu- rvijñānayo: kuśalatvaṃ vā kliṡṭatvaṃ yāvattanmano nānyatra vikṡipya[3 kha]te || yathā cakṡurvijñāna utpanna evaṃ [5] yāvatkāyavijñānaṃ veditavyaṃ || [vijñānopamā] tatra deśāntaraprasthitasyeva yānamāśrayo{2 ##Tib. simply asraya (gnas); MS padasrayah.##} draṡṭavya: | pañcānāṃ vijñānakāyānāṃ sahāyārthikavat{3 ##Tib. here being illegible arthikavat could not be compared.##} sahāyā: | [6] karaṇīya {4 ##Tib. literally artha (don).##}vadālambanaṃ | svaśaktivat ta{5 ##Tib. omits tat.##}tkarma | apara:{6 ##MS. aparam.##} paryāya: | grhasthasya grhavadeṡāmāśrayo draṡṭavya: | bhogavadālambanaṃ | dāsīdāsādivatsahāyā: | vyavasāyavat [7] karma || || yogācārabhūmau pañcavijñāna[kāya] {7 ##Tib. tshogs.##}samprayuktā bhūmi: prathamā{8 ##Tib. dan. po. Not in MS.##} samāptā{9 ##Tib omits it.##} || @011 [manobhūmirdvitīyā] {1 ##Tib. adds here tatra (de. la).##}manobhūmi: katamā | sāpi pañcabhirākārairdraṡṭavyā | svabhāvata āśrayata ālambanata: sahāyata: karmataśca || [##Tib. 7a. 1##] svabhāva: katama: | yaccittaṃ mano vijñānaṃ || cittaṃ katamat | yatsarvabījopagatamāśrayabhāvopagata{2 ##For-upagata Tib. lit.-bhuta-(gyur. pa).##}māśrayabhāvaniṡṭha{3 ##Tib. gnas. kyi. dnos. por. gnas. pa. dan; MS ga nnistam (?).##}mupā- dātrvipākasaṃgrhītamālaya[2]vijñānaṃ || mana: katamat | yatṡaṇṇāmapi vijñānakāyānāmanantaraniruddhaṃ kliṡṭaṃ ca mano yannityamavidyātmadrṡṭyasmimānatrṡṇālakṡaṇaiścaturbhi: kleśai: samprayuktaṃ || vijñānaṃ katamat | yadālambanavijñaptau pratyupasthitaṃ || āśraya: katama: | samanantarāśrayo mana: | bījāśraya: pūrvavadeva | sarvabījaka- mālayavijñānaṃ || [4] ālambanaṃ katamat | sarvadharma ālambanaṃ |{4 ##Tib. chos. thams. cad. ni. dmigs. pa. ste. MS sadharmalambanam.##} kevalaṃ{5 ##Tib. hbah. zig. gi suggesting kevalah. MS niskevalam tu.##} tu vedanāskandha: saṃjñāskandha: saṃskāraskandho’saṃskrtaṃ cānidarśanamapratighaṃ ca rūpaṃ ṡaḍāyatanaṃ sarvabījāni ca || [5] sahāya: katama: | tadyathā | manaskāra: sparśo vedanā saṃjñā cetanā chando’dhimokṡa: smrti: samādhi: prajñā śraddhā hrī{6 ##Tib. no tsha. ses. pa. dan, hrijnanam.##}rapatrāpyamalobho[6]'dveṡo'moho vīrya prasrabdhirapramāda upekṡāhiṃsā{7 ##Tib. rnam. par. mi. htshe. ba. avihimsa.##} rāga: pratigho’vidyā māno drṡṭirvicikitsā krodha upanāho [7] mrakṡa: pradāśa{8 ##Sometimes pradasa. Tib. htsig. pa meaning pradaha.##} īrṡyā mātsarya māyā śāṭhyaṃ mado vihiṃsāhrīkya- manapatrāpyaṃ styānamauddhatyamāśraddhyaṃ kausīdyaṃ pramādo muṡitasmrtitā-[##Tib. 7b. 1##] dhikṡepo’samprajanyaṃ kaukrtyamiddhaṃ vitarko vicāraścetyevaṃbhāgīyā: sahabhūsampreyuktā- ścaitasā dharmā: sahāya ityucyante ekālambanā[2] anekākārā: sahabhuva ekaika- vrttaya: svabījaniyatā: samprayuktā: sākārā: sālambanā: sāśrayā: || @012 karma katamat | svaparaviṡayālambanavijñapti: prathamaṃ karma | [3] puna: svasā- mānyalakṡaṇavijñapti: | punaratītānāgatapratyutpannakālavijñapti: | puna: [4ka]kṡaṇa{1 ##Tib. lit ksanika-(skad. cig. pahi.)##}- prabandhavijñapti: | puna: pravartanānuvartanā śuddhāśuddhānāṃ{2 ##Tib. subhasubhanam(dge.ba. dan. mi. dge. bahi).##} dharmāṇāṃ karmaṇāṃ ca | punariṡṭā- niṡṭaphalaparigraha[4] stadanyeṡāṃ ca vijñānakāyānāṃ taddhetuniṡyandasamutthāpanā || api khalu [5] sarveṇa sarva tadanyebhyo vijñānakāyebhyo vaiśeṡikaṃ karmāvalambanaṃ vikalpayatyālambanamupanidhyāti mādyatyunmādyati svapiti pratibudhyati mūrchāmāpadyate mūrchāyā vyuttiṡṭhati [6] kāyavākkarma pravartayati vairāgyaṃ karoti vairāgyātparihīyate kuśalamūlāni samucchinatti kuśalamūlāni pratisandadhāti cyavata utpadyate ceti || [7] kathamālambanaṃ vikalpayati | saptavidhena vikalpena | sa puna: katama: | naimittiko’naimittika: svarasavāhī paryeṡaka: pratyavekṡaka: kliṡṭo’kliṡṭo [##Tib. 8a. 1##] vikalpa: || naimittiko vikalpa: katama: | pūrvānubhūteṡvartheṡu ya:{3 ##Omitted in Tib.##} paripakvendriyasya || anaimittika: katama: | pūrvānusāreṇānāgatavikalpo{4 ##Acc. Tib. the compound is for anagatasya vikalpah (ma. hons. pa. la. rtog).##} yaśca[2] dahrasyāvyavahāra- kuśalasya || svarasavāhī katama: | pratyupasthite viṡaye svarasena yo viṡayabalādeva vartate || paryeṡaka: katama: | yo dharmānmārgayato vicārayata:{5 ##Tib. adds here vikalpah (rnam. par. rtog. pa).##} || [3] pratyavekṡaka: katama: | parimārgite vicārite vyavasthāpite ya: pratyavekṡa- māṇasya{6 ##Here, too. Tib.adds vikalpah (rnam. par. rtog. pa).##} || kliṡṭa: katama: | yo’tīte’pekṡāsahagato’nāgate’bhi[4]nandanāsahagata: pratyutpanne ‘dhyavasānasahagata: kāmasaṅkalpo vyāpādasaṅkalpo vihiṃsāsaṅkalpo’nyatamenā- nyatamena vā kleśopakleśena ya: samprayukta:[5] saṅkalpa: || @013 akliṡṭa: katama: | ya: kuśalo’vyākrtaśca naiṡkramya{1 ##Tib. mnon. par. hbyun. ba, lit. abhiniskramana.##}vikalpo’vyāpādavikalpo- ‘vihiṃsā{2 ##For MS vihimsa.##}[6]vikalpo’nyatamānyatamena vā puna: śraddhādikena kuśalena dharmeṇa ya: samprayukto vikalpa airyāpathika: śailpasthāniko vā nirmāṇaṃ nirmiṇvato [vikalpa:]{3 ##Tib. rnam. par. rtog. pa.##} | iyatā[7]lambanasya vikalpanā bhavati || kathamālambanamupanidhyāti | yogavihitato{4 ##Acc. to Tib. here yoga is used in the sense of yukti (rigs), and vihita in the sense of ahita (for adhana) `production’ (bskyed).##}’yogavihitato naiva yogavihi- tato nāyogavihitataśca{5 ##Tib. adds here upanidhyati (ne. bar. sems. paho).##} || [##Tib. 8b. 2##] kathaṃ yogavihitata: | yathāsadbhūtaṃ na samāropayati caturvi- paryāsai: | anitye nityamiti viparyāsena | du:khe sukhamiti viparyāsena | aśucau śucīti viparyāsena | anātmanyātmeti viparyāsena | [2] nāpi sadbhūtamapavadate mithyādrṡṭyā nāsti dattamityādyākārayā mithyādrṡṭyā | dharmasthitijñāne vā punaryathābhūtaṃ vastu prekṡate{6 ##Tib. rtog. MS vastupaksyate, but it does not give any sense.##} [4 kha] [3] parijānāti | suviśuddhena vā punarlokottareṇa jñānena dharmānyathābhūtamabhisambudhyate | evaṃ yogavihitata: || etadviparyayādayogavihitato draṡṭavya: || [4] kathaṃ naiva yogavihitato nāyogavihitata: | avyākrtāṃ prajñāṃ niśritya dharmānupanidhyāyati |{7 ##MS ^dhyatah, but not supported, by Tib.##} evamālambanamupanidhyāyati || kathaṃ mādyati | prakrtyā durbalaśarīratayā[5]nabhyastamadyapānatayātitīkṡṇa- madyapānatayāmātramadya{8 ##For amatra-MS amatra; Tib. omits-madya-##}pānatayā || kathamunmādyati | pūrvakarmākṡepatayā dhātuvaiṡamyatayottrāsabhayatayā marmābhighāta- tayā [6] bhūtasamāveśatayā || @014 kathaṃ svapiti | prakrtyāśraya{1 ##Tib.-deha-or-sarira-(lus) for asraya-; this is often confused.##}daurbalyatayā pariśramaklamadoṡatayā bhojanagaurava- tayāndhakāranimittamanasikāratayā sarvakarmāntaprativisrambhaṇatayā{2 ? ##Tib. btad. ga (?).##} [7] nidrābhya- statayā paropasaṃhāratayā{3 ##Tib. gzan. gyis. byas. pa, parakrtaya.##} ca | tadyathā | saṃvāhyamāno{4 ##Tib. lus. ne. ba.##} vā vidyayā vauṡadhairvā prabhāveṇā{5 ##MS adds here va again.##} pasvāpyamāna: svapiti || kathaṃ pratibudhyate | nidro{6 ##For nidro-MS siddho-or middho-; Tib. gnid. nidra.##}pavrhitasya tatparyavasthānāsahanatayā{7 ##Tib. dehi. kun. nas. dkris. pa, lit. tatparivestana, See below.##} karaṇīyasya{8 ##Before it MS adds sa.##} [##Tib. 9a. 1##] tadābhogasvapanatayā paropasaṃhāratayā ca || kathaṃ mūrchāmāpadyate | vātapittavibhramaṇatayā abhighātatayā ativirekatayā yaduta purīṡavirekeṇa vā śoṇitavirekeṇa vā viriktasya [2] cātyadhyavasāyatayā{9 ##MS abhidhyayasataya. Tib. drag. tu. brtsal. bas. byed. do.##} || kathaṃ mūrchāyā vyuttiṡṭhate | tasyaiva mūrchāparyavasthānasya prativigamanatayā || kathaṃ kāyavākkarma pravartayati | kāyavākkarmasthānīyajñānapūrvaṅgamanatayā tata- śchanda[3]jananatayā tato yatnārambhaṇatayā tato yatnapūrvakakāyavākkarmānukūlavāyu- pravartanatayā || kathaṃ vairāgyaṃ karoti | vairāgyānukūlendriyaparipākatayā [4] parato’nulomi- kāvavādalābhatayā tadantarāyavivarjanatayā samyagaviparītamanasikārabhāvanatayā || kathaṃ vairāgyātparihīyate | prakrtyā mrdvindriyatayā[5]bhinavakuśalapakṡasya tadākāraliṅganimittamanasikāratayā parihāṇāya dharma samādāya vartanatayā kleśāvrtatayā pāpamitraparigrahaṇatayā ca || [6] kathaṃ kuśalamūlāni samucchinatti | tīkṡṇendriyasyādhimātraṃ pāpāśayādhyā- cāradharmasamanvāgatatayā tadanulomamitralābhatayā tasya ca mithyādrṡṭiparyavasthānasya ghanīkaraṇaparyantopagamanatayā [7] sarvapāpādhyācāreṡvasaṃkocākaukrtyapratilābha- tayā ca{10 ##For akaukr- (Tib. hgyod. par. mi. byed. pas), MS nairvalya- (?) || @015 tatra bījamapi [5 ka]kuśalamūlaṃ | alobhādayo’pi kuśalamūlaṃ | kuśalamūlasa- mudācāravirodhena santānasthāpanakuśala [##Tib.9b. 1##] mūlasamucchedanabījoddharaṇa- tayā ca ||{1 ##MS -kusalamulasamucchedo na bijoddharaitaya; Tib. dge. bahi. rtsa. ba. rnams. gcod. pahi. sa. bon. hbyin. pa. byed. do.##} kathaṃ kuśalamūlāni pratisandadhāti | prakrtyā tīkṡṇendriyatayā mitra{2 ##After this Tib. adds jnana (ses).##}jñāti{3 ##Tib. adds. asraya (rten).##}- sahāyakānāṃ puṇyakriyābhisaṃyogasandarśanatayā satpuruṡānupasaṅkramya[2] saddharma- śravaṇatayā vicikitsotpattiniścayādhigamanatayā ca || kathaṃ cyavate | parimitāyuṡkatayā | tatpunarmaraṇamāyu:kṡepātpuṇyakṡepādviṡamā{4 ##See below, note G Kosa, II. 217-218##}- parihārataśca [3] kālepyakāle’pi veditavyaṃ kuśala{5 ##For kusala. Tib. lit. sat (yan. dag).##}cittasyāpyakuśalacittasyā- vyākrtacittasyāpi || kathamāyu:kṡepāt | yathāpīhaikatyo yathākṡiptamāyu: paripūrṇa kṡapayitvā cyavate | saiva puna: kālacyutirityucyate || kathaṃ puṇyakṡepāt | [4] yathāpīhaikatya upakaraṇavaikalyena cyavate || kathaṃ viṡamāparihārata: |{6 ##In the first case MS reads visaya-for visama-, while Tib. in both the cases has yod. pa yan-na. ba or yan. ba (?) in MVy. 6957, not in CD.##} yathoktaṃ bhagavatā | nava hetavo nava pratyayā akṡīṇāyuṡa: kālakriyāyā iti |{7 ##Here iti is not supported by Tib. But it reads it below after bhavati.##} katame nava |{8 ##For nava (twice) in this sentence, supported by Tib. (dgu) MS na ca.##} amātrābhojī bhavati apathyabhojī [5] apariṇatabhojī āmaṃ nāddharati pakvaṃ dhārayati{9 ##Tib. pratisedhati (dgags. pa).##} bhaiṡajyaṃ na pratiṡevate{10 ##Tib. bsten. pa; MS pratisedhati.##} sātmyāsātmyaṃ na jānīte akāla- cārī bhavati abrahmacārī bhavatīti | saiva punarakālacyutirityucyate || @016 [6] kathaṃ kuśalacittaścyavate | yathāpīhaikatyo mriyamāṇa: pūrvān{1 ##Tib. adds a-(or sam)sevitan(kun.tu. bsten).##}dharmānsmarati | pareṇa vā puna: smāryate | yenāsya tasminsamaye kuśalā: śraddhādayo dharmāścite samudācaranti | te puna[7]ryāvadaudārikī saṃjñā pravartate | sūkṡme puna: saṃjñāpracāre kuśalaṃ cittaṃ vyāvartate | avyākrtameva cittaṃ santiṡṭhate | tathā hi | sa tasminsamaye pūrvābhyastaṃ{2 ##MS- bhyaste not supported by Tib.##} ca kuśalamābhogaṃ {3 ##MS abhogam; Tib. brtsal. bar.##}kartumasamartho bhavati parairapi smāra- yitu[##Tib. 10a. 1##] maśakya: || kathamakuśalacittaścyavate | yathāpīhaikatyo mriyamāṇa: svayameva{4 ##Tib. does not support svayam eva.##}pūrvābhyastāna- kuśaladharmānsamanusmarati | parairvā smāryate | tasya tasminsamaye lobhā[2]disaha- gatā {5 ##Here-sahagata is not supported by Tib.##}akuśaladharmāścite samudācaranti yāvadaudārikī saṃjñā{6 ##Tib. hdu. ses; MS omits it and reads audarikah pracarayati.##}...{7 ##One word obscure here in Tib.##}iti pūrvavatsarva kuśalavat |{8 ##For kusala- Tib. lit. kusalaprakarana- (dge. bahi. skabs).##} tatra kuśalacitto mriyamāṇa: sukhamaraṇena mriyate | [3] tasya pragāḍhā du:khā vedanā: kāye nāvakrāmanti māraṇāntikā: |{9 ##Tib. mi. hgyur; MS omits na.##} akuśalacitto mriyamāṇo [5kha] du:khamaraṇena mriyate | pragāḍhāścāsya du:khā vedanā: kāye’vakrāmanti māraṇāntikā: | [4] kuśalacittasya punarmriyamāṇasyāvyākulaṃ rūpadarśanaṃ bhavati | akuśalacittasya tu vyākulaṃ rūpadarśanaṃ bhavati || kathamavyākrtacittaścavate | [5] kuśalākuśalakārī vā tadakārī vā svayama- samanusmaranparairvāsmāryamāṇo naiva kuśalacitto na kliṡṭacitto mriyamāṇa: | [6] sa naiva sukhamaraṇena mriyate naiva du:khamaraṇena | sa ca puna:{10 ##Tib. adds yadi (gal. te).##}kuśalākuśalakārī pudgalo mriyamāṇa: svayaṃ vā pūrvābhyastānkuśalākuśalāndharmānsmarati parairvā [7] smāryate | tasya tasminsamaye yadabhyāsabāhulyādbalavattaraṃ bhavati tena cittaṃ nama- te’nyata: pramucyate || sacetpunarubhayaṃ samamabhyastaṃ bhavati tatra {11 ##MS adds here one yad more, not supported by Tib.##}yadeva tatprathamata: @017 [##Tib. 10b. 1##] samanusmarati samanasmāryate vā na punarvyāvartate nānyataścittaṃ parāvartate{1 ##For nanya^ paravartate Tib. nanyatra pravartate (gzan. du. mi. hjug. go).##} | sa tasminsamaye hetudvayamadhipatīkrtvā yaduta prapañcābhiratihetuṃ ca śubhāśubhakarmahetuṃ ca kālaṃ [2] kurvannupayukte {2 ##MS tupyukte; Tib. lit. upabhuyja (spyad. nas); but reading na for nas in Tib. we may have upabhukte.##}tasminpūrvakarmākṡipte phale’kuśala- karmakārīha{3 ##Tib. hdir.##}pūrvakrtasyākuśalasyāniṡṭaphalasya karmaṇa: pūrvanimittāni pratyanubhavati | tadyathā svapna ivānekavikrta{4 ##For vikrta Tib. lit. anista (mi.sdug. pa) here and below in note 10.##}rūpadarśanamasya bhavati | idaṃ ca sandhāyoktaṃ[3] bhagavatā yadasya pūrvakaṃ pāpaka{5 ##Tib. omits it.##}makuśalaṃ karma krtaṃ bhavatyupacitaṃ tattasya{6 ##Before tasya MS adds asya.##} tasminsamaye sāyāhṇakāla iva parvatānāṃ vā parvatakūṭānāṃ vā chāyevāvalambate’dhyavalambate’bhilambate ca | iti || ayaṃ ca [4] pudgalo jyotistama:parāyaṇo{7 ##DN. III. p. 233.##} veditavya: | etadviparyayeṇa puna: pūrvakakuśala{8 ##Tib. dge. ba. MS akusalā#}karmaphale varttamāna iha{9 ##Tib. hidr; MS itah.##} kuśalakārī tamojyotiṡparāyaṇo vedi- tavya: | tatrāyaṃ viśeṡa: | maraṇasamaye’sya svapna[5] ivāvikrtaṃ{10 ##Tib. nanistam (mi. sdug. pa. ma. yin). See note 4.##} manāpavicitraṃ rūpadarśanaṃ prādurbhavati || tatrādhimātrākuśalakāriṇastadvikrtanimittadarśanātprasvedaśca jāyate | romakūpe– bhyo romāñcaśca bhavati | hastapādavikṡepādayaśca bhavanti | [6] mūtrapurīṡotsargaśca bhavati | ākāśaparāmarśanamakṡi{11 ##In Xylo. read mig for mi.##} parivartanaṃ mukhata: phenani:sravaṇa{12 ##Tib. kha. nas. dbu. ba. hbyun. ba. dan; MS hetunanisravanam.##} mityevaṃbhāgīyā dharmā utpadyante || sa cetpunarmadhyakārī bhavati tasya kecidvikārā{13 ##In Tib. vikarah is omitted.##}bhavanti kecinna bhavanti | na paripūrṇā: sarve || @018 sarvasya ca [7] mriyamāṇasya vispaṡṭasaṃjñāvasthāmaprāptasya{1 ##Tib. ma. bab. pahi; MS ^vasthasamampraptasya.##} dīrghakālābhyasta ātmasneha: samudācarati | tatastadvaśādahaṃ na bhavāmītyātmabhāvābhinandanā bhavati | sāsya [##Tib. 11a. 1##] pratiṡṭhā bhavatyantarābhavābhinirvrttau || [antarābhava:] tatra srotaāpannasya sakrdāgāminaśca tasminsamaya ātmasneha: samudācarati | sa ca srotaāpanna: sakrdāgāmī vā tamātmasnehaṃ nitīrya nitīryābhi[2]nigrhṇāti nādhivāsayati | tadyathā balavattarapuruṡo durbalatareṇa puruṡeṇa yudhyamāno durbalamabhi- nigrhṇāti tadvadatrāpi nayo draṡṭavya: || anāgamināṃ tu sa [6 ka] ātmasnehastadā naiva samudācarati || [3] tatra marmacchedo narakagatiṃ devagatiṃ ca sthāpayitvā tadanyeṡu sarvajanmāya- taneṡu{2 ##Tib. janmasthanesu (skye. bahi. gnas. thod. la. yod); MS sarvapapanyayatanesu (?)##} bhavati | sa punardvividha: | pragāḍha: pratanukaśca | pragāḍho duṡkrtakarmaṇāṃ [4] pratanuka: sukrtakarmaṇāṃ | uttareṡu puna: kuruṡu sarveṡāṃ pratanuka: | rūpadhātoścyavatāṃ sakalendriyāṇāṃ kālakriyā | kāmadhāto: punaścyavatāmekatyānāṃ sakalendriyā- ṇāmekatyānāṃ [5] vikalendriyāṇāṃ | śuddhānāṃ punarmuktānāṃ maraṇaṃ dāntamaraṇamucyate | aśuddhānāmamuktānāmadāntamaraṇaṃ || tataścutikāle’kuśalakarmakāriṇāṃ tāvadūrdhvabhāgādvijñāna[6]māśrayaṃ{3 ##Tib. lit. deham (lus). So below.##} muñcati | urdhvabhāgo{4 ##MS bhagam.##}vāsya śītībhavati | sa punastāvanmuñcati yāvaddhrdayapradeśaṃ || sukrta- kāriṇāṃ punaradhobhāgādvijñānamāśrayaṃ muñcati | adhobhāgaścāsya śītibhavati tāvadyāvaddhrdayapradeśaṃ | hrdayadeśācca vijñānasya cyuti[7]rveditavyā | tata: krtsna evāśraya: śītībhavati || anantara{5 ##It is omitted in Tib.##}samutpannatvācca tasyātmabhāvasnehasya pūrvaprapañcābhiratihetuparibhāvi- tatvācca śubhāśubhakarmaparibhāvitatvācca tasyāśrayasya taddhetudvayamadhipatiṃ krtvā @019 svabījādantarā{1 ##For antarabhava see Poussin, Kosa, iii 10-15, 40; iv 53; vi. 34.##}[##Tib. 11a. 1##] bhavasya taddeśanirantarasya prādurbhāvo bhavati | tulyakālanirodhotpādayogena{2 ##For yogena Tib. lit. nayena or nyayena (tshul. gyis).##} tulāgraprānta{3 ##In Tib. ^pranta- is omitted.##}nāmonnāmavat{4 ##See MV, pp. 544-5; Kosa, iii. 51.##} || sa punarantarābhava: sakalendriya:{5 ##AK. III. 14.##} | duṡkrtakarmakāriṇāṃ punarantarābhavastadyathā krṡṇasya kutapasya{6 ##It is a sort of blanket (made of the hair of the mountain goat).- M. M. William’s Skt. Eng. Dictionary. For this word Tib. has phyar. ba which may mean here a flag according to the Tib. Eng. Dictionary of S.C. Das. This is however doubtful. Comparing the meaning of the Tib. word snam below, for Skt. vastra. `cloth’ it appears that kutapa means here kambala `blanket’. as Tib. snam is used in this sense. e.g. snam. dkar. po is sukla kambala `white blanket’.##} nirbhāso{7 ##Tib. snan. ba; MS nirhrasah. It is also below.##}[2]’ndhakāratamisrāyā vā rātryā: | sukrtakāriṇāṃ punastadyathāvadātasya{8 ##Tib. dkar. po; MS apavadasya.##}vastrasya nirbhāsa:{9 ##Tib. snam. bu. dkar. po. Generally snam. bu is a 'woolen cloth.'##} sajyotsnāyā vā rātryā: | sa ca {10 ##Tib. adds-ati. (sin. tu).##}viśuddhasya divyasya cakṡuṡo gocarībhavati |{11 ##Tib. adds vijnananavasthanat (rnam. par. ses. pahi. mi. gnas. pahi. phyir).##} tasminsamaye sa pūrvaka ātmabhāvā- bhilāṡo na puna: [3] samudācarati vijñānasya pratiṡiddhatvāt |{12 ##Tib. omits vijnanasya^ tvat.##} viṡayaprapañcābhi- lāṡastu samudācarati | yatra cānenopapattavyaṃ tadākrtirevāntarābhavo jāyate |{13 ##See AK, III. 13.##} tasya ca divyacakṡuriva{14 ##Tib. lhahi. mig. lta. bur. MS divyasya caksnsah.##} cakṡurna vyāhanyate yāvadupapattyāyatanāt |{15 ##After –ayatana- Tib. reads an adana- (gnas. ma. blans). So below.##} gatirapi na vihanyate yathā rddhimato yāvadupapattyāyatanādeva | [4] sa tena cakṡuṡātmasabhā- @020 gānāntarābhavikān sattvānpaśyati teṡāṃ copapattisthānamātmanaśca | duṡkrtakarma- kāriṇāmadhaścakṡurviśudhyate |{1 ##For visudhyate Tib. reads vyajyate or vikasate (gsal).##} avāṅmukhaśca gacchati |{2 ##See AK. iii. 15: urdhvapadas tu narakah; See Suttanipata, 248: patanti satta nirayam avansira; Manu, VIII. 94.##} [6kha]ūrdhva devagā- mināṃ | manuṡyagāmināṃ punastiryak || sa punarantarābhava:{3 ##MS has here paramam `at most’ of which nothing is in Tib.##} saptāhaṃ tiṡṭhatyasatyupapattipratyayalābhe | sati puna: pratyaya- lābhe’niyama: |{4 ##Tib. nes. pa. med. do.##} alābhe punaścutvā{5 ##Tib. lit. deham vismrtya (lus. brjed. nas).##}puna: saptāhaṃ tiṡṭhati yāva{6 ##Not in Tib., MS reads it twice.##}tsapta saptāhāni tiṡṭhatyupapattipratyayamalabhamāna: | tata ūrdhva [6] mavaśyamupapattipratyayaṃ labhate | tasya ca saptāhacyutasya kadācittatraivābhinirvrttirbhavati | kadācidanyatra visabhāge | sacetkarmāntarakriyā parivarteta tadantarābhavabījaṃ parivartayati || tasya puna: paryāyā [7]antarābhava ityapyucyate maraṇabhavotpattibhavayorantarāle prādurbhāvāt | gandharva ityucyate{7 ##AK. III. 12; Kosa, iii. 36 ff.##} gandhena gamanādgandhena puṡṭitaśca | manomaya ityucyate tanniśritya manasa upapattyāyatanagamanatayā | śarīragatyā ca puna- rnālambana[##Tib. 12a. 1##] gatyā | abhinirvrttirapyucyate upapatterābhimukhyena nirvartanatayā || sa punarantarābhava ārūpyopapattyāyatanaṃ sthāpayitvā draṡṭavya: || sacetpunastenākuśalakarmakāriṇaurabhrikabhūtena vā kokkuṭika[2]bhūtena vā saukarikabhūtena{8 ##Here the first two words aurabhrika and kaukkutika (MVy. 3758, 3763). according to Tib. mean urabhra-(`a ram or sheep’) ghataka and kukkuta-ghataka (gsad). ghataka ‘killer’; while saukarika means a sukaravanij `pig dealer’ (phag. htshon).##} vā ityanyatamānyatamasminnasaṃvarikanikāye vyavasthi[4] tena {9 ##Tib. de ltar. sdoms. pa. ma. yin. pahi. ris gan. yan. run. ba. gnas. pa. des. After.-tena MS adds tam not supported by Tib.##} nara- @021 kasaṃvartanīyaṃ pāpakamakuśalaṃ karma krtaṃ bhavatyupacitaṃ sa tathābhūtāneva sattvāṃstathā karmāṇyupa{1 ##MS karmana ut^, not supported by Tib.##}pattyāyatane paśyati [3] tāṃścorabhrādīnsvapnavat | sa pūrvābhyāsābhiratyā tatraivānudhāvati | tasmiṃścopapattisthānarūpe pratihatasyābhavīyate (?){2 ##So the MS; Tib. suggests: pratihato bhutva so’ntarabhavo na bhavati (khon. khro. bar. gyur. nas | bar. mdohi. srid. pa. de. med. par. hgyur. la).##} so’ntarā- bhava upapattibhavaśca nirvartate{3 ##Tib. hgrub. par. hgyur. ro. MS. nivartate.##}tasya | tasmāccyavamānasya yathāpūrvaṃ maraṇabhave vyākulaṃ rūpadadarśanaṃ [4] tathaiva bhavati | utpādanirodhayogaśca pūrvavad draṡṭavya: || sa tatropapāduka: paripūrṇaṡaḍāyatanaśca jāyate | sa evaṃcitta upasaṃkrānto bhavati ebhirahaṃ sārdhaṃ krīḍiṡyāmi ramiṡyāmi paricārayiṡyāmi śilpaṃ śikṡiṡyāmīti | [5] sa tatra viparyāsādvividhai: karma kāraṇai: {4 ##Tib. las. kyi. gnod. pa; acordingly karana does not mean here a `cause’ but that which causes injury, harm, or pain. cf. karana `pain’. kara `prison’. See next note.##} kāryate {5 ##Tib. gzir. bar. gyur; literally it suggests aturo or arto bhavati.##} | mahā- paridāhaṃ ca sprśati | anyathā punastādrśaṃ darśanaṃ vinā tasya tatra gamanābhilāṡa eva na syāt | kuta: punargamanam | ato na gacchettataśca nopapadyate || [6] yathā naraka evaṃ narakasadrśeṡu preteṡūtpādo draṡṭavya: | {6 ##A kind of animal and certainly not goiter. Not in Tib.##}galagaṇḍādiṡvanyeṡu puna- stiryakpreteṡu manuṡyeṡu kāmāvacareṡu rūpāvacareṡu ca devanikāyeṡūpa-[7ka] padyamāna [7] ātmasabhāgānabhipramādamānānsattvānpaśyatyupapattyāyatane | tatastatra pūrvavadratimabhilāṡaṃ cotpādya gacchati | tatra copapattyāyatane pratihatasya cyutirupa- pattiśca pūrvavaddraṡṭavyā || [garbhāvakrānti:] tatra[##Tib. 12b.##] trayāṇāṃ sthānānāṃ sammukhībhāvānmātu: kukṡau garbhasyāva-{7 ##MS-apa-for-avā#} krāntirbhavati | mātā kalyā bhavati rtumatī | mātāpitarau raktau bhavata: sanni- @022 patitau {1 ##MS pitaram raktam bhavati^-patitam, See AK. III. 12; Divya- vadana, p. 440: api tu trayanam sthananam sammukhibhavat putra jayante duhitaras ca. katamesam trayanam. matapitarau raktau bhavatah sannipatitau. mata casya kalya bhavati rtumati gandharva- pratyupsthita bhavati. See also MN, iii. 156; Milindapanha, p. 123.##} | gandharvaśca pratyupasthito bhavati | sacettatra trividho’ntarāyo na bhavati yonidoṡakrto bījadoṡakrta: karmadoṡakrtaśca | tatra katame yoni[2] doṡā: | sace- dyonirvātopastabdhā bhavati pittopastabdhā vā tilamadhyā vā śakaṭamukhī vā śaṅkhamukhī vā saliṅgā{2 ##Tib. lit, lingamatra (mtshan. ma tsam).##} savaṅkā sadoṡā [3] sakaṡāyetyevaṃ{3 ##In Tib. sakasaya (snigs. pa. yod or bska. ba yod. or something like this is omitted here. But for this it reads skal. ba. yod. pa which may mean sabhaga.##}bhāgīyā yonidoṡā veditavyā: || bījadoṡā: katame |{4 ##MS gives singular number here.##} sacetpituraśuci{5 ##Here as says Tib. (khu. ba) asuci `impure’ or `impurity’ means, retas, sukra, 'semen, verile'.##}rmucyate na mātu: | māturvā mucyate na pitu: | tadubhayorvā na mucyate | māturvā pūtiko {6 ##MS sing. number and neuter gender.##} bhavati piturvā tadubhayo- rvetyevaṃ [4] bhāgīyā bījadoṡā veditavyā: || karmadoṡā: katame |{7 ##MS singular number.##} sacenmātrā vā pitrā vā putrasaṃvartanīyaṃ karma na krtaṃ bhava- tyupacitamubhābhyāṃ vā | punastena vā sattvena mātāpitrsaṃvartanīyaṃ karma na krtaṃ bhavatyupacitaṃ | tābhyāṃ vā mātāpitrbhyā[5]manyādrśaputrasaṃvartanīyaṃ karma krtaṃ bhava- tyupacitaṃ | tena vā sattvenānyādrśamātāpitrsaṃvartanīyaṃ karma krtaṃ bhavatyupacitaṃ | maheśākhyasaṃvartanīyamamaheśākhyasavartanīyaṃ vetyevaṃbhāgīyā: karmadoṡā: veditavyā: | eṡāṃ doṡāṇāmabhāvāttūyāṇāṃ ca sthānānāṃ [6] sammukhībhāvādgarbhasyāvakrānti- rbhavati || @023 so’ntarābhavastha eva sabhāgasattvadarśanakrīḍādyabhilāṡeṇa gantukāmatāmupapādaya– tyupapattyāyatane | tasya mātāpitrsambhūte śukraśoṇite{1 ##Tib. inserts here asaty api (med. kyan).##} viparyastaṃ darśanaṃ tadā pravartate | [7] tatrāyaṃ viparyāsa: | mātaraṃ ca pitaraṃ ca paśyatyanyonyaṃ{2 ##Not sn Tib.##} [7kha] viprati- padyamānaṃ |{3 ##For vipratipadyamana (and vipratipatti. below) Tib. nal. po. byed which means `to practice cohabitation’, Skt. samvasa, Tib. nal. por (Xyl. bar.) hdod. pa, samvaseccha, below; simply nal. po means `co-habitation’. Accordingly after Tib. translation vipratipadyamana of the text means in Sanskrit samvasat ‘co-habitating‘ ; and viprati- patti is to be taken for samvasa `co-habitation. But this is doubtful. Instead of viprati.^ one expects here samprati.^##} na ca tatra mātāpitrostadā vipratipattirbhavati | sa viparyastabuddhistadā paśyati māyākrtametat | tāṃ ca vipratipattiṃ drṡṭvā tasya tatra saṃrāga utpadyate | sacetstrī bhavitukāmo bhavati [##Tib. 13a. 1## ] puruṡe saṃrāga: saṃvāsecchotpadyate | sacetpuruṡo bhavitukāmo bhavati tasya striyāṃ saṃrāga: saṃvāsecchotpadyate | tatasta- tsamīpaṃ ca gacchati | striyāśca stryapagamanecchotpadyate puruṡasya ca puruṡāpagama- necchā | [2]tadutpādācca puruṡameva vā kevalaṃ paśyati striyaṃ vā | sa ca yathā yathā taṃ deśamupaśliṡyate tathā tathāsya tadanyeṡāmaṅgānāṃ darśanamavahīyate | yonidarśanaṃ vā [3] puruṡendriyadarśanaṃ vā kevalaṃ pratyupasthitaṃ bhavati |{4 ##MS adds here purusasya striya va which is not in Tib.##} tatra cāsya pratighātāt{5 ##Tib. suggests pratighat reading khon. khro. bar. hgyur. nas. MS pratima.##} | tasya cyutirupapattiśca pūrvavadveditavyā || [pratisandhi:] sacedalpapuṇyo bhavati nīceṡu | kuleṡu pratyājāyate tasya cyutikāle praveśa- kāle [4] ca kolāhalaśabdo naḍavanagahanādipraveśaśca nimittaṃ prādurbhavati || sacetsukrtakarmakārī bhavatyucceṡu{6 ##MS adds ca.##} kuleṡu pratyājāyate | tasya praśāntamadhura- śabdaprādurbhāva: prāsāda[5] vimānādisthānārohaṇaṃ ca nimittaṃ prādurbhavati || @024 tatra saṃraktayormātāpitrostīvrāvasthāgate rāge [‘vasāne]{1 ##Tib. mjug. kho. na. MS has here a query mark.##} śukraṃ mucyate | tadante cāvaśyamubhayo: [śukra]śoṇitabindu: prādurbhavati | [6] dvayorapi ca tau śukra{2 ##Tib. khu. ba.##}śoṇitabindū mātureva yonau miśrībhūtau śaraṃ baddhā tiṡṭhata ekapiṇḍībhūtau tadyathā pakvaṃ paya: śītabhāvamāpadyamānaṃ | [tatra]{3 ##Tib. der.##} sarvabījakaṃ vipākasaṃgrhīta- māśrayopādānādālayavijñānaṃ sammūrcchati || [7] kathaṃ puna: sammūrcchati | tena saṃjātaśareṇa śukraśoṇitapiṇḍena saha tadviparyastālambanato’ntarābhavo nirudhyate | tannirodhasamakālaṃ ca tasyaiva sarvabīja- [ka]sya sāmarthyāttadanyasūkṡmendriya{4 ##According to Tib. suksma is to be taken with mahabhuta (hbyun. ba. chen. po. cha. phra).##} [##Tib. 13b. 1##] mahābhūtavyatimiśro’nya- statsabhāga: śukraśoṇitapiṇḍo jāyate sendriya: | tasyāṃ cāvasthāyāṃ pratiṡṭhitaṃ vijñānaṃ{5 ##After this MS adds baddhah not supported by Tib.##}pratisandhirityucyate | sācāsau kalalāvasthā | tāni ca tasya kala- lasyendriyamahābhūtāni [2] kāyendriyeṇaiva sahotpadyante | indriyādhiṡṭhānamahā- bhūtāni ca tairevendriyamahābhūtai: kāyendriyeṇa ca saho{6 ##MS adds bhutani after saha.##}tpadyante | tatastānīndriya- mahākabhūtānyupādāya cakṡurādīnīndriyāṇi krameṇa[3]niṡpadyante |{7 ##Tib. adds here dban. pohi. rten. gyi. hbyun. ba. chen. po. de. dag. kyan. rgyur byas. nas. rim. gyis. dban. pohi. rten. rnams. kyan hgrub. par. hgyur. ro. It may be put in Skt. thus : tani cendriyadhi- sthanamahabhutani hetum krtva kramena indriyadhisthanany api nispadyante.##} indriyāṇāṃ tadadhiṡṭhānānāṃ ca prādurbhāvātkrtsna āśrayo niṡpanno bhavati pratilabdha: | tatpuna: kalalarūpaṃ taiścitta [4]caitasikairdharmairanyonya [yoga] {8 ##Tib. grub. pa.##}kṡematayā sammūrcchita- mityucyate | cittavaśena ca tanna pariklidyate | tasya cānugrahopaghātāścittacaita- sikānāmanugrahopaghāta: | tasmā[5]ttadanyonyayogakṡemamityucyate || yatra ca kalaladeśe tadvijñānaṃ sammūrcchitaṃ so’sya bhavati tasminsamaye hrdaya- deśa: | evaṃ hi tadvijñānaṃ yasmādeva deśāccyavate tasminneva deśe tatprathamata: @025 sammūrchati | tatpuna: sarvabījakaṃ vijñānaṃ [6] parinirvāṇadharmakāṇāṃ paripūrṇabīja- maparinirvāṇadharmakāṇāṃ punastrividhabodhibījavikalaṃ ||{1 ##Tib. has here bam. po. gnis. pa. `second section’.##} yaśca kaścidātmabhāvo’[7] bhinirvartate sarvo’sau sarvātmabhāva{2 ##In Tib. -atmabhava is omitted.##}bījopagato veditavya: || kāmāvacara ātmabhāve rūpārūpyāvacarasyāpyasti bījaṃ | evaṃ rūpāvacare- [‘pi]{3 ##Tib. yan.##} kāmāvacarārūpyāvacarasya | [##Tib. 14a. 1##]a [#]rūpyāvacare kāmāva- cararūpāvacarasya || tasmiṃśca puna: kalale vardhamāne samasamaṃ nāmarūpayorvrddhistadubhayorvistīrṇa- tarato[2]pagamāt | sā punarvrddhiryāvadāśrayaparipūrito draṡṭavyā | tatra prthivī- dhātumupādāya{4 ##Tib. adds an adjective asrayahetu krta. (?) reading lus. kyi. rgyur. byas. pahi.##} rūpaṃ vardhate vistīrṇataratāṃ gacchati | abdhātu: punastadeva [3] saṃgrhṇāti | tejodhātustadeva paripācayati |{5 ##Tib. adds hjig. par. mi. hbyun. bahi. tshul. gyis. brtan. par. byed. do. It may mean vinasanutpadayogena dradhayati. MS has here sarikaronya (?) spadnanayogena vayu^.##} vāyudhāturaṅgāni vibhajati saṃniveśayati | tasyāṃ puna: sarvabījakāyāmātmabhāvābhinirvrttau śubhā[4]- śubhakarmahetutve’pi sati prapañcābhiratireva kāraṇaṃ draṡṭavyaṃ | kulabalarūpāyu- rbhogādikasya tu phalasya prādhānyena śubhā[5]śubhaṃ karma kāraṇaṃ || tatra cātmabhāve bālānāmahamiti vā mameti vāsmīti vā bhavati | āryāṇāṃ punardu:khamityeva bhavati | prakrtyā ca garbhāvasthāyā{6 ##Tib. mnal. Xylograph gnas. pa. la. ni; MS. garbhasthayam.##}madu:khā[6]sukhavedanā- pratiṡṭhitaṃ vijñānamupacīyate | saiva ca tatra vedanā vipākasaṃgrhītā | tadanyattu sarvaṃ veditaṃ vipākajaṃ vā viṡaya[7] pratyayaṃ vā | tatra sukhadu:khamekadā pratyaya- saṃmukhībhāva utpadyate | ekadā notpadyate || sa ca bījasantānaprabandho’nādikālika: | anādikālikatve’pi [##Tib. 14b. 1##] śubhāśubhakarmaviśeṡaparibhāvanayā puna: [8 kha.] punarvipākaphalapari- @026 grahānnavī{1 ##MS. ^graham vinavi(?)bhavati ; Tib. hdzin. pahi. phyir. sar. par. hgyur. ro.##}bhavati{2 ##Tib. adds here tad bijam (sa. bon. de).##} | prādurbhūte ca phala upayuktaphalaṃ bhavati tadvījaṃ | evaṃ hi saṃsāraprabandha: pravartate yāvanna pari [2] nirvāti | yāni punastatrādattaphalāni bījāni tāni kānicidupapadya vedanīyāni bhavanti | kānicidaparaparyāye vedanīyāni | kalpa{3 ##Tib. bskal. pa; MS. avikalpa-##}śatasahasrai: sva{4 ##In the Xylograph read ran.gi for ran.gis.##} [3] bījataśca punasteṡāmātmabhāvānāṃ pari- pūrirbhavati || yadapyanyatphalamutpadyate tadapi svavījādeva | kṡīṇāyuṡaścātra{5 ##Tib. hdir ; MS. ante.##} tadvījaṃ paryupa- yuktaphalaṃ bhavati | śeṡāṇāṃ punarātmabhāvānāṃ bījā [4] nyadattaphalatvānnopayukta- phalāni bhavanti | yasya ca bījasya tasminnātmabhāve phalaṃ pratisaṃvedyamapi pratyaya- vaikalyānna pratisaṃvedyate’niyatavedanīyasya tadapi bījaṃ [5] tadavasthayaivāvatiṡṭhate | ata: sarvātmabhāvabījakatvā{6 ##In the Xylograph read kyi for kyis.##}tpratyekaṃ sarvātmabhāvānāmekatra rajyamāna: sarvatra rakto vaktavya: | ekasmādvirajyamāna: sarvasmādvirakto [6] vaktavya: | teṡu punarātma- bhāveṡu yāni bījāni kleśapakṡyāṇi tatra dauṡṭhulyānuśaya{7 ##Acc. to Tib. it means dausthulya and anusaya-##}saṃjñā | yāni ca punarvipākapakṡyāṇi tadanyā[7]vyākrtapakṡyāṇi ca teṡu dauṡṭhulyasaṃjñaiva nānu- śayasaṃjñā | yāni puna: śraddhādikuśaladharmapakṡyāṇi bījāni teṡu naivānuśayasaṃjñā{8 ##MS-samjnayam.##} dauṡṭhulya [##Tib. 15a. 1##]saṃjñā | tathā hi | teṡāmutpādātkarmaṇya{9 ##Tib. las. su. run. ba.; MS karmanya (plural), so in the following line, but not supported by Tib., nor by grammar.##} evāśrayo bhavati nākarmaṇya: | ataśca sakalamāśrayaṃ dauṡṭhulyopagatatvāddauṡṭhulyasvabhāvā{10 ##Tib. gnas. nan len. gyi. ran. bzin. yin. pahi. phyir.##}- ttathā[2]gatā du:khata: prajñāpayanti yaduta saṃskāradu:khatayā || bījaparyāya: punardhāturgotraṃ prakrtirhetu: satkāya: prapañca ā[3]laya upādānaṃ du:khaṃ satkāyadrṡṭyādhiṡṭhānamasmimānādhiṡṭhānaṃ cetyevambhāgīyā: paryāyā veditavyā: || @027 parinirvāṇakāle[4]punarviśuddhānāṃ yogināṃ parivrttāśrayāṇāṃ{1 ##Tib. gnas. gyur. pa. rnams. kyi.##} sarvakliṡṭadharma- nirvīja{2 ##Tib. simply –bija (sa.bon).##} āśraya: parivartate | sarvakuśalā{3 ##Tib. dag. pa, suddha for kusala. Tib. dge. ba.##}vyākrtadharmabījeṡu ca pratyayān{4 ##Tib. omits it.##} vikalīkaroti | adhyātmapratyayadarśitāṃ{5 ##For –darsitam Tib. reads –vasitam (dban.ba).##} [5] ca pratilabhate || [garbhāvasthā] sa punargarbho{6 ##Tib. lit. garbhasthah (mnal. na. gnas. pa.) See below.##}’ṡṭatriṃśatā saptāhai: sarvāṅgapratyaṅgopeto bhavati{7 ##After this MS. has garbhah and Tib. garbhe (mnal. du). The reading suggested by Tib. is quite clear : sa punar garbhastho `sta^ bhavati garbhe; but garbhah at the end of MS. can hardly be construed.##} | tata: paraṃ caturaheṇa jāyate | yathoktaṃ bhagavatā garbhāva [6] krānti sūtre | {8 ##Garbhavakranti sutra is often quoted in Mahayana works. It deals with constitutive elements of human beings. Nanjio 1121 ; Ratnakuta, Chap. 14, Nanjio 23,12. In the Majjhima nikaya it is called dhatuvibhanga Sutta (iii. 231). It constitutes one of the sources of the pitaputrasamagama sutra of which there are extracts in the siksasamuccaya, p. 244 ; Bodhicaryavatara-panjika, IX. 88 ; Madhyamakavatara, p.269. See kosa, i. 49.##} sa puna: sampūrṇo{9 ##For sampurnah not clear in MS. Tib. lit, suggests atisampur- nah (sin. tu. rjogs. par).##} bhavati navabhirmāsai: pareṇa{10 ##Tib. lit. tadatyaye (de. las. hdas. na).##} vā punariti | aṡṭabhi: punarmāsai: sampūrṇo nottamasampūrṇa: | ṡaḍbhi: saptabhirvā māsairasampūrṇa eva vikalo vā |{11 ##Tib. adds iti (zes).##} [7] tasyāṃ puna: ṡaḍāyatanāvasthāyāṃ māturabhyantarajātaudariko{12 ##Tib. translates it in an explanatory way.##} raso {13 ##Tib. tena (des).##}yenāsya puṡṭirbhavati | kalalādyāsu puna: sūkṡmatarāsvavasthāsu sūkṡmeṇa rasena puṡṭi- [##Tib. 15b. 1##] rveditavyā || @028 sa ca garbho’ṡṭāvastha: | aṡṭāvasthā:{1 ##Tib. omits avasthah.##} katamā: | kalalāvasthā arbudāvasthā peśyavasthā ghanāvasthā praśākhāvasthā [2] keśaromanakhāvasthā indriyāvasthā vyañjanāvasthā ca |{2 ##Here and below Tib. kalah (dus) for avastha.##} tatra śaropa[9 ka] nibaddhamantardravaṃ kalalaṃ | sāntarbahi: śarībhūtaṃ dadhīyamāna- [3] maprāptaṃ ca māṃsāvasthamarbudaṃ | māṃsībhūtaṃ śithilaṃ ca peśī | ghanībhūta- māmarśakṡamaṃ ghana:{3 ##MS ghanam.##} | tata eva cādhimāṃsayogenāṅgapratyaṅganimitta [4] prādurbhāva: praśākhā | tata: keśaromanakhaprādurbhāvastadavasthaiva | tataścakṡurādīnāmindriyā- ṇāmabhinirvrttirindriyāvasthā | tatastadadhiṡṭhānābhivyakti [5] rvyañjanāvasthā{4 ##The last four are not in Mahavyutpatti, 190. 1.##} || tata: pūrvakarmavaśānmātrā ca viṡamāparihaṇā{5 ##MS-pariharana. Tib. which reads here as follows is not quite clear : snon. gyi. las. kyi. dban. dan. mas. yan. ba. ma. spans. pa. danl yan. pa. ma. spans. las. byun. bahi.##} dviṡamāparihārajaiśca garbhe tadanu- kūlairvāyubhi: keśavaikrtyaṃ varṇavaikrtyaṃ tvag[6]vaikrtyamaṅgavaikrtyaṃ ca jāyate || kathaṃ keśavaikrtyaṃ{6 ##MS. ca, but not in Tib.##} jāyate | pūrvaṃ tāvadanena tatsaṃvarṇanīyaṃ{7 ##? tatsamvartaniyam ? Tib. suggests tadrsam (de. Ita. bur. hgyur. bahi).##} pāpakamakuśalaṃ karma krtaṃ bhavati | mātā vāsya kṡāralavaṇarasaprāyamannapānaṃ bāhulyena niṡevate yena{8 ##Tib. tena (des. na). See below where there is tena for yena.##} [7] manda{9 ##Tib. nan. MS nanda.##} keśaromatā{10 ##Tib. adds tasya (dehi).##}garbhasya bhavati || kathaṃ varṇavaikrtyaṃ bhavati | karma pūrvavaddhetu: | pratyutpanna: pratyayo mātātyuṡṇātapā- diniṡeviṇī{11 ##MS nisevani.##} bhavati | tenāsya krṡṇaśyāma{12 ##MS. syama for syama ; Tib. sno. bsans. su. does not give any appropriate sense.##} [##Tib. 16a. 1##] varṇatā jāyate | atiśītalagarbhagrhaniveśinī vā bhavati | tenāsya śuklavarṇatā bhavati | atyuṡṇā- bhyavahāriṇī vā punarbhavati | yenāsya lohitavarṇatā jāyate || @029 kathaṃ tvagvaikrtyaṃ bhavati | karma [2] pūvavattaddhetu:{1 ##In Tib. tad is omitted.##} | vartamāna: pratyayo mātā- tyarthaṃ maithunadharmaniṡeviṇī bhavati | yenāsya dadrulatā vā kacchulatā vā kuṡṭhalatā vā tvagdoṡā jāyante || kathamaṅgavaikrtyaṃ bhavati | karma [3] pūrvavattaddhetu: | vartamāna: pratyayo mātā dhāvanaplavanalaṅghanādīnīryāpathānadhyāpadyate{2 ##Tib. drag. po byed which lit. means uddamam karoti i. e. makes violently’.##} yenāsya viṡamāparihārādaṅgavaikrtyaṃ jāyate indriyavaikalyaṃ vā bhavet || [sacet]{3 ##Tib. gal. te.##} punasrī{4 ##Tib. mo : MS. stri.##} bhavati [4] sa prṡṭhavaṃśaṃ niśrityora:{5 ##MS. nihsritya.##} saṃpuraskrtya vāme pārśve māturavatiṡṭhate | sacetpumān bhavati sa uro niśritya prṡṭhavaṃśaṃ saṃpuraskrtya dakṡiṇe pārśve māturavatiṡṭhate || [5] sampūrṇe ca punastasmingarbhe māturadhimātraṃ garbhamasahamānāyā adhyātmabhavā vātā:{6 ##Tib. nan. du. rlun. dag ; MS. adhyatmibhava yatah (?)##} prādurbhavanti ye’sya rujaṃ janayanti | tasya ca karmavipākajā [6] upapattyaṃ- śikā vāyavo jāyante | te{7 ##MS sa, and adds here evam for which Tib. has tam (de).##} garbhamūrdhvapādamavaśiraskaṃ kurvanti | tata: sa garbha: kośapariveṡṭita{8 ##For parivestitah. Tib. yog. bzin. du. which is not clear to me.##} eva{9 ##Not in Tib.##} niṡkrāmati | [9 kha] niṡkāmata: puna: sa kośa: [7] kukṡau bhavati | yonidvāranirgamasamakālaṃ ca punarjātāvasthetyucyate | sa jāta: krameṇaupapatyaśikaṃ ca sparśaṃ sprśati | tadyathā | cakṡu:saṃsparśa prajñaptiṃ cānu- patati{10 ##For caksuh^ patati Tib. mig. gi. hdus. te. reg. pahi. bar. du. reg. par. hgyur ro. For prajnaptim canupatati there is nothing in Tib.##} yaduta loka[##Tib. 16b.1##]yātrā{11 ##Tib. hgig. rten. spyod. But for lokayatra mahavyutputti reads hjig. rten. gyi tshul. lam. spyod. pa. MS lohapatra. evidently for lokayatra.##}vyavahārānuśikṡamāṇatayā | @030 kulaṃ vādhyāvasati |{1 ##For –vasati MS vasati. kulam^ vasati is not supported by Tib. reading hdogs. pa. la. hjug. go. which is not quite clear.##} yaduta vrddheranvayādindriyāṇāṃ{2 ##For anvayad Tib. suggests hetoh (rgyus). The same phrase with the same Tib. rendering occurs also below. See Tib. [6]##} paripākāt | karmāṇi ca karoti yaduta laukikāni śilpakarmasthānāni | [2] viṡayāṃścopabhuṅkte yaduta rūpādīniṡṭāniṡṭān | sa du:khaṃ ca pratisaṃvedayate yaduta pūrvakarmapratyayaṃ vā vartamānapratyayaṃ vā | [3] yathā pratyayahāryaśca bhavati yaduta pañcagatigamanapratyayairvā nirvāṇagamanapratyayairvā || yeṡāṃ ca sattvānāṃ yasminsattvanikāya ātmabhāvasya prādurbhāvo bhavati tatra yā sattvasabhāgatā sā teṡāṃ sattvānāṃ caturbhi: pratyayai: pratyayakāryaṃ karoti | bījadharmopasaṃhāreṇā[4]hāropacayena rakṡāvidhānena kāyavākkarmābhisaṃskārā- nuśikṡaṇatayā ca | tadyathā | mātāpitarau tatprathamata: śukraśoṇitamupasaṃharata: | [5] tato jātaṃ viditvā tadupamenāhāreṇa stanyena cāpāyayanti poṡayanti saṃvardhayanti | tatastatra [tatra] {3 ##Tib. de. dan. der.##}#nuvicarantamakālacaryāyā{4 ##Tib. dus. ma. yin. par; MS. akala-##} viṡamacaryāyā ārakṡāvidhānaṃ kurvanti |{5 ##Mark the grammatical irregularity in the sentence.##} tata: [6] saṃlāpavyavahāramanuśikṡayanti vrddheranva- yādindriyāṇāṃ paripākāt | tepyanyeṡām [anuśikṡayanti]{6 ##Tib. slob. tu. hjug. ste.##} | evamamī sattvā{7 ##Tib. de. ltar. na. sems. can. hdi. dag. MS samisatva.##} anādikālaṃ sukhadu:khe pratyanubhavanti | [7] no tu sukhadu:khavyatikrama- mavāpnuvanti yāvanna buddhānāṃ bodhimāgamya parato ghoṡānvayādadhyātmaṃ{8 ##For ghosanvayad Tib. sgra. hi. rgyu. las. byun. ba. dan.##} ca yoniśo manasi kārādāsravakṡayamanuprāpnuvanti | tadidaṃ sudurbudhaṃ padaṃ yaduta [##Tib. 17a. 1##] na me kvacana kaścana kiñcanāsti |{9 ##Tib. ci. yan. med. do. MS-na masti.##} nāpyahaṃ kvacana kasyacitkiñciditi | evaṃ tāvadādhyātmikānāṃ bhāvānāṃ cyutyupapādo bhavati || [saṃvartavivarttau] [2] kathaṃ punarbāhyānāṃ bhāvānāṃ saṃvartavivarto bhavati | saṃvartavivartasaṃvartanīyena @031 karmaṇā | sacetsaṃvartasaṃvartanīyaṃ karma pratyupasthitaṃ bhavati tato bāhyena saṃvarta- pratyayena teṡāṃ [3] saṃvarto bhavati | no tu yathādhyātmikānāmāyu:kṡepāt | tatkasya heto: | tathā hi | bāhyabhāvā rūpiṇa audārikāścāturmahābhūtikā sthāvarasantatayaśca na tu tathādhyātmikā: | teṡāṃ ca bhājanānāṃ [4] yadvivarta{1 ##In Xylograph read hchags for chags.##}- saṃvartanīyaṃ karma tanniyataṃ kalpākṡepakaṃ | na tata ūrdhvaṃ nārvāk || yatpuna: sattvasaṃṅkhyātaṃ tasya nāsti kālaniyama: | tathā hi | te vicitra- karmābhisaṃskārā: | tasmāt [5] teṡāṃ {2 ##According to Tib. the word para is to be teken here in the sense of adhika (lhag. pa). The reading here is as in the MS.##}pareṇāpi kalpādbhavati tataścārvāgyāvaddaśa saṃvatsarāditi || sa puna: saṃvartastrividho{3 ##Here MS adds yah samvartyanya which seems to be yah samvartanyah, and an explanation of threefold samvarta. This rea- ding is not in Tib. of samvarta. See AK. III 74-102.##} veditavya: | teja:saṃvartanya{4 ##AK. III. 100a-b : samvartanyah punas tisro bhavanty agny- ambuvayubhih. In MS there is samvartanya for samvartani in tejahsamvartani, aps amvartani. and vayusamvartani.##}vīcimupādāya [10 ka] yāvadbrahmalokātsaṃvartate | apsaṃvartanī sakalaṃ dvitīyaṃ [6] dhyānaṃ saṃvartate | vāyusaṃvartanī yāvatsakalaṃ trtīyaṃ dhyānaṃ saṃvartate | caturthe punardhyāne{5 ##In Tib. yavat^ dhyane is omitted.##} teṡāṃ caturthadhyānabhūmikānāṃ devānāṃ sahaiva vimānairutpatti: | sahaiva vimānai: pracyutirbhavati | tasmātteṡāṃ nāsti saṃvarto | nāsti saṃvartakāraṇaṃ | [7] trīṇi saṃvartanīśīrṡāṇi | dvitīyaṃ dhyānaṃ trtīyaṃ dhyānaṃ caturthaṃ dhyānaṃ{6 ##AK III. 100c-d : dhyanatrayam dvitiyadi sirsam tasam yathakramam.##} || sa punarayaṃ loko viṃśati{7 ##MS. here and in all the cases below in this section has vimsatir. About kalpa see AK. III. 89.##}mantarakalpān saṃvartate{8 ##Here MS evidently by mistake adds vimsatir antarakalpan vartate.##} | viṃśatimantarakalpān saṃvrttastiṡṭhati | viśatimantarakalpānvivartate | [##Tib. 17b. 1##] viṃśati- mantarakalpān vivrttastiṡṭhati | te bhavantyaśītirantarakalpā: | sa eca mahā- @032 kalpa: saṃkhyāprajñaptita:{1 ##In Tib samkhyapra^ is omitted.##} | tatra brahmaloke kalpamāyu: | sa ca sarvapaścātsaṃvartate | sarvaprathamaṃ puna: sa eva vivartate || tasya ca kalpasyā[2]nyathā vyavasthānaṃ draṡṭavyaṃ | brahmakāyikānāṃ viṃśati- rantarakalpā: kalpa iti krtvāyuṡo{2 ##Tib adds here mana- (tshad). so also in the following two sentences.##} vyavasthānaṃ | brahmapurohitānāṃ catvāriśa- dantarakalpā: kalpa iti krtvā [yuṡo vyavasthānaṃ] {3 ##Tib. tshehi. tshad. du. rnam. par. bzag. go.##} [3] | mahābrahmaṇāṃ ṡaṡṭirantara- kalpā: kalpa iti krtvāyuṡo vyavasthānaṃ || teja:saṃvartanī katamā bhavati | sa samayo yadāparimitāyuṡa: sattvā āyuṡā hīyamānā yāvadaśītivarṡasahasrāyuṡo bhavanti | te punarakuśalānāṃ dharmāṇāṃ [4] samādānahetorhīyamānā yāvaddaśavarṡāyuṡo bhavanti | te puna: saṃvega- prāptānāṃ kuśalānāṃ dharmāṇāṃ samādānahetorāyuṡā vardhamānā: punaryāvadaśīti- varṡasahasrāyuṡo bhavantīti yaścāyamapakarṡo{4 ##Tib. evam (de. ltar) for ayam.##} [5] yaścāyamutkarṡasta[dvnayam]{5 ##Tib. gnis.##} abhisamasyāntarakalpa ityucyate | saṃkhyāvyavasthānata: | tasya{6 ##Tib. omits samkhyavyava^. Cf. P. 31, note 8.##} punarantara- kalpasya tribhirniyāṇaṃ bhavati durbhikṡeṇa rogeṇa śastreṇa ca{7 ##See AK, III. 99a-b : kalpasya sastrarogabhyam durbhiksena ca nirgamah. Anguttara Nikaya, I. 160.##} | tatpunardubhikṡaṃ yadā triṃśadvarṡāyuṡo manuṡyā bhavanti{8 ##MS adds here tada prajnayate.##} | evaṃrūpaṃ ca puna: puna: prajñāyate{9 ##Tib. bhavati (byun or hbyun. bar. hgyur) for prajnayate.##} [6] yajjīrṇāsthyapi kvāthayitvā{10 ##Tib. kvathayitva kvathayitva (bskol. zin. bskol. zin).##} yātrāṃ kalpayati | yacca tatra{11 ##Tib. adds here sate (brgya. la)##} kadācit kathañcidyavakalaṃ{12 ##So in the following two words, too, evidently for kanam `grain’, Tib. hbru.##} vā taṇḍulakalaṃ vā kola{13 ##So in MS. Here kola may mean `black pepper’ (marica ?).##} kulatthatilakalaṃ vādhigacchati taṃ{14 ##MS. sa.##} @033 maṇiratnamiva samudre prakṡipya vikarṡati{1 ##Tib. raksati (bsrun. bar. byed. do).##} | [7] te ca sattvā yadbhūyasā nisthāmā:{2 ##So the MS. for nihsthamanah.##} prthivyāmuttānakā nipatitā utthātumapi na śaknuvanti | evaṃrūpeṇa durbhikṡeṇa yadbhūyasā sattvā: kālaṃ kurvanti || tatpunadurbhikṡaṃ paraṃ saptavarṡāṇi saptamāsānsaptāhorātrāṇi bhavati{3 ##But cf. AK. III. 99c-d : divasan sapta masamsca varsani ca yathakramam.##} | [##Tib. 18a. 1##] tata: pareṇa niryātaṃ vaktavyaṃ |{4 ##MS here and below niryato vaktavyah; Tib. thal. zes. byaho. For niryana generally we have nes. par. hbyun in Tib.##} te ca sattvā: saṅgamya samā- [10 kha] gamya mrdukaṃ saṃvegaṃ labhante | teṡāṃ tena hetunā tena pratyayenāyuṡaścā- hāni{5 ##MS. ^sca vihanir ; Tib. tshe. hgrub. par. mi. hgyur. la. See note 7.##}rbhavati durbhikṡasya ca vyāvrtti: || yadā punarviśativarṡāyuṡo manuṡyā bhavanti tasyaiva{6 ##Tib. de. nid. See next paragraph and note 8.##} saṃvegasya [2] puna rvigamāddhīyamānāstadā bahava ītaya upadravā upāyāsā bhavanti | te vyādhi- bahulā{7 ##Tib. nad. man. pos. MS ^vihvalah##} yadbhūyasā kālaṃ kurvanti | sa punasteṡāṃ roga: {8 ##See note 1.##}paraṃ saptamāsānsapta cāhorātrāṇi bhavati | [3] tata: pareṇa niryāto vaktavya:{9 ##Tib. adds de. ltar. thogs. na.##} | tataste sattvā madhyasaṃvegā: | tena hetunā tena pratyayena punarāyuṡā [na]{10 ##Tib. tshe. hgrib. par. ma. hgyur. la.##} hīyante | te ca rogā na pravartante || yadā punarmanuṡyā daśavarṡāyuṡo bhavanti | tasyaiva saṃvegasya vigamādāyuṡā{11 ##Tib. skyo. ba. de. nid. med. par. gyur. pas. MS. ^sya punar vasam adayusa. See note 3.##} hīyamānā[4]stadā teṡāmanyonyaṃ sattvaṃ drṡṭvā {12 ##Tib. seems lit. to read tesam sattvanam anyonyadarsane (sems. can. de. dag. gcig. gis. gcig. mthon. na).##}tīvraṃ vadhakacittaṃ pratyupasthitaṃ bhavati | tataste yadeva trṇaṃ vā śarkarāṃ vā kaṭhallaṃ vā grhṇanti tāni @034 bhavanti tīkṡṇāni śastrāṇi suniśitāni | [5] yaiste{1 ##Tib. tais (de. dag. gis).##}’nyonyaṃ vipraghātikāṃ kurvanti | tacca{2 ##Tib. de. yan.##} paraṃ saptadivasāni bhavanti | tata: pareṇa niryāto vaktavya: || teṡāṃ ca sattvānāṃ tadā paramāstisro vipattayo bhavanti | tadyathā | āyurvipatti[6]rāśrayavipattirupakaraṇavipattiśca | tatrāyurvipatti: paraṃ daśa- varṡāṇi | tatrāśrayavipatti: paraṃ vitastirmuṡṭiścāśrayasya parimāṇaṃ bhavati | tatropakaraṇavipatti: | kodravo{3 ##MS neuter, and so agryam for agro. For Skt. kodrava Tib. tshi. tshe (Mahavyutpatti. 5670). but our text reads khre. rgod, for Skt. priyangu `millet.'##}bhojanānāṃ magryo bhavati | keśakambalo vastrā- ṇāmagryo bhavati | śastramalaṅkārāṇāmagryaṃ bhavati | pañcarasā: sarveṇa sarvamanta- rdhīyante | sarpīraso{4 ##MS. sarpirasah.##} madhurasastailarasa ikṡuvikāraraso lavaṇarasaśca | tataste sattvā: {5 ##Tib. adds here jnana (ses).##}adhimātrasaṃvegā | [##Tib. 18b. 1##] na puna: saṃvegātparihīyante | tāṃścāyuṡa: parihāṇīyānakuśalāndharmātparihāyāyurvīrya{6 ##Tib. tse. nur. bar (?)##}kārakānkuśalāndharmā- nsamādāya{7 ##Tib. yan. dag. par. blans. te ; MS pari^ ya.##}vartante | anyonyaṃ saṅgamya samāgamya punarapyāyuṡā[2] vardhante | varṇena [balena]{8 ##Tib. adds stobs. dan.##}sukhenaiśvaryādhipatyena [ca]{9 ##Tib. dan.##}vardhante | yāvadaśītivarṡasahasrā- yuṡo bhavanti |{10 ##AK. III. 92 : utkarsa ekas te’sitisahasrad yavad ayusah.##} evaṃ viṃśatirapakarṡā viśatirutkarṡā: | cattvāriṃśadapakarṡoktarṡā yadā niryātā bhavanti tadā sarva [3] paścima utkarṡe narakebhya: sattvāścyavante{11 ##Here after na Tib. has punar (phyir).##} nopapadyante | sakalacyutau ca teṡāṃ saṃvrtto loko vaktavyo yaduta narakasaṃvartanyā | yathā narakasaṃvartanyaivaṃ [4] tiryaksaṃvartanyā pretasaṃvartanyā || manuṡyeṡu punaranyatama: sattvo dharmatāpratilambhiko{12 ##Tib. chos. nid. kyis. thob. pahi. bsam. gtan meaning dharmataya labdhasamapattikah.##} yāvaddvitīyaṃ dhyāna- @035 mupasampadya viharati | tasyānu[5] śikṡamāṇā anye’pi sattvā dharmatāprati- lambhikā yāvadvitīya [.] dhyānamupasampadya viharanti | ta itaścyutā ābhāsvare devanikāya upapadyante | tadā cāyaṃ loka: saṃvrtto vaktavyo yaduta manuṡya- saṃvartanyā | yathā ca manuṡyasaṃvartanyā [6] evaṃ devasaṃvartanyā || yadā ca pañcagatike lokasanniveśa eko’pi sattvo na prajñāyate{1 ##Tib. na vidyate (med. par. gyur. pa). so in the following cases.##} tadopakaraṇa- sambhavo’pi na prajñāyate | yadopakaraṇasambhavo’pi na prajñāyate tadā vrṡṭirapi na prajñāyate | [7] deve khalvavarṡati ye’syāṃ mahāprthivyāṃ trṇauṡadhi- vanaspatayasta ucchuṡyante | idameva ca sūryamaṇḍalaṃ santāpakataraṃ{2 ##Tib rab. tu. sas. cher. sreg. par. byed. do.##} bhavatyakāla- vrṡṭiparigrhītaṃ |{3 ##For this Tib. avagrahena.##} ṡaṭprakāradāhya{4 ##Tib. bsreg. par. bya. ba ; MS bahya-##}vastvadhikāra{5 ##Tib. –sadbhavatas (yod. pahi. phyir) for adhi^.##}taścā[##Tib. 19a. 1##]pareṡā{6 ##Tib. adds here sannam.##} sūrya- maṇḍalānāṃ prādurbhāvo [11 ka] bhavati yaduta sattvānāmeva saṃvartanīkarmādhi- patyata: | tāni puna: sūryamaṇḍalānyasmātsūryamaṇḍalāccaturguṇasaṃtāpāni [2]prabhā- vata:{7 ##Omitted in Tib.##} | te puna: sapta bhūtvā sapta guṇaṃ tāpayanti | ṡaḍvastūni katamāni | ku..(?) mahā...drā(?){8 ##MS illegible. Tib. lten. ka. chun. nu. dan. lten. ka. chen. po. The word lten. ka chun. nu means `a small pool or pond’ (Skt. billa, also written villa from which there is bila, `pit,’ Cf. Uruvela, Uru- vilva, a town in Magadha and lten ka. chen. po means the same thing bigger (maha). The exact Skt. words could not be ascertained.##} yeṡāṃ dvitīyena sūrya- maṇḍalena śoṡa: | kunadyo [3] mahānadyo yāsāṃ trtīyena sūryamaṇḍalena śoṡa: | anavataptaṃ mahāsaro yasya caturthena sūryamaṇḍalena śoṡa: | mahāsamudro’sya pañcamena sūryamaṇḍalenaśoṡa: | ṡaṡṭhasya caikadeśena [4] śoṡa: | sumerurmahāprthivī ca yayo:{9 ##MS yasya. Tib. simply de. ni.##} ṡaṡṭhenaiva saptamena ca sūryamaṇḍalena sārataravigrahatayā dāha: | tata{10 ##Tib. adds here tasya (de. nid. kyi).##} eva cārcirvāyunā preritā yāvadbrahmalokaṃ dahantī paraiti || [5] tānyetāni bhavanti punastrīṇi vastūni | apsambhavaṃ vastu trṇādayo @036 yeṡāṃ prathamenaiva śoṡa: | tadevābvastu{1 ##MS tad evavastu. Tib. lit. tad evab vastu (chuhi. dnos. po. de. dag).##} yasyāparai: pañcabhi: śoṡa: | sthāvaraṃ sāravigrahaṃ [6] vastu yasya dvābhyāṃ dāha: || tasya khalu lokasanniveśasyaivaṃ dagdhasya dhmātasya{2 ##Not in Tib.##} yathāsūtrameva vistareṇa masirapi na prajñāyate chārikāpi na prajñāyate |{3 ##From masir api to prajnayate Tib. differs a little reading dud. pa. med. pahi. thal. bahi. thag. ma. yan. med. par. hgyur. to.##} iyatā loka: saṃvrtto bhavati yaduta bhājanasaṃvartanyā | viśatiścāntarakalpā ativrttā: | tathā saṃvrttaśca loko viṃśatyantarakalpāṃstiṡṭhati || apsaṃvartanī katamā | yataśca sapta teja:saṃvartanya: samatikrāntā bhavanti [##19b. 1##] tato dvitīye dhyāne sahajo{4 ##Not in Tib. See below.##}’bdhātu: sambhavati yastaṃ bhājanalokaṃ lavaṇamivābdhāturvilopayati | sa cābdhātustenaiva bhājanalokena sahāntardhīyate | antarhitaśca punastathaiva viṃśati{5 ##MS ^tirantara^, also below.##}mantarakalpāṃstiṡṭhati || vāyusaṃvartanī katamā | yataśca saptāpsaṃvartanyo’tivrttā bhavanti tata: punarekā teja:saṃvartanī bhavati | tadanantaraṃ trtīye dhyāne sahajo vāyudhātu: sambhavati | yastaṃ bhājanalokaṃ vāyunevāṅgaṃ śoṡayannantardhāpayati | sa ca vāyu- stenaiva sahāntardhīyate | tathā hi drśyate | ekatyasya vāyudhātau prakupite yāvadasthyapi kārśyamāpadyate | saṃvrttaśca tathaiva [4] viṃśāta{6 ##MS ^rantara^. See note 5.##}mantarakalpāṃ- stiṡṭhati || evaṃ hi lokasya saṃvarto bhavati || [vivarta:] vivarta: katama: | teṡāmeva viṃśatīnāmantarakalpānāmatyayātpunarvivarta- karmādhipatyātsattvānāṃ vivartakalpasamā[5]rambho veditavya: | tatra {7 ##Tib. omits tat-##}tatprathamata ākāśe trtīyaṃ dyānaṃ vivartate | yaduta bhājanavivrttyā | yathā trtīyaṃ dhyāna- mevaṃ dvitīyaṃ | evaṃ prathamaṃ | tatra trtīyātsaṃvartaśīrṡātsattvā [6] āyu:- @037 kṡayātpuṇyakṡayāccyutvā trtīye dhyāna upapadyante | evaṃ sarvatra{1 ##Tib. adds in these three cases yojayitavyam (sbyar. bar. byaho).##} | evaṃ dvītīyātsaṃvartanīśīrṡādditīye [7] dhyāne{1 ##Tib. adds in these three cases yojayitavyam (sbyar. bar. byaho).##} | evaṃ sarvatra {1 ##Tib. adds in these three cases yojayitavyam (sbyar. bar. byaho).##} || prathamātpuna: saṃvartanīśīrṡādanyatama: sattva āyu:kṡayādyāva[11 kha]tpuṇya- kṡayāccyutvā prathamadhyāna upapadyate | yadutabrahmaloke | sa [##Tib. 20a. 1##] tatra bhavati brahmā mahābrahmā | tasyaikākina utkaṇṭhotpadyate | arati: sañjāyate | aho vatānyepi sattvā ihopapadyeran | tasya ca cittābhisaṃskārā [2] danye’pi sattvā āyu:{2 ##Tib. tshe. zad; MS tapah^.##}kṡayādyāvatpuṇyakṡayād [dvitīyād]{3 ##Tib. gnis. pa.##} dhyānāccyuttvā prathama eva dhyāna upapadyante{4 ##MS adds here tasya sabhagatayam.##} | evametāni trīṇi dhyānāni vivrttāni [3] bhavanti | yaduta sattvavivartanyāpi | tataścaturṇāṃ kāmāvacarāṇāṃ devanikāyānāmākāśe vimānāni prādurbhavanti | sarveṡāṃ ca teṡāmākāśavimānānāṃ nirmāṇavatsambhavo [4] draṡṭavya: | teṡu cābhāsvarāddevanikāyātsattvāścyutvopapadyante pūrvavat | tata: paścādiha trisāhasramahāsāhasra [lokadhātu] {5 ##Tib. hjig. rten. gyi. khams. kyi. See here A K, III. 73-75.##}pramāṇaṃ vāyumaṇḍala- [5]mabhinirvartate trisāhasramahāsāhasrasya [lokasya] {6 ##Tib. hjig. rten. dan.##} pratiṡṭhābhūtamavai- mānikānāṃ sattvānāṃ [ca] {7 ##hog. gzir. gnas. pa. dan.##} | tatpunardvividham | uttānaśayaṃ pārśvaśayaṃ ca | {8 ##The MS is corrupt here. Tib. is also not quite legible. It appears to read des. chu. de. dag. thad. kar. yan. mi. hbol. lhur. du. yan. mi. hdzag. go.##} yena tāsāmaraṃ tiryagvimāna: [6] adhaścāyatanaṃ{9 ##From tasamaram the text as not clear.##} (?) | tatastasyopari tatkarmādhi- patyena kāñcanagarbhā meghā: sambhavanti | yato vrṡṭi: sañjāyate | tāścāpo vāyumaṇḍale santiṡṭhante | tato vāyava: [7] sambhūyāpa:{10 ##Tib. omits apah.##} saṃmūrchayanti{11 ##MS wrongly samkarchayanti ; also below Tib. rightly hthas. pa. dan. sra. ba. byed. de.##} kaṭhinī- @038 kurvanti | sā bhavati kāñcanamayī prthivyūrdhvañcādhaścodakavimarda{1 ##MS. ^vimarsya^ (?). Tib. hkhrug (ksubh `to be agitated’). for vimarsya (?).##} kṡamatvāt || tasyāṃ vivrttāyāṃ punastasyopari{2 ##Evidently for tasya upari.##} tatkarmādhipatyādeva nānādhātugarbho megha: sambhavati | yato [##Tib. 20b. 1##] vrṡṭi: sañjāyate | tāścāpa: kāñcanamayyāṃ prthivyāṃ santiṡṭhante | tathaiva ca punarvāyava: saṃmūrchayāṃnta kaṭhinīkurvanti | tatra ca ya: śubho’gra: śreṡṭha: praṇīto dhātustato vāyusaṃhāra [2] vaśena sumeru: sañjāyate catūratnamaya: suvarṇamayo rūpyamaya: sphaṭikamayo vaidūryamaya: || ya: punastatra madhyo dhātustasmātsapta kāñcanaparvatā abhinirvartante | tadyathā [3] yugandharo vinatako ‘śvakarṇagiri: sudarśana: khadiraka īṡādharo nimindharaśca |{3 ##See AK. III. 48-49.##} te punaranuparipāṭikayā sumeruṃ parivārya sthitā: || sumero: puna: parimāṇamaśīti | yojanasahasrā[4]ṇyucchrāyeṇa tathā vistāreṇa | aśītirevāpsu nimagna: | tasya cārdhena pramāṇena yugandhara: | tata uttarottarārdhapramāṇatayā tadanyeṡāṃ kāñcanaparvatānāṃ vinatakādīnāṃ ni- mindharaparyavasānānāṃ [5] pramāṇaṃ veditavyaṃ | teṡāmeva ca parvatānāṃ yāni kūṭāni tatprakāraprabhedasādharmyeṇa teṡāmapi{4 ##MS tepi.##} tāni nāmāni draṡṭavyāni || hīnātpunardhātoścaturṡu sumerupārśveṡu bahi: kāñcanaparvatānāṃ catvāro dvīpā antardvīpāścāṡṭau cakravāḍaśca parvato nimindharasya parvatasyārdhapramā- ṇena | tena ca cāturdvīpikaṃ{5 ##Here caturdvipika is jambu, purva-videha, avaragodaniya and Uttarakuru. See AK, III. 73.##} cakrīkrtaṃ | {6 ##Tib. des. glin. bzi. pa. hkhor. lo. bzin. du. bskor. to.##} asurabhavanāni cādhastāt sumerorudaka{7 ##MS rdvaka (?), Tib. chu. The last part of the sentence in Tib. runs thus: ri. rab. chuhi. hog. tu. nub. pahi nan. na. yod. do.##} sannihitāni | himavāṃśca parvato’navataptasya sarasa: sāmantena | @039 tataścādhastā [7] daṡṭau narakasthānāni | mahānarakāṇāṃ pratyekanarakāṇāṃ ca | narakāṇāṃ sāmanta{1 ##For this Tib. reads nen. kar, gyi which means sambandhin, `a relative.’##} [12 ka] narakāṇāṃ ca | ekatyānāṃ ca tiraścāṃ pretānāṃ || [##Tib. 21a. 1##] te punaścatvāro dvīpā: | tadyathā jambūdvīpo pūrvavideho ‘varagodānīya uttarakuruśca | tatra jambūdvīpa: śakaṭākāra: | ardhacandrākāra: pūrvavideha: | parimaṇḍalo godānīya: | [2] caturaśraścottarakuru: || {2 ##AK. III. 53-55.##} ardhasaptamāni yojanasahasrāṇi parimāṇena jambūdvīpa: | saptayojana- sahasrāṇi parimāṇena pūrvavideha: | ardhāṡṭamāni yojanasahasrāṇi pari- māṇenāvaragodānīya: | aṡṭau [3] yojanasahasrāṇi parimāṇenottarakuru: || {3 ##Cf. AK. III. 53 ff.##} teṡāṃ puna: saptānāṃ kāñcanaparvatānāmantarāle yadudakaṃ tadaṡṭāṅgopetaṃ | sa cābhyantara: samudra: | tatra nāgānāṃ bhavanāni || aṡṭāvime nāgā: kalpasthā dharaṇindharā: | nanda [4] upanando ‘śvataro mucilindo{4 ##Among the 82 names of nagarajas in the mahavyutpatti (CLXVIII) it is not read.##} manasvī dhrtarāṡṭro mahākāla{5 ##So in Tib. reading nag. po. chen. po; but in MS (=mahā- vyutpatti, loc. cit. (25) simply kalah. MS mahakara.##} elapatraśca || {6 ##MS simply Elah. loc. cit (37). Tib. adds here : te’ pi deven- drasya sakrasya balam (de. dag. kyan lhahi dbyn. po. bragya. byin. gyi. dpun. yin. te). It is however found in Sanskrit text with slight variations.##} te devāsuraṃ [5] saṃgrāmamanubhavantyapi pratyanubhavantyapi || śakrasya devendrasya balaṃ catvāri{7 ##Tib. caturvidhani (rnam. pa. bzi).##} nāgakulāni | aṇḍajo nāgo jarāyuja: saṃsvedaja aupapādukaśca | catvāra:{8 ##Not in Tib.##} [6] suparṇina: | aṇḍajo jarāyuja: saṃsvedaja aupapādukaśca || @040 tasmāccābhyantarātsamudrādyadbāhyamudakaṃ sa bāhya: samudra: | tasya ca sumerormūlata{1 ##Tib. lit. nikate (drun. na). `The word pasisanda means a parti- cular part of a house. It is taken here in the secondary sense.##}ścatastra: pariṡaṇḍā: | [7] prathamā pariṡaṇḍā ṡoḍaśayojanasahasra- parimāṇā sumerornirgatā | tasyārdhārdha:{2 ##MS ardhardhau.##} śeṡāṇāṃ parimāṇaṃ yathākramaṃ{3 ##Tib adds yojyate(sbyar).##} | prathamāyāṃ karoṭapāṇayo dvitīyāyāṃ rudhirapāṇaya[##Tib. 21b. 1##] strtīyāyāṃ sadāmadā{4 ##MS –mattah for –madah.##} ścaturthyāṃ mālādharā: |{5 ##AK. III. 64 : karotapanayas tatra maladharah sadamadali.##} uparimerutale{6 ##Tib. lit. Sumeru- (ri. rab)##} caturṡu koṇeṡu catvāra:{7 ##MS catasrah.##} kūṭā: pañcayojanaśatocchrāyā: | teṡu vajrapāṇayo yakṡā: prativasanti ||{8 ##AK. III. 65 : vidiksu kutas catvara usita vajrapanibhih.##} [2] yugandharasya ca caturṡu pārśveṡu mahārājānāṃ rājadhānya: | pūrva- paścimadakṡiṇottareṡu yathākramaṃ dhrtarāṡṭravirūḍhakavirūpākṡavaiśravaṇānāṃ{9 ##MS vaisramananam.##} | sarveṡu [3] kāñcanaparvateṡu teṡāṃ mahārājānāṃ grāmanigamajanapadā: || himavata: parvatarājña:{10 ##For parvatarajasya.##} sāmantakena surapārśvo nāma kāñcanamaya: prāgbhāra: pañcāśadyojanāyāmastāvadvistāra eva | [4] supratiṡṭhasya nāgarājasya so’dhivāsa: | sa ca śakrasya devendrasya saṅgrāmāvacara: | tatra ca supratiṡṭhito nāma vrkṡarāja:{11 ##Tib. sin. gi. rgyal. po ; MS. omits –raja.##} saptatālapaṃktiparivāra: | mandākinī{12 ##Tib. dal. gyis (Xylograph gyi) hbab. but generally dal. gyis hbab. pa.##} ca puṡkariṇī [5] {13 ##Tib. adds before it panca- (lna).##}śataparivārā tasyaiva supratiṡṭhitasya krīḍābhūmi: | yatrāsau kāmarūpī bhūtvā tasyā: puṡkariṇyā bisamrṇālānyāvrhya paribhuṃkte | sa ca pañcahastinī- śataparivāra: || tasyaiva sāmantakenā [6] navataptaṃ mahāsara: pañcāśadyojanagambhīraṃ pañcāśa- dyojanavistāraṃ suvarṇavālukāstrta[12 kha]maṡṭāṅgopetapānīyasampannamabhirūpaṃ darśa- @041 nīyaṃ prāsādikaṃ | yataścatasro mahānadya: sambhedaṃ gacchanti | tadyathā gaṅgā [7] sindhu: sītā vakṡuśca{1 ##The river vaksu is. often read as Vanksu showing prakritism found in many texts. It is generally held to be Oxus. see Raghu- vamsa. IV. 67 (variants). For these two rivers Vaksu and Sita see Poussin's notes, Kosa, iii, 147-148.##} | tasmiṃśca sumerutale devapurī sanniviṡṭā daśayojanasahasraparimāṇā dairdhyeṇa vaipulyena ca | anyatra teṡāṃ devānāṃ grāmanigamajanapadā: | tasya sumeroścatvāri mukhāni | jambūdvīpādayaścatvāro dvīpā: | [##Tib. 22a. 1##] te tasya bhavanti catvāra: pārśvā: | yo jambūdvīpamukha: pārśva: sa vaidūryamaya: | ya: pūrvavidehamukha: sa rūpyamaya: | yo’varagodānīyamukha: [2] sa suvarṇamaya: | ya uttarakurumukha: sa sphaṭikamaya:{2 ##In Tib. avaragodaniyamukha and Uttarakurumukha are sphatikamukha and suvarnamukha respectively.##} || jambūdvīpasya ca sāmantakena cakravartipatha: suvarṇamaya:{3 ##MS savarnā#} caturmahārāja- kāyikasattva...{4 ##Both Tib. and Skt. indistinct.##}mahāsamudranimagnastiṡṭhati | cakravartirājasya{5 ##Tib. hkhor los. sgyur. bahi. rgyal. po. MS cakravartinah.##} prādurbhāvājjānu- mātraṃ mahāsamudrātpānīyaṃ śuṡyati || anavataptasya saraso dakṡiṇabhāgena mahājambūryasya nāmnāyaṃ jambūdvīpa: | [3] tasyottarabhāgena mahatī kūṭaśalmalī | yatra catvāra:{6 ##Tib. caturvidhah (rnam. pa. bzi. pa).##} suparṇina: prati- vasanti || teṡāṃ caturṇāṃ dvīpānāmekaikasya dvīpasya{7 ##Tib. adds one dvau more.##} dvāvantaradvīpau | ekaścātra rākṡasa- {8 ##MS raksasi-.##}dvīpa: || evamabhinirvrtte bhājanaloka [4] ābhāsvarādvevanikāyātsattvāścyutvehot- padyante{9 ##For generally upapadyante.##} | pūrvavadeva [5] prathamakalpasaṃvedanīyena karmaṇā | tacca paramagryaṃ śreṡṭhaṃ kāmāvacaraṃ karma | tadaiva ca tasya karmaṇa: phalābhi[6]nirvrttirnānyadā | te ca sattvāstasminsamaye prathamakalpakā ityucyante | te ca bhavanti rūpiṇo manomayā @042 ityanusūtrameva sarva | na ca tasminsamaye grhāgāragrāmasanniveśo bhavati | [7] samatalā kevalaṃ sarvā mahī bhavati || tatasteṡāṃ sattvānāṃ bhūmirasa: prādurbhavati | evaṃ krameṇa parpaṭakaṃ{1 ##Tib. zag, film (sara).##} vanalatā akrṡṭoptaśālirakaṇo{2 ##For this Tib. sun. phrags. med, but the meaning is not quite clear. sun. pa means valkala 'bark’ (tvac).##}’tuṡa: | tata: kaṇaśca tuṡaśca taṇḍulaphalaṃ [##Tib. 22b. 1##] paryavanahati |{3 ##paryavanahyate ? In the Divyavadana (p. 120. 1. 3, p. 125. 1.2) parvavanaddha is 'overgrown’.##} tata: ṡaṇḍāvaṡaṇḍe (?) tiṡṭhate śāli:{4 ##Here Tib. appears to read something like dehi hog. tu. sa. lu. tha. rtser. skye. bar. hgyur. It is not quite clear.##} | tataste sattvāstatparigrahe sandrśyante | tatasteṡāṃ sattvānāṃ rasādiparibhogāddaurvarṇyaṃ prādurbhavati | prabhāvaścāntardhīyate | yaśca prabhūtataraṃ bhuṅkte [2] sa durvarṇataro bhavati gurukakāya- tara: | tata: sattva: sattvamavamanyate | teṡāmakuśalānāṃ dharmānāṃ samudācāra- hetoruttarottararasādyantardhānaṃ bhavati | yathāsūtrameva vistareṇa | [3] tato’nyonyaṃ cakṡuṡā cakṡurupanidhyāya{5 ##Tib. tshugs. (? chags. ?) su-##} prekṡante | tata: saṃrajyante | tata: strīpuruṡa{6 ##In Tib. one expects to read here skyes.##}- saṃvartanīyena karmaṇaikatyānāṃ strīndriyaṃ prādurbhavati ekatyānāṃ puruṡendriyaṃ | tato vipratipadyete{7 ##Tib. nal. po. byed which means 'to practise co-habitation’. Thus the Skt. word has here a new sense.##} [4] dvayadvayasamāpattita: | tato vijugupsyante parai: | tatasta- nnimittamagārāṇi [13 ka] māpayanti | śāliparigrahanaimittikaṃ ca kṡetrapari- grahamapi kurvanti | tatastannaimittikaṃ{8 ##MS ^ttiki. Tib. lit. tanmulat (dehi. gzi. las).##} adattādānamākarṡaṇaparākarṡaṇaṃ{9 ##^karsana.##} prajñāyate |{10 ##Tib. jayate (hbyun).##} tatastannimittaṃ rājānaṃ sthāpayanti niṡeddhāraṃ | [5] sa ca bhavati mahāsamma- to | evaṃ tasya ca kṡatriyamaṇḍalasya yathāsūtraṃ brāhmaṇavaiśyaśūdramaṇḍalānāṃ loke prādurbhāvo bhavati | tasya ca tadāśrayasanniviṡṭasyāvabhāsasyāntardhānā [6] dandhakārasya loke prādurbhāvo bhavati | tata: sūryācandramasornakṡatrāṇāṃ ca loke prādurbhāvo bhavati || @043 tatra sūryamaṇḍalasya parimāṇamekapañcāśadyojanāni | candramaṇḍasya puna: pañcāśat | tatra sūryamaṇḍalaṃ teja:sphaṭikamayaṃ | [7] candramaṇḍalaṃ punarudaka- sphaṭikamayaṃ | tayo: punaścandramaṇḍalaṃ śīghrataragati ca veditavyamaniyata- gati{1 ##Tib. tena (des. na),##} ca | sūryamaṇḍalaṃ punardvayordvīpayoryugapadālokaṃ karoti dvayoryugapadandha- kāraṃ | tatrai [##Tib. 23a. 1##] katra madhyāhna{2 ##MS neuter.##} ekatrodaya ekatrārdharātryekatrāsta- ṅgama: | sarveṡāṃ candrasūryanakṡatragaṇānāṃ sumerorardhena gatisañcāra: | sa puna- ryugandharasama:{3 ##MS sa^ ndharah samah. Tib. de. yan. gnah. sin. hdzin. ni. dan. mnam. mo.##} | te punaryadā śliṡṭā: sumerorvahanti tadā nidāgha: prajñāyate | [2] yadā viśliṡṭā bhavanti tadā hemanta: prajñāyate | tenaiva{4 ##Tib. simply tena (de. hi. phyir).##} ca hetunā kṡipramastagamanaṃ veditavyaṃ | candramaṇḍale{5 ##Tib. reads here yid. tsam. gyis, literally meaning thereby manomatrena. But it does not suit.##} punarūrdhvamīṡadvaṅkībhavatyardhacandra- darśanaṃ | tasya{6 ##Tib. dehi ; MS saumya.##} parabhāgo [3] ‘rvāgbhāgāvrto na drśyate | yathā yathā vaṅkībhavati tathā tathā suṡṭhutaraṃ sampūrṇa: saṃdrśyate | krṡṇapakṡe punaryathāyathāvamūrdhībhavati tathā tathā hrāsa: saṃdrśyate | mahāsamudre matsakacchapādīnāṃ prativimba- kotpādā [4]nmadhye candramasa: śyāmatā{7 ##Tib. ri. ri. bon. The first ri seems to be redundant. ri. bon is sasa `hare'.##} prajñāyate{8 ##Tib. snan (drsyate)##}| nakṡatrāṇāṃ puna: parimāṇaṃ parama{9 ##paramanam ? Tib. nan. gi. tshe. but it does not give the sense of the Skt. word.##}ṡṭādaśa krośā{10 ##In Tib. read rgyan. grags for brgyan. grags.##} madhyānāṃ daśa krośā: sūkṡmāṇāṃ catvāra: || tasmiṃścaturvarṇaprasava{11 ##Acc. to Tib. it is locative (byun. ba. na).##} iṡṭāniṡṭapañcagativedanīyakarmasamārambho [5] bhavati | tato’nyatama: sattva: saṃkliṡṭenādhipatyasaṃvartanīyena karmaṇā yamo rājotpadyate | tasyānantaraṃ narakapālā nirmitopamā [6] utpadyante yātanākāraṇānirva- @044 [rtakā]{1 ##Tib. byed.##} lohā{2 ##MS ^hyadayah. Tib. lohatamradayah (lcags. zans. la. sogs. pa) |##}dayo nārakaścāgni: prādurbhavati | tataste yathākarmopagā: sattvāstatrotpadyante tadanyāsu ca gatiṡu || [7] evaṃ krtvā koṭiśataṃ cāturdvīpikānāṃ [13 kha] koṭiśataṃ sumerūṇāṃ koṭi- śataṃ ṡaṇṇāṃ kāmāvacarāṇāṃ devanikāyānāṃ koṭiśataṃ brahmalokānāṃ trisāhasreṡu yugapadvivartate saṃvartate ca | te caite bhavanti trayo lokadhātava: | [##Tib. 23b. 1##] sāhasrikaścūḍika{3 ##In mahavyutpatti. CLIV, 1 it is sahasracudika.##}stadyathā sahasraṃ candrāṇāṃ sahasraṃ sūryāṇāṃ sahasraṃ yāvadbrahmalokānāmaikadhyamabhisaṃkṡipya |{4 ##Tib adds ksudrah (chun. nuho). See AK, III 73-74 : caturdvipakacandrarkamerukamadivaukasam | brahmalokasahasram ca sahasras cudiko matah || tat sahasram dvisahasro lokadhatustu madhyamah | tat sahasram trisahasrah samasamvartasambhavah || For details see kosa, iii. p. 170.##} yatkhalu cūḍikānāṃ sahasraṃ sa dvisāhasro madhya:{5 ##Generally it is read as madhyamah.##} | yatkhalu madhyānāṃ sahasraṃ [sa] trisāhasro mahāsāhasro lokadhātu: || [2] evaṃ pūrvasyāṃ diśi dakṡiṇasyāṃ paścimāyāmūrdhvamadho | nāstyanto nāsti paryanto lokadhātūnāṃ saṃvartamānānāṃ vivartamānānāṃ ca | tdyathā varṡādhāre deve varṡati nāsti vīci{6 ##So in the MS. Tib. chedah (hchad).##}rvāntarikā{7 ##In the sense of antara.##} vā vāridhārāṇāṃ prapatantīnāṃ sarvāsu dikṡu [3] evameva sarvāsu dikṡu | nāstyanto nāsti ca paryanto lokadhātūnāṃ saṃvarta- mānānāṃ ca vivartamānānāṃ ca || yaśca trisāhasro mahāsāhasro lokadhāturetāvad{8 ##Tib. etad (de. ni).##} buddhakṡetramityucyate | yatra{9 ##Tib. tatra (der).##} tathāgatā utpadya buddhakarmāṇi [4] kurvantyaparimāṇeṡu lokadhātuṡu || evaṃ ca punarvivrtte lokasanniveśe pañca gataya: prajñāyante{10 ##Tib. jayante (hbyun. bar. hgyur. ro).##} na[#]rakāstiryañca: pratā devā manuṡyāśca | catasro yonayo’ṇḍajā [5] jarāyujā: saṃsvedajā @045 aupapādukāśca | ṡaḍādhārā: |{1 ##See p. 46, 1. 6.##} daśavidha: kāla: | rtu: saṃvatsaro māso- ‘rdhamāso divaso rātri: kṡaṇastatkṡaṇo{2 ##Tib. supports it reading dehi. skad. cig.##} [6] lavo muhūrtaśca | sapta parigraha- vastūni{3 ##AK. II. 287. See below.##} | daśa kāyapariṡkārā: | daśa kāmopabhogā: | {4 ##Tib. lons. spyod ; MS ^pabhoginah.##} te punaryathā madhyame |{5 ##Tib. lun. bar. ma. las. hbyun. ba, madhyama agame ?##} aṡṭāvabhīkṡṇānu{6 ##Tib. rgyun. mi. hchad. per. rjes. su. spyod, See below. MS. abhaksnatta(?)##}vicaritāni | aṡṭau loka [7] dharmā: | lābho- ‘lābho yaśo’yaśo sukhaṃ du:khaṃ nindā praśaṃsā [ca] |{7 ##Tib dan.##} traya: pakṡā: | mitra- pakṡo’mitrapakṡa udāsīna{8 ##Tib. lit itara (tha. mal) evidently in the sense of `other’. The Tib. word generally means an ordinary, or vulgar man.##}pakṡaśca | trividhā loka{9 ##Tib. hjig.gyi. tahul. lam. spyod. pā#} [##Tib. 24a. 1##]yātrā | trividhā kathā |{10 ##Dharmya, adharmya. tadanya ca. See below:##} dvāviṃśatividha: saṃrambha:{11 ##Tib. nes rtsom.##} | catu:ṡaṡṭhi: sattvanikāyā: | aṡṭāvavasthā:{12 ##Tib. dus. literally kalah.##} | catasro garbhāvakrāntaya: | cattvāra īryāpathā: | ṡaḍvidhā jīvikā: | ṡaḍvidhā ārakṡā [2] saptavidhaṃ du:kham | saptavidho māna: | saptavidho mada: | catvāro vyavahārā: | saṃbahulāni ca vyavahārapadāni{13 ##For pada Tib. lit, vastu, vastu, adhara or mula (gzi).##} || narakagati: katamā | bījaphalasaṃgrhītā [3] nārakā: skandhā yacca karma narakavedanīyaṃ | yathā narakagatistiryaggati: pretagatirdevagatirmanuṡyagatiśca yathā- yogaṃ draṡṭavyā: | aṇḍajā yoni: [4] katamā | ye sattā aṇḍakośamabhipradālya nirgacchanti | te puna: katame | tadyathā | haṃsakrauñcamayūraśukaśārikāprabhrtaya: || jarayujā yoni: katamā | ye sattvā jarāyu[5]pariveṡṭitā jarāyuṃ bhittvā nirgacchanti | te puna: katame{14 ##Tib. adds tadyatha (hdi. lta. ste).##} | hastyaśvagogardabhaprabhrtaya: || @046 saṃsvedajā yoni: katamā | ye sattvā anyatamānyatamaṃ svedamāgamyotpadyante | te [6] puna: katame{1 ##Tib. odds. tad yatha (hdi. lta. ste).##} | krmikīṭapataṅga{2 ##For patanga Tib. phyem. lem the meaning of which is not known to me. What is tilamaraka ? For it Tib. has sin. srin meaning in Skt. ghuna `wood-moth’,##}tilamārakādaya: || aupa[14 ka]pādukā yoni: katamā | ye sattvā: karmādhipatyātparipūrṇa- ṡaḍāyatanā jāyante’nyataraṡaḍāyatanā vā | te puna: katame | [7] tadyathā | nārakā devā ekatyāśca{3 ##MS tadekatyas ca.##} tiryakpretamanuṡyā: || ṡaḍādhārā: katame | pratiṡṭhādhārā: | tadyathādhastādvāyumaṇḍalaṃ [jala]{4 ##Tib. chuhi.##} maṇḍalaṃ prthivīmaṇḍalaṃ ca | [##24b. 1.##] adhastātsattvānāmapatanasyaiṡa yoni- stasmādādhāra{5 ##Cf. MS##} ityucyate | nilayādhāro dvitīya: | sa punargrhamaṇḍapādi: |{6 ##MS madakadayah. Tib. first reads mandapa (khan. khyim). then harmya (yan. thog). Cf. the following sentence.##} parisravebhyo’nupaghātasyaiṡa yoni: | tasmādādhāra ityucyate | te punargrha-[2] maṇḍapādayo’bhisaṃskārikā anabhisaṃskārikā vaimānikā nairmāṇikāśca samāsata: | subhikṡādhārastrtīya: | kavaḍaṅkārasyāhārasyaiṡa yonistasyadādhāra ityucyate | kṡemādhāra{7 ##Tib. bde. ba. ni gzi. MS ksamadharakas.##}ścaturtha: | sattvānāṃ [3] śastrādibhiravilaya{8 ##Tib. ma. run. pa, Skt. vyada in the sense of krura, ksudra `mischievous’. Tib. translator seems to have misread vilaya for vyala.##}gamanāyaiṡa yonistasmādādhāra ityucyate | sūryācandramasau pañcama ādhāra: | rūpāṇāṃ darśanāyaiṡa yonistasmādādhāra ityucyate | āhārādhāra: ṡaṡṭha: | te punaścatvāra āhārā: | kavaḍaṅkāra āhāra: sparśo [4] mana:sañcetanā vijñānaṃ ca{9 ##AK. iii. 122. See Majjhima nikaya, I. 261 : cattaro’ me bhikk- have ahara bhutanam. poussin's note. kosa, iii. p. 122 : from vya- khya : catvara ahara bhutanam sattvanam sthitaye sambhavaisinam canugrahaya. ktame catvarah. kavalikarahara audarikah suksma sc aharah prathamah. sparso dvitiyah manahsamcetana trtiyah vijna- nam aharas caturthah.##} | kāyasya sthitaya upastambhāyaiṡa yonistasmādādhāra ityucyate || @047 sapta parigrahavastūni | katamāni | ātmā mātāpitarau{1 ##MS matapitaram.##} putradāraṃ dāsīdāsaṃ karmakara [5] pauruṡeyaṃ {2 ##According to Tib. pauruseya means one who subsists by the wages he earns (zo. ses. htsho. ba), a day labourer.##}mitrāmātyajñātisālohitaṃ kṡetravastu grhavastu āpaṇa(?){3 ##Tib. zon. dgram. pahi. dnos. po.##}vastu puṇyakriyāvastu karmāntaprayogavastūni kośasannidhiśca saptamaṃ vastu ||{4 ##Tib. lit. dhanadis ca (nor. sogs. pahi). For vastu see Poussins kasa, ii. 286-7.##} daśa ca pariṡkārā: | katame | bhojanaṃ pānaṃ yānaṃ vastramalaṅkāro hāsyagīta- nrtyavāditaṃ gandhamālyavilepanaṃ bhāṇḍopaskara āloka: strīpuruṡaparicaryā ca ||{5 ##For 27 different pariskaras see mahavyutpatti, 5887-5913.##} aṡṭāvabhīkṡṇānuvicaritāni [7] | katamāni | yāni loke’bhīkṡṇamanu- vicaranti | tadyathā kaupīnapracchādanaṃ kāyaparicaryeryāpathāntarakalpa āhāra: svapno maithunaṃ tatpratisaṃyukto vyāyāmastatprati [##Tib. 25a. 1##] saṃyuktā ca kathā || trividhā lokayātrā katamā | tadyathā ālapanasaṃlapanapratisaṃmodanā āvāha- vivāhāmantraṇanimantraṇā{6 ##No sandhi in MS.##}bhakṡaṇasaṃbhakṡaṇāni |{7 ##For sambhaksana Tib. hdus. sin. za. ba. lit. meaning samaja- ksetra (or mandala-) bhaksana.##} [2] utpannotpanneṡu cādhikaraṇe- ṡvanyonyasahāyakriyā || trividhā kathā katamā | dharmyā’dharmyā tadanyā ca | dharmyā kathā katamā | yeyaṃ kathāryābhisaṃlekhikī{8 ##For abhisamlekhiki Tib. reads yo. byad. bsnuns. pa.##} [3] cetovinivaraṇā{9 ##MS ^varanam sampreyagamini. Tib. reads sgrib. pa. bsal. bar. hgyur. bahi.##}pākaraṇī (?) | vistareṇa @048 yathāsūtrameva | adharmyā [katamā]{1 ##Tib. gan. se. na.##} | yā kliṡṭacetasa:{2 ##In Tib. read sems. kyis for sems. gyis. Accordingly the reading will be cetasa.##} [piṇḍapātādi-]{3 ##Tib. kha. zas. la. sogs. MS anadi-.##} kathā | avyākrtacetasa:{4 ##In Tib. read sems. kyi for sems. kyis. Accordingly the reading will be cetasa as before and krta (byas. pa.) is to be added here.##} [4] punastadanyā kathā{5 ##Tib. adds iti (zes. byaho). According to it Section III (bam. po. gsum. pa) ends here.##} || [14 kha] dvāviṃśatividha: saṃrambha:{6 ##Tib nes. rtsom, lit. dosarambha.##} | katama: | tadyathā kaṃsakūṭatulākūṭa- mānakūṭamithyākarmāntaprayogo [5] kalaho bhaṇḍanaṃ vigraho vivāda ākrośanaṃ roṡaṇaṃ paribhāṡaṇaṃ tarjanaṃ tāḍanaṃ vadho bandhanaṃ rodhanaṃ chedanaṃ pravāsanaṃ {7 ##MS adds here ca.##} śāṭhyaṃ vañcanaṃ nikrti[6]rmrṡāvādaśca || catu:ṡaṡṭhi: sattvanikāyā: | katame | tadyathā nārakāstiryañca: pretā [devā]{8 ##Tib. lha. rnams.##} manuṡyā kṡatriyā brāhmaṇā: vaiśyā: śūdrā: striya: puruṡā: [7] paṇḍakā hīnā madhyā: praṇītā grhiṇa: pravrajitā: kaṡṭatapaso{9 ##Tib. dkah. thub. drag. po. can. rnms ; MS tamasah.##} [‘kaṡṭatapasa:]{10 ##According to Tib. dkah. thub. drag. po. can. ma. yin. pa. rnams.##} sāṃvarikā [##Tib. 25b. 1##] asāṃvarikā naivasāṃvarikānāsāṃvarikā vītarāgā avītarāgā mithyātvarāśiniyatā: samyaktvarāśiniyatā aniyatarāśi [2]niyatā bhikṡavo bhikṡuṇya: śikṡamāṇā: śramaṇerā: śrāmaṇerya upāsakā: upāsikā prahāṇikā:{11 ##Tib. spon. ba. pa. rnams. Literally those who renounce all.##} svādhyāyakārakā vaiyāvrtyakarā: [3] sthavirā madhyā navakā ācāryā upādhyāyā: sārdhavihāriṇo’ntevāsikā āgantukā:{12 ##Tib. blo. bur. du. ltags. pa, generally we have hons for ltags.##} saṅghavyavahārakā{13 ##Tib. dge. hdun. gyi. las. byed. pa. rnams. lit. sanghakarmakarakah.##} lābhakāmā: sat- @049 kārakāmā: [4] saṃlikhitā{1 ##Tib. yo. byed. bsnuns. pa. rnams. In Skt. it may be upaskrta furnished’.##} bahuśrutā jñātamahāpuṇyā{2 ##Tib. mkhas. sin. bsod. nams. dan. ldan. pa. rnams patupunya- vantah thus differing a little from the Skt. text.##} dharmānudharmapratipannā: sūtradharā vinayadharā mātrkādharā: prthagjanā: [5] drṡṭasatyā: śaikṡā aśaikṡā: śrāvakā: pratyekabuddhā bodhisattvāstathāgatāścakravartinaśca || te punaścakravartina ekadvīpikā [6] dvidvīpikāstridvīpikāścaturdvīpikāśca | tatraikadvīpikasyāyasaṃ cakraṃ prādurbhavati | dvidvīpikasya tāmramayaṃ [7] tridvīpi- kasya rūpyamayaṃ caturdvīpikasya suvarṇamayaṃ || aṡṭāvavasthā: | katamā: | tadyathā garbhāvasthā jātāvasthā{3 ##Omitted here in Tib.##} dahnāvasthā kumāra- kāvasthā yuvāvasthā madhyā[##Tib. 26a. 1##]vasthā vrddhāvasthā jīrṇāvasthā ca | tatra garbhāvasthā kalalādaya: | jātāvasthā punastata ūrdhvaṃ | jīrṇāvasthāyā- [`] dahrāvasthāyā [`] ca na parisarpaṇakrīḍanasamartho bhavati | kumārā [2] vasthā tatsamarthasya | yuvāvasthā kāmopabhogasamarthasyātriṃśatkasya | madhyāvasthā pañcāśatkasya | vrddhāvasthā saptativarṡasya | tata ūrdhvaṃ jīrṇāvasthā || catasro garbhāvakrāntaya: | katamā: | tadyathā | [3] samprajāna{4 ##MS.-nam for-nan, also in the following sentences. Tib. clearly supports the present participle form reading bsin. du after the verb. such as ses. bsin. du, janan or samprajanan.##}npraviśatya- samprajānaṃstiṡṭhati niṡkrāmati | samprajānanpraviśati tiṡṭhatyasamprajānanni- ṡkāmati | samprajānanpraviśati tiṡṭhati niṡkrāmati | asamprajānanpraviśati tiṡṭhati niṡkāmati | tatra prathamā cakra[4]vartina: | dvitīyā pratyekabuddhasya | trtīyā bodhisattvasya | caturthī tadanyeṡāṃ sattvānāṃ || ṡaḍvidhā jīvikā katamā | tadyathā krṡirvaṇijyā gorakṡyaṃ{5 ##Tib. pasupalya (phyugs. pa. so. pa).##} rājapauruṡyaṃ [5] lipigaṇanā{6 ##In the sense of ganita, Tib. rtsi.##}bhyasana{7 ##For this Tib. reads sod. rgod. pa. The meaning is not clear.##}saṃkhyāmudrā [:] | tadanyāni śilpasthānāni || @050 ṡaḍvidhā rakṡā katamā | tadyathā hastikāyo’śvakāyo rathakāya: pattikāya: [6] sannidhi{1 ##For this Tib. dhanabalam (nor. gyi. stobs) which may also mean nidhibalam. Apparently sannidhi here is sat-nidhi.##}balaṃ mitrabalaṃ ca || saptavidhaṃ du:khaṃ | katamat | jātirjarā vyādhirmaraṇamapriyasaṃyoga: priyavinā- bhāva icchāvidhātaśca || saptavidho māna: | katama: | [7] māno’timāno mānātimāno{2 ##Tib. na. rgyal. las. kyan. na. rgyal. See Mahavyutpatti, CIV. 27. MS manabhimanah.##} ‘smimāno- ‘bhimāna ūnamāno [15 ka] mithyāmānaśca || saptavidho mada: [katama:] |{3 ##Tib. gan. se. na.##} ārogyamado yauvanamado [##Tib. 26b. 1##] jīvitamada: kulamado rūpamada aiśvaryamada: śrutamadaśca || catvāro vyavahārā: katame | drṡṭo vyavahāra: śruto mato{4 ##For this Tib. vaisesikah. or strictly visesakarah (bye. brag. byed. pahi). This is also below.##} vijñāto vyavahāra: |{5 ##Acc. to Tib. ca (dan) is to be added here.##} [2] drṡṭo vyavahāra: katama: | yadanena bahirdhā pratyakṡīkrtaṃ bhavati cakṡuṡā{6 ##In Tib. read mig. gis for mig. gi.##} tadupādāya yatpareṡāṃ vyavaharatyayamucyate drṡṭo vyavahāra: || śruto vyavahāra: katama: | yatparata: śrutaṃ bhavati tadupādāya yatpareṡāṃ vyavaharati || [3] mato vyavahāra: katama: | yadanena na drṡṭaṃ bhavati na śrutamapi tu svayameva cintitaṃ tulitamupaparīkṡitaṃ tadupādāya yatpareṡāṃ vyavaharati || vijñāto vyavahāra: katama: | yadanenādhyātmaṃ prati [4] veditaṃ bhavatyadhigataṃ sparśitaṃ{7 ##So in MS.##} sākṡātkrtaṃ ca bhavati tadupādāya yatpareṡāṃ vyavaharatyayamucyate vijñāto vyavahāra: || saṃbahulāni vyavahārapadāni katamāni | tānyeva niruktipadānyapyucya[5]nte | prapañcapadānyarthasaṃgrahapadāni ceti paryāyā: | mātrkevā{8 ##In Tib. iva is omitted.##}kṡarāṇāmetāni sarvārtha- saṃgrahāya veditavyāni | tāni punastadyathā bhūmīndriyaviṡayadharma [6] pudgalasvabhāvaviśeṡā:{9 ##Acc. to Tib. svabhava and visesa are two different things (no. bo. nid. dan bye. brag. rnams. dan).##} kriyātmaparabhāvābhāvaprcchāvisarjanadānādānasamyaktva @051 mithyātvāni anujñāpratiṡedhaguṇadoṡalābhā[7]lābhayaśo’yaśa:sukhadu:khanindāpraśaṃ- sāsāra{1 ##Tib. snin. po ; MS nisara-.##}varajñāna[pra?]mādālasya{2 ##Tib. zum. pa. dan/sgyid. lug pa. dan/ MS madalaya(sic). zum. pa may be taken in the sense of Skt. avasada, and sgyid. lug. pa in that of alasya, yet, the meaning is not clear,##} mātrā{3 ##Tib. lit. tanmatra (de. tsam. dan).##}sahāyasandarśanasamādāpana- [##Tib. 27a. 1##]samuttejanasaṃpraharṡaṇāni || sapta vyapadeśapadāni | tāni puna: sapta vibhaktaya: | puruṡa: puruṡaṃ puruṡeṇetyādaya: || prajñaptya [2]prajñapti{4 ##Tib. gdags. pa. med. pa. MS. –ptyajnapti.##}saṃjñapti{5 ##Tib. brda. sprad. pa. We have brda. sprod. pa for vaiyakarana.##}nidhyaptivijñaptisthitivyavasthācaya- [sañcaya]{6 ##Tib. bsags. pa.##}niścayaviniyoga{7 ##The Xylograph is here indistinct, hence could not be verified.##} vismayadi{8 ##For adi- Tib. reads here thag. ma. Cf. ma. thag. pa. anantara.##}madhyaparyavasānāni kuśala{9 ##Tib. reads kula-(rigs. kyi).##}[3]- saṃjñā [pratijñā]{10 ##Tib. dam. bcah. ba.##}vyavahārānuṡṭhānaparibhogaparyeṡaṇarakṡaṇalajjā{11 ##Tib. araksana (kun. nas. bsrun. ba).##}nu{12 ##In Tib. read hdsem. pa for hjim. pa.##} kampākṡānti- bhayapratisaṃkhyānāni | mātāpitrputradārā{13 ##Tib. omits dara.##}daya: sarva{14 ##Omitted in Tib.##}pari [4]graha- pariṡkārā vaktavyā: | jātirjarā yāvadicchāvighāta: śoka: paridevo yauvanamārogyaṃ jīvitaṃ{15 ##In the Tib. text read gson for gsan.##} priyasamprayogo’priyavinābhāva icchāsampatti-{16 ##In Tib. it is one word for sampattih Tib. hbyor. ba, MS sambhavanti.##} [5] rvipattirabhikrama:{17 ##Tib. snon. du. hon. ba. lit. ‘purva-agamana’; MS atikramah##} pratikrama ālokitavyavalokita{18 ##For alokita, acc. to Tib. mdun. du. blta. ba means ‘to see in the front,’ while vyavalokita, Tib. gyas. gyos. su. blta. ba, means ‘to ‘see (from the left) to the right side (?).’##} samiñjitaprasā- @052 ritagatasthitaniṡaṇṇaśayitajāgrtabhāṡitatuṡṇīmbhāvanidrāklama{1 ##Omitted in Tib. It is nal. in Tib.##} prativinodanāni{2 ##Tib. snam. pa. bsan. ba. rnams.##} | aśitapītasvādita[15 kha]#svāditābhyāsānabhyāsa{3 ##In Tib. read ma. goms for ma. gams.##}pramādāpramādā: | samāsa- vyāsahānivrddhivitarkavicāra[6]kleśopakleśaprapañcaniṡprapañcā abaladurbala{4 ##MS. daurbalya ; Tib. nams. stabs. dan/nam. chun. ba. dan. Sometimes nams. stobs simply means bala ‘strength,’ it may also mean balavipanna or vipannabala, i. e. abala, durbala.##} sādhya- sādhanapravrttiniyama{5 ##Tib. pratiniyama (so. sor. nes. pa).##}yogajava{6 ##MS java.##}kramakāla [##Tib. 27b. 1##] deśasaṃkhyāsāmagryūasāma- grīsādrśyāsādrśyāni | saṃsrṡṭasādhāraṇapratyakṡaparokṡacchannaprakāśā: | kārya- kāraṇavinayalokayātropa [2] karaṇasatyamrṡāhitāhita{7 ##Here one word in MS is obscure. Tib. reads here gnas. pa meaning nisraya, sthiti. etc. MS has pa (?) jja (?). For kautukani MS kautukah.##}...āśaṅkākautukāni | śāradyavaiśāradyavyaktāvyaktabadhavandhanāvarodhanacchedanapravāsanāni | [3] ākrośa- naroṡaṇatāḍanatarjanaparibhāṡaṇadahanakledanaśoṡaṇapavana{8 ##Tib. btso. ba. in the sense of purification Air is called pavana (pu) as ‘purifier’.##} mardana{9 ##Tib. dril. ba.##}kāluṡyāptāgamānumā- nāni || tadetpañcākāraṃ vastu{10 ##Omitted in Tib.##} [4] svabhāvādikaṃ karmaparyavasānaṃ tribhi: sthānai: saṃ- grhītaṃ veditavyaṃ | rūpasamudāyena cittacaitasikakalāpenāsaṃskrtena ca | tadanyā{11 ##MS tadanyam##}- nprajñaptimano{12 ##In Tib. read here yid for yod.##} dharmānsthāpayitvā | tatra [5] rūpasamudāye tāvatsarvadharmā: svabī- jebhya utpadyante | tatkathaṃ | mahābhūtānyupādāya rūpaṃ jāyata ityucyate | kathaṃ ca teṡu niśritamupādāyarūpaṃ bhavati | teṡu pratiṡṭhitaṃ tairupastabdhaṃ tai [6] ścānubrṃ hitamiti | tathā hi | sarveṡāmādhyātmikabāhyānāṃ bhūtānāmupādāyarūpāṇāṃ cādhyātmaṃ cittasantatau bījāni sanniviṡṭāni | tatra tāvadupādāyarūpabījamupādāya rūpaṃ janayati [7] yāvadbhūtabījena bhūtānyajanitāni bhavanti | bhūteṡu puna- @053 rjāteṡu tadupādāyarūpaṃ svavījādevotpadyamānaṃ tadupādāya jātamityucyate tajjātipūrvaṅgamatvāt | evaṃ bhūtānyasya [##Tib. 28a.1##] janakāni bhavanti | kathaṃ tanniśritamupādāyarūpaṃ bhavati | tathā hi | utpannamupādāyarūpaṃ bhūtadeśā- vinirbhāgeṇa pravartate | kathaṃ tatpratiṡṭhitaṃ bhavati | mahābhūtānu[2]grahopaghā- taikayogakṡematvāt | kathaṃ tadupastabdhaṃ bhavati | tanmātrāvipraṇāśatayā | kathamanubrṃhitaṃ bhavati | āhāramāgamya svapnaṃ vā brahmacaryavāsaṃ vā [3] samādhiṃ vā tadāśritaṃ bhūyobhāvavrddhivaipulyatāṃ gacchati | tattadanubrṃhitamityucyate | idaṃ copādāyarūpe mahābhūtānāṃ pañcākāraṃ kāritraṃ veditavyaṃ || na ca rūpasamudāye [4] kadācitparamāṇurutpadyate | utpadyamānastu svabījāt samudāya evotpadyate’ṇurvā madhyo vā mahānvā | na ca puna: paramāṇubhi: samu- dāyaścīyate{1 ##So the MS Tib. bskyed (though looks as bsgyed which has no sense), cf. of skyed. pa ‘to generate’. meaning in Skt janyate.##} | budhyā tu parimāṇaparyantaparicchedata: [5] paramāṇu: [16 ka.] prajñapyate{2 ##Tib. hdogs. par. zad. de.##} | tatra samudāyo’pi sapradeśa: | paramāṇurapi sapradeśa: | samudāyastu sāvayavo na paramāṇu: | tatkasya heto: | paramāṇureva hyavayava: | [6] sa ca samudāyasyaivāsti | na paramāṇo: | punaranye paramāṇava: | tasmānna sāvayava: paramāṇu: || dvividhaścāvinirbhāga: | ekadeśāvinirbhāga: | tadyathā bhūtaparamāṇo rūpaśabda- gandharasa [7] spraṡṭavyānāmanindriya indriyavarjyānāṃ sendriye sendriyāṇāmekadeśā- vinirbhāga: | miśrībhāvāvinirbhāga: punarekadeśatvāt{3 ##Tib. eka- (gcig) for sahita-.##} | tadyathā | [##Tib. 28b.1##] tasmādeva bhūtaparamāṇostadanyasya samudāyasya bhūtabhautikasya | tasya puna: krtsnasya rūpasamudāyasya{4 ##In Tib. read hdus. for hdud.##} vividhadravyaśilāniṡpiṡṭāpsamāyuktavanmiśrībhāvā vinirbhāgo [2]draṡṭavyo no tu tilamudgamāṡakulattha{5 ##MS kolattha-Before kulattha-Tib. adds kuvala- (or badara) ‘plums’ rgya. sug. gi. hbru.##}rāśivat | sarva copādāyarūpaṃ mahābhūtadeśāśritameva na mahābhūtadeśa [3] matiricya vartate{6 ##In Tib. mi for ni before gnas.te.##} | @054 yāvanmahābhūtena deśo{1 ##Tib. hbyun ba. chen. po. rnams. kyis. phyogs. MS. bhuto- ddeso.##}’vaṡṭabdhastāvānupādāyarūpeṇa | ato’pi mahābhūtā- śritamupādāyarūpamityucyate | ata eva ca mahābhūtānāṃ mahābhūta[4]miti saṃjñā{2 ##Tib. puts it slightly in a different way omitting samjna. dehi. nid. kyi. phyir, hbyun. ba. chen. po. rnams. ni hbyun. ba. chen. po, ses. bya. ste.##}| mahatvena bhūtatvānmahābhūtaṃ || tānyetāni rūpasamudāye samāsataścaturdaśa dravyāṇi bhavanti | tadyathā prthivyāpastejo vāto rūpaśabdagandharasaspraṡṭavyāni cakṡu[5]rādīni ca rūpāṇi pañcendriyāṇi sthāpayitvā manogocarameva rūpaṃ | tatra{3 ##MS adds here sattvo.##}rūpasamudāyo rūpīndriyasaṃgrhīta: sarvo yathānirdiṡṭa{4 ##Tib. adds-sarva- (thams. cad).##} dravyadhātuka: | [6] yathā rūpīndriya- saṃgrhīta evaṃ rūpīndriyāśrayamahābhūtasaṃgrhīta: | tadanyastu samudāyo rūpīndriyāṇi sthāpayitvā tadanyadhātuka: || tatra lakṡaṇasaṃgraheṇa [7] caturdaśaitāni dravyāṇi bhavanti | lakṡaṇasaṃgrahameva copādāya dravyaparamāṇuprajñapti: | dhātusaṃgraheṇa punarya: samudāyo yāvaddhātuka:{5 ##MS yad for Tib. yavad (ji. sned).##} sa tāvadbhirdravyai: saṃgrhīto vaktavya: || avinirbhāgasaṃgraha: [##Tib. 29a. 1##] punaryāvanto dharmā lakṡaṇato yasmin samudāya upalabhyante tāvadbhirdravyaistasya samudāyasya saṃgraho veditavya ādhyātmike vā bāhye vā samudāye | tathā hi | kvacitsamudāya ekameva bhūtamupalabhyate | tadyathā pāṡāṇa{6 ##Tib. adds mani (nor. bu. dan).##} [2]muktāvaidūryaśaṅkha- pravāḍādiṡu utsasarastaḍāganadīprasravaṇādiṡu arciśpradīpolkādiṡu pūrvadakṡiṇa- paścimottaravāyu[3]maṇḍalasarajaskārajaskavāyvādiṡu ca | kvaciddvayamupa- labhyate | tadyathā himārdravrkṡa{7 ##Acc. to Tib. the compound is hima and ardravrksa (chab. brom. dan/ sin rlon. dan).##} parṇapuṡpaphalādiṡu tapteṡu{8 ##Tib. lit. dagdhesu (bsregs. pa). MS taptaiva. So in the following.##}vā [4] puna- rmaṇyādiṡu | kvacittūyamupalabhyate | tadyathā | tapteṡu{8 ##Tib. lit. dagdhesu. (bsregs. pa). MS taptaiva. So in the following.##} teṡveva vrkṡādiṡu samīriteṡu @055 vā puna: | kvaciccatuṡṭaya{1 ##Tib. bzi. char meaning ‘one fourth’ or ‘a quater’ (pada).##}mupalabhyate | tadyathā | ādhyātmikeṡu rūpasamudāyeṡu | [16 kha] yathoktaṃ bhagavatā [5] yadadhyātmaṃ pratyātmaṃ keśādaya: purīṡaparyavasānā: ayamādhyātmika: prthavīdhātu: | prasrāvādirabdhātu:{2 ##Tib. gcin. la, sogs. pa. ni. chuhi. khams. so; MS prasravavadayo dhatuh.##} | yenāyaṃ kalpa{3 ##Tib. deha(lus).##}ātapyate santapyate yasya cotsadatvā{4 ##Acc to Tib. it means utkatatvat or bhuyastvat ‘owing to excessiveness’ (sas che. bas).##}jjvarita{5 ##MS repeats it.##} iti [6] saṃkhyāṃ gacchati sa tejodhātu: | ūrdhvagamādayo vā (?){6 ##So the MS. not supported by Tib. reading rlun. byin. du. rgyu. ba. la. sogs. pa. ni which is not quite clear.##}yato vāyudhāturiti || [evaṃ]{7 ##Tib. de ltar. na.##} yadyatropalabhyate tattallakṡaṇena{8 ##Tib. de, ni. dehi. mtshan. nid. kyis, MS tallaksano,##} vidyate | yannopalabhyate tannāsti | śabda: sarvasminrūpasamudāye [7] dhātuta: | lakṡaṇata: puna: kvacitpratyutpanna{9 ##Tib. dmigs. pa, alambana.##}- prayogo(?) janitatvāt | vāyurapi dvividha: sthāvarasantatirasthāvarasantati[śca] |{10 ##Tib. dan.##} [ tatra sthāvarasantati ]{11 ##Tib. de. la. rgyud. brtan. pa. ni.##} ryasteṡu teṡu samudāyeṡu yantravāhī{12 ##Tib. yantracarah (hkhor. gyis. rgyu. ba).##} | [ ##Tib. 29b. 1##]asthāvarasantati: punarmaṇḍalacaro’ntarikṡacaraśca || tatrāndha- kārarūpamālokarūpaṃ{13 ##Tib. adds here something more reading khod...which is not quiet legible.##}cākāśadhāturityuvyate | tatpunarandhakārarūpaṃ sthāvaraṃ lokāntarikāsu |{14 Mahavyutpatti, CLV. 17.##} asthāvaramanyatra | [2] evamālokarūpaṃ sthāvaraṃ{15 ##In Tib. reads brtan for bstan.##} svayamprameṡu {16 ##AK, III. 205.##}deveṡu | asthāvaramanyatra | sa cāloko’ndhakāraśca varṇādhika- samudāyo draṡṭavya: | citta{17 ##In Tib. read sems for sams.##}sanniviṡṭasya ca rūpasamudāyabījasya sāmarthyā- @056 dubhaya[3]mapratyayasānnidhye (?){1 ##Tib. mthu. dan. de. dan. hdra. bahi. rkyen. yod. pa. las suggesting samarthyat tadrsapratyayasadbhavac ca.##} kadācidaṇukasya samudāyasyānantaraṃ{2 ##MS avantaram. Tib mjug. thogs. su. It occurs also below.##} mahata: samudāyasya prādurbhāvo bhavati | kadācitpunarmahato{3 ##Tib. adds here samudayasya (hdus. pa).}’nantaramaṇukasya | yena hrāsavrddhī{4 ##MS singular number, so the following verb.##} samudāyānāṃ prajñāyete || [4] khakkhaṭatvaṃ katamat | prthivī | kharagataṃ katamat | yattadbījaṃ | puna: khakkhaṭaṃ sa eva dhātu: | kharagataṃ keśādi loṡṭādi vā || upagataṃ katamat | yadu- pāttāmādhyātmikaṃ || anupāgataṃ katamat | yadanupāttabāhyaṃ || [5]punaścitta- caitasairbījamupagataṃ lakṡaṇamupāttaṃ | etadviparyayādanupagatamanupāttaṃ | punarupagata [mupāttaṃ]{5 ##Tib. yan. zin. pa. ni. zin. par. gyur. pa. ste.##}mātmana upagamanāt | upāttaṃ pūrvavat | evamabdhātvā{6 ##Tib. chuhi. khams. la. sogs. pa. la. yan. de. bzin ; MS evam adhva(?)dayo.##}-[6] dayo yathāyogaṃ draṡṭavyā: || tatra sarvasmin rūpasamudāye sarveṡāṃ mahābhūtānāṃ{7 ##Tib. omits sarvesam mahabhutanam.##} dhāturvidyate sarvakālaṃ | tadyathā{8 ##MS adds here drsyate not supported by Tib.##} drśyate śuṡkātkāṡṭhādabhimathyamānādagnirjāyate | tathā pāṡāṇa- ...agnirjāyate]{9 ##Tib. rdo. brnabs. las. (?) me. hgyur. ba. dan. MS tatha hi (hatadravalan?)##} tathā loha[7]rūpyasuvarṇādīnāṃ pragāḍhāgnisamprataptānāṃ dravatotpadyate | tathā candrakāntādapāmeva{10 ##Tib. de. bzin. du ; MS sarvo (?).##}mrddhimataścittādhimokṡavaśācca prthi- vyādīnāṃ suvarṇādīnāṃ ca prādurbhāvo bhavati{11 ##Tib. drsyate (snan. no).##} || tasya khalu puna: rūpasamudāyasya [##Tib. 30a. 1##] tribhi: srotobhi: pravrtti- rbhavatyaupacayikena naiṡyandikena vipākajena ca | tatraupacayikaṃ dvividhaṃ deśavyāptau- @057 pacayikaṃ lakṡaṇa [2]puṡṭaupacayikaṃ ca{1 ##For -pusta- (?) Tib. rtas. par. byed. pahi which is not clear to me.##} | naiṡyandikaṃ [caturvidhaṃ]{2 ##Tib. rnam. pa bzi ste. After this MS adds [au] pacayikam.##} | upacaya- naiṡyandikaṃ vipākanaiṡyandikaṃ vikāranaiṡyandikaṃ prakrtinaiṡyandikaṃ ca | vipākajaṃ [3] [dvividhaṃ]{3 ##Tib. rnam. pa. gnis. te. Before this MS has naisyandikam.##} vipākatvena ca jātaṃ vipākajaṃ | vipākācca jātaṃ vipākajaṃ || sa ca rūpasamudāyo’bhisamasya ṡaṭ sthānāni niśritya pravartate | pratiṡṭhā- sthānaṃ nilaya [4] sthānamupakaraṇasthānamindriyādhiṡṭhānasthānamindriyasthānaṃ samā- dhigocarasthānaṃ || tatra cittacaitasakalāpe cittaṃ copalabhyate caitasāśca tripañcāśadu{4 ##Tib. ekapancasat (lna. bcu. rtsa. gcig. po).##}pala- bhyante | [5] tadyathā manaskārādayo vitarkavicāraparyavasānā yathānirdiṡṭā: | eṡāṃ caitasānāṃ dharmāṇāṃ kati sarvatra citta{5 ##Tib. sarvatra sattve (sems, can. thams. cad. du).##} utpadyante sarvabhūmike sarvadā sarve ca | āha | [6] pañca manaskārādyāścetanāparyavasānā: | kati sarvatrotpadyante sarvabhūmike na ca sarvadā na sarve | pañcaiva śraddhādaya: prajñā- vasānā: | kati kuśala eva na sarvatra | [7] api tu sarvabhūmike na sarvadā na sarve || śraddhādayo’hiṃsāparyavasānā: | kati kliṡṭa eva na sarvatra na sarvabhūmike [##Tib. 30b. 1##] na sarvadā na sarve | rāgādaya: saṃprajanyaparyavasānā: || kati sarvatra no tu sarvebhūmike na sarvadā na sarve | kaukrtyādayo[2]vicāra- paryavasānā: || tatrendriyamaparibhinnaṃ bhavati | viṡaya ābhāsagato bhavati | tatastajje manaskāre pratyupasthite vijñānasyotpādo bhavati || kathamindriyamaparibhinnaṃ bhavati | [3] dvābhyāṃ kāraṇābhyāṃ | avināśato{6 ##Tib. sa. run. bar. ma. gyur. pa (?)##} ‘mandībhāvataśca{7 ##In Tib. read bzin for bzan.##} || kathaṃ viṡaya ābhāsagato bhavati | tadyathā | adhiṡṭhānato vā svabhāvato @058 vā{1 ##In Tib. read rten. nam for rtan. tam.##} deśato vā kālato vā vyaktāvyakto vā sakalavastvekadeśato[4] vā | sa ceccaturbhirāvaraṇairanāvrto bhavati | na ca viprakrṡṭa:{2 ##Evidently one should read na ca viprakrstah just before dvabhyam which follows.##} | avacchāda- nīyenāvaraṇena antardhāpanīyena abhibhavanīyena saṃmohanīyena ca dvābhyāṃ vipra- karṡābhyāṃ deśaviprakarṡato’pacayaviprakarṡataśca || [5] kathaṃ tajjasya manaskārasya prādurbhāvo bhavati | caturbhi: kāraṇai: | chandabalena smrtibalena viṡayabalenābhyāsabalena ca || kathaṃ chandabalena | yatrānu- [6] nayo bhavati cetasastatrābhogo bahutaramutpadyate | kathaṃ smrtibalena | yatra ... {3 ##Both MS and Tib. illegible.##}taraṃ nimittaṃ bhavati | suṡṭhutaraṃ ca citrīkrtaṃ bhavati |{4 ##Tib. adds cetasah (sems). So below.##} tatrā- bhogo bahutara utpadyate || kathaṃ viṡayabalena | yatra viṡaya audārikataro[7] vā manāpataro vā pratyupasthito bhavati tatrābhogo bahutara utpadyate || kathamabhyāsa- balena | yatsaṃstutataraṃ bhavati paricitataraṃ tatrābhogo bahutara utpadyate | anyathā tvekasminnālambana [##Tib. 31a. 1##] ekaprakārasyaiva manaskārasya nitya- kālamutpatti: syāt | na cāsti pañcānāṃ vijñānakāyānāṃ saha{5 ##Tib. lhan. cig. tu ; MS san(?)sahita-.##} dvayo: kṡaṇayorutpatti: nāpyanyonyasamanantaramanyonyotpatti: | ekakṡaṇotpannānāṃ [2]{6 ##Tib. adds tesam (de. dag).##} pañcānāṃ kāyavijñānānāmanantaraṃ manovijñānamavaśyamutpadyate | tadanantaraṃ kadācidvikṡipyate | tata: śrotra{7 ##Omitted in Tib.##}vijñānaṃ vānyatamānyatamadvā [3] pañcānāṃ vijñānakāyānāṃ | sa cenna vikṡipyate | tato manovijñānameva niścitaṃ nāma | tābhyāṃ ca niścitaparyeṡakābhyāṃ manovijñānābhyāṃ sa viṡayo{8 ##Omitted in Tib.##} vikalpyate || @059 tatra dvābhyāṃ kāraṇābhyāṃ kliṡṭasya vā kuśalasya [4] vā dharmasyotpattirbhavati | vikalpata: pūrvāvedhataśca | tatra manovijñāne dvābhyāṃ kāraṇābhyāṃ | pañcasu punarvijñānakāyeṡu pūrvāvedhata eva | kliṡṭakuśala[5]manovijñānāvedhātsa- manantare cakṡurādivijñāne kliṡṭakuśaladharmotpattirna tu vikalpāt | teṡāmavi- kalpāt | ata eva cakṡurādīni vijñānāni [6] manovijñānasyānuvartakānī- tyucyate || yaducyate ekacittaṃ taduttarāṇi [vijñānāni]{1 ##Tib. rnam. par.##} ceti | kathamekasya cittasya vyavasthānaṃ bhavati | vyāvahārikeṇa cittakṡaṇena no tu pravrttikṡaṇena{2 ##Tib. skad. cig. gis. MS laksanena for ksanena. Before this Tib. has gzag.##} | vyavahārika{3 ##MS vyavaharikena (?) with the preceding sentence.##}- mekacittaṃ katamat | [17 kha] ekena padasanniśrayeṇaikasmin vastuni yāvatā kālena vijñaptirupadyate tāvadekacittaṃ | yaccāpi tatsamānapravāhaṃ tadapyekamevocyate | visadrśaṃ tu [##Tib. 31b. 1##] tasmāddvitīyamiti || tatra manovijñāne’nābhogavikṡipte’saṃstutālambane nāsti chandādīnāṃ pravrtti: | tacca manovijñānamaupanipātikaṃ vaktavyamatītā[2]lambanameva | pañcānāṃ vijñānakāyānāṃ samanantarotpannaṃ mana:paryeṡakaṃ niścitaṃ vā varta- mānaviṡayameva vaktavyaṃ | taccettadviṡayālambanameva tadbhavati || tatra sakalaṃ vastulakṡaṇaṃ vijñānena vijñāpayati |{4 ##Read vijnapyate (?). So in the next sentence.##} [3] tadevāvijñaptaṃ vijñeya- lakṡaṇamityucyate | yanmanaskāreṇa vijñāpayati | tatraiva śubhāśubhobhayaviparīta- lakṡaṇaṃ yat [tat] {5 ##Tib de. ni. So below.##}sparśena pratipadyate | [4] tatraivānugrahopaghātobhayavipa- rītalakṡaṇaṃ yat [tad]{6 ##Tib. de. ni.##} vedanayā{7 ##MS vedanā#} pratipadyate | tatraiva vyavahāranimitta- lakṡaṇaṃ yatsaṃ{8 ##Here tat may be read.##}jñayā pratipadyate | tatraiva samyaṅmithyobhaya[5]viparītapratipatti- lakṡaṇaṃ [yat]{9 ##Tib. gan. yin. pa.##} taccetanayā pratipadyate | tasmādete manaskārādayaścetanāparyava- sānāścaitasā: sarvatra sarvabhūmike sarvadā sarve [6] cotpadyante || @060 manaskāra: katama: | cetasa ābhoga: || sparśa: katama: | trikasanni- pāta: || vedanā katamā | anubhavanā || saṃjñā katamā | sañjānanā || cetanā katamā | cittābhisaṃskāra: || chanda: katama: | yadī{1 ##Here and in the following sentences the gender is not strictly correct.##}psite vastuni [7] tatra tatra tadanugā kartukāmatā || adhimokṡa: katama:| yanniścite vastuni tatra tatra tadanugāvadhāraṇaśakti:{2 ##For-saktih supported by Tib. nus. pa. MS bhaktih.##} || smrti: katamā | yatsaṃstute vastuni tatra tatra tadanugā- bhilapanā || [##Tib 32a. 1##] samādhi: katama: | yatparīkṡye{3 ##MS pariksya.##} vastuni [tatra tatra]{4 ##Tib. de. dan. de. la.##} tadanugamupanidhyānasaṃniśritaṃ{5 ##For upa^ sritam. Tib. has nes. par. sems. pa. la. brten. nas which is not very clear.##} cittaikāgryaṃ || prajñā katamā | yatparīkṡya eva vastuni tatra tatra tadanugo dharmāṇā pra[2]vicayo yogavihitato vāyoga- vihitato vā naiva yogavihitato nāyogavihitata:{6 ##Here for yogavihita Tib. lit. has yukti-(or nyaya-)janita (rigs. pa. bskyed. pa). In the last sentence in Tib. read rigs. pa for rig. pa.##} || tatra manaskāra: kiṃkarmaka: | cittā[3]varja[na]{7 ##Tib. sems. gton. bahi.##}karmaka: | sparśa: kiṃ- karmaka: | vedanāsaṃjñācetanānāṃ saṃniśrayadānakarmaka: || vedanā kiṃkarmikā | trṡṇotpādopekṡā{8 ##Tib. adds hjog. pa.##}karmikā || saṃjñā kiṃkarmikā | ālambane citta [4] citrī- kāra(?){9 ##For-citrikara Tib. has mtshan. mar. hdzin. pahi meaning laksanadharana (?)##}vyavahārakarmikā || cetanā kiṃkarmikā | vitarkakāyavākkarmādi- samutthānakarmikā || chanda: kiṃkarmaka: | vīryārambhasaṃjananakarmaka: || adhimokṡa: kiṃkarmaka: | guṇato doṡato[5] nobhayato vālambanadhrti{10 ##Acc. to Tib. here dhrti means ananda (dgah. ba).##}- karmaka: || smrti: kiṃkarmikā | ciracintitakrtabhāṡitasmaraṇānusmaraṇa- @061 karmikā || samādhi: kikarmaka: | jñānasaṃniśrayadānakarmaka: || [6] prajñā kiṃ- karmikā | prapañca{1 ##MS has here-t-which may be for tat but not supported by Tib.##}pracārasaṃkleśavyavadānānukūlasantīraṇakarmikā || tatra kathaṃ trayāṇāmadhvanāṃ vyavasthānaṃ bhavati | bījānāṃ tāvaddharmāvyatireka- tvāttaddharmavyavasthānavattadvyavasthānaṃ [18 ka] dattādattaphalatayā | [7]phalānāṃ punaryannirūddhalakṡaṇaṃ tadatītaṃ | sati hetāvanutpannalakṡaṇamanāgataṃ | utpannā- niruddhalakṡaṇaṃ pratyutpannaṃ || kathaṃ jātyā [##Tib. 32b. |##] jarāyā: sthiteranityatāyāśca vyavasthānaṃ bhavati | sarvatra vijñānasantāne sarvo bījasantāna: sahacaro{2 ##Tib. lhan. cig. rgyu. bar. MS. sahanyataro.##} vyava- sthāpyate sati [pratyaye |]{3 ##Tib. rkyen. yod. la.##} pratyayavaśāttatprathamata: santatyānutpannapūrvo{4 ##In Tib. read snan for lna. na.##} yo dharma utpadyate sā [2] jāti: saṃskrtalakṡaṇamityucyate || tasyaivānyathātvaṃ jarā | tatpunardvividhamanyatvānyathātvamanyathābhāvānyathātvaṃ ca | [tatra]{5 ##Tib. de. la.##} sa- drśotpattau satyāmanyatvānyathātvaṃ | visadrśotpattau [3] satyāmanyathābhāvā- nyathātvaṃ || jātamātrasya jātimātrakṡaṇānuvrtti: sthiti: | jātikṡaṇordhva{6 ##Tib. skye. bahi. skad. cig. phan. chad ; MS laksanardhvam.##} kṡaṇānava{7 ##Tib. skad. cig; MS laksana^.##}sthānamanityatā || tānyetāni tasyaiva dharmasyāvasthābhedena catvāri lakṡaṇāni bhavanti || catvāra: pratyayā: | hetupratyaya: [4]{8 ##Tib. adds here mtshuns. sama,’redundantly’. So also below.##} samanantarapratyaya ālambanapratyayo- ‘dhipatipratyaya:{9 ##Madhyamakakarika, 1, 2. catvarah pratyaya hetur alambanam anantaram | tathaivadhipateyam ca pratyayo nasti pancamah ||##} | tatra bījaṃ hetupratyaya: | samanantarapratyayo yasya vijñāna- syānantaraṃ{10 ##Tib. mjug. thogs. su. MS ^ntarah.##} yeṡāṃ vijñānānāmutpattiniyama: sa teṡāṃ samanantara[5]pratyaya: | @062 ālambanapratyayo yeṡāṃ cittacaitasikānāṃ dharmāṇāṃ yadālambanaṃ | adhipati- pratyayo yo bījanirmukta{1 ##Tib. sa. bon. ma. gtogs. pahi. MS bijanimukta.##} āśraya: | tadyathā | cakṡurvijñānasya cakṡu rye ca tatsahāya[6]dharmā: | evamavaśiṡṭānāṃ vijñānānāṃ | yā ca kuśalākuśalateṡṭā- niṡṭaphalaparigrahāya | evambhāgīyā{2 ##The plural number is supported also by Tib. (rnams). Accordingly one should read ^pratyayah for pratyayah which follows in the MS.##} adhipatipratyayā: || tatra bījāddhetupratyayavyavasthānaṃ | svabhāvā[7]tsamanantarapratyayasya{3 ##Tib. adds vyavasthanam (gzag) in each case.##} ālambanāttasyaiva | āśrayasahāyādibhyo’dhipatipratyayasya || yaduktaṃ{4 ##Where and by whom ?##} ye hetavo ye pratyayā vijñānasyotpā[dā]yeti | [##Tib. 33a. 1##] tatraiṡāmeva caturṇāmeko hetupratyaya: | hetu[śca] pratyayaśca |{5 ##Tib. rgyu. yan. yin. la. rkyen. yan. yin. no ; MS hetupratyasca.##} avaśiṡṭā: pratyayā eva || yaduktaṃ kuśalamakuśalamavyākrtamiti{6 ##In Abhidharma texts.##} teṡāṃ ka: prabheda: | ekavidhaṃ kuśala[2]manavadyārthena | dvividhamupapatti{7 ##Here upapatti is in the sense of utpatti^, Tib. skyes.##}prātilambhikaṃ prāyogikaṃ ca | trividhaṃ svabhāvata: {8 ##Tib. sasvabhavatah (?) reading no. bo. nid. dan. ldan pa.##}saṃprayogata:{9 ##Omitted in Tib.##} samutthānataśca | caturvidhaṃ puṇyabhāgīyaṃ mokṡa- bhāgīyaṃ nirvedhabhāgīya [3]{10 ##Tib. adds here one more chad. pa. hthun. pa. dan. The mean- ing is not clear.##}manāsravaṃ{11 ##MS ^sravanam.##} ca | pañcavidhaṃ dānamayaṃ śīlamayaṃ bhāvanāmayamiṡṭaphalaṃ visaṃyogaphalaṃ ca | ṡaḍvidhaṃ kuśalaṃ rūpaṃ vedanā saṃjñā saṃ- [4]skāro vijñānaṃ pratisaṃkhyānirodhaśca | saptavidhaṃ smrtyupasthāna- saṃgrhītaṃ samyakprahāṇa{12 ##In fact it is pradhana, Pali pahana ‘perseverance’. Tib. has translated it here by spon. ba the Pali word being taken as from ha 'to abandon’.##}rddhipādendriyabalabodhyaṅgamārgāṅgasaṃgrhītaṃ | [5] @063 aṡṭavidhamabhivādanavandanapratyusthānāñjalikarmasaṃgrhītaṃ subhāṡite sādhukāra- dānabhūta{1 ##Tib. takes it in the sense of satya ‘true’ (bden. pa).##}varṇāharaṇa(?){2 ##Acc. to Tib. akhyana (brjod. par).##}saṃgrhītaṃ glānopasthānasaṃgrhītaṃ [6] gurūṇāṃ gaura- veṇopasthānasaṃgrhītamanumodanāsaṃgrhītaṃ parasamādāpanā[18. kha]saṃgrhītaṃ pariṇāmanāsaṃgrhītamapramāṇabhāvanāsaṃgrhītaṃ | navavidhaṃ prayogānantarya- [7] vimuktimārgaviśeṡa{3 ##MS adds here marga again.##}saṃgrhītaṃ mrdumadhyādhimātralaukikalokottaramārgasaṃ- grhītaṃ | daśavidhamaupadhikaṃ{4 ##Tib. rdzas. las. byun.##} niraupadhikaṃ śruta[##Tib. 33b. 1##]mayaṃ cintā- mayaṃ saṃvarasaṃgrhītaṃ naivasaṃvaranāsaṃvarasaṃgrhītaṃ maulasāmantaka{5 ##These two are particular dhyanas. Mahavyutpatti LXVII. 8. 9.##}saṃgrhītaṃ śrāvakayānasaṃgrhītaṃ pratyekabuddhayānasaṃgrhītaṃ [2] mahāyānasaṃgrhītaṃ | punardaśavidhaṃ kāmapratisaṃyuktaṃ prathamadvitīyatrtīyacaturthadhyānapratisaṃ yukta- mākāśānantyāyatanavijñānā[nantyāyatanā]{6 ##Tib. mlhah. yas. skye. mched.##} kiñcanyā[3]yatana-naivasaṃjñānā- saṃjñāyatanapratisaṃyuktamanāsravasaṃgrhītaṃ ca | punardaśavidhaṃ daśa kuśalā: karma- pathā: | punardaśavidhamaśaikṡī samyagdrṡṭiryāvatsamyagvimukti: [4] samyag- jñānaṃ ca | punardaśavidhamaṡṭāsu puṇyopapattiṡu cakravarti[rāja]{7 ##Tib. rgyal. po.##}saṃvartanīyamāni- ñjyopagaṃ ca kuśalamityevaṃbhāgīya: kuśalaprabheda: || samāsatastu [5] dvividha: kuśalārtha iṡṭaphalaparigrahārthī vastuparijñākauśalya- tatphalārthaśca | kuśaladharmapratidvandvabhūtamāvaraṇabhūtaṃ ca teṡāmakuśalamaniṡṭaphalaparigrahatvādva- stuno’samyakparijñātatvācca || [6] avyākrtaṃ punaścaturvidhaṃ | vipākajaṃ tadekatyamairyāpathikaṃ{8 ##MS tya va airya^##} śailpasthi- tikaṃ nairmāṇikaṃ ca | [7]yatkiñcicchilpaṃ ratikrīḍārthaṃ karoti na jīvi- kārtha na karmasaṃjñayā na pratisaṃkhyāya tacchailpasthitikaṃ kliṡṭaṃ [##Tib. 34a. 1##] avyākrtamanyat | yathā śailpasthānikamevamairyāpathikaṃ nairmāṇikaṃ kuśalamavyā- krtaṃ ca || @064 ekavidhaṃ cakṡū rūpāṇāṃ darśanāya | dvividha[2]maupacayikaṃ vipākajaṃ ca | trividhaṃ māṃsacakṡurdivyacakṡu:{1 ##Omitted in Tib.##} prajñācakṡuśca | caturvidhaṃ sanimiṡamanimiṡaṃ{2 ##In Tib. for hdzums. pa (smita) and mi. hdzums pa (asmita) read btsums and mi. btsums respectively.##} sthāvara{3 ##In Tib. read brtan for bstan.##}masthāvaraṃ ca | tatra sthāvaraṃ rūpāvacaraṃ [3] pañcavidhaṃ pañcagati- saṃgrhītaṃ | ṡaḍvidhaṃ | svasantānapatitaṃ parasantānapatitamabhirūpaṃ{4 ##Tib. sdug. pa. ista, kanta ‘agreeable’.##} virūpaṃ samalaṃ nirmalaṃ ca | saptavidhaṃ [sa]vijñānakamavijñānakaṃ [4] sabalaṃ durbalaṃ kuśalavijñānasaṃniśraya{5 ##Tib. ses. pahi. rten; MS ^na manisraya.##}makuśalavijñānasaṃniśrayamavyākrtavijñāna[19 ka.]- saṃniśrayaṃ | aṡṭavidhamadhiṡṭhānacakṡu: [...cakṡu:]{6 ##Tib. illegible bahi. mig. dan.##} kuśalakarma{7 ##Tib. las; MS ^dharma^.##}vipāka[5]- jamakuśalakarmavipākajamāhāropacitaṃ svapnopacitaṃ brahmacaryopacitaṃ samā- pāyupacitaṃ | navavidhaṃ [6] pratilabdhamapratilabdhaṃ pratilabdhapūrvamapratilabdhapūrvaṃ pratilabdhavihīnaṃ prahātavyamaprahātavyaṃ prahīṇamaprahīṇaṃ | daśavidhaṃ nāsti | ekādaśavidhamatītamanāgataṃ [7] pratyutpannamādhyātmikaṃ bāhyamaudārikaṃ sūkṡmaṃ hīnaṃ praṇītaṃ dūre’ntike || evaṃ śrotrādīni yāvatkāyastrividha: | caturvidhatve tu bheda: |{8 ##So the MS. Tib. very illegible, hence could not be compared. Should we read: strividhacaturvidhatvena bhedah ?##} [##Tib. 34b. 1##] trividhaṃ śrotraṃ māṃsopaci[taṃ]{9 ##Tib. sa. la. grub.##} divya{10 ##Tib. lhahi. dan. MS ^vad veditavya^##}mavahitaṃ ca | caturvidhaṃ sthāvaramasthā- varamuccai:śravamanuccai:śravaṃ{11 ##Tib. skad. bskyed. na. thos. pa. dan/skod. ma. bskyed. par. thos. paho. The meaning is, however, not clear.##} ca | trividhaṃ ghrāṇaṃ jihvā ca | prabhāsvaramabhāsvaramupa- hataṃ ca | caturvidhaṃ ghrāṇaṃ jihvā ca [2] | sthāvaramasthāvaraṃ savijñānakamavi- jñānakaṃ ca | kāyastrividha: | kiṭṭasthāyyakiṭṭasthāyī{12 ##Tib. ro yod. pa. dan. / ro. med. pa. dan.##} sarvatragaśca sarvendriyānu- gatvāt | caturvidha: sthāvaro [3] ‘sthāvara: svayaṃprabho’svayaṃprabhaśca || @065 ekavidhaṃ mano dharmavijñānārthena | dvividhaṃ prajñaptipatitamaprajñaptipatitaṃ ca | [4] tatra vyutpannavyavahārāṇāṃ prathamaṃ dahrāṇāṃ paścimaṃ | apara: paryāya: | laukikaṃ{1 ##Omitted in Tib.##} lokottaraṃ ca | trividhaṃ cittaṃ mano vijñānaṃ{2 ##MS dharma vi^ ; Tib. does not add dharma.##} [ca] | caturvidhaṃ kuśalama- kuśalaṃ [5] nivrtāvyākrta[manivrtāvyākrtaṃ]{3 ##Tib. ma. bsgribs. la. lun. du. ma. bstan. paho.##} ca | pañcavidhaṃ pañcāvasthā- bhedāt | hetvavasthaṃ phalāvasthaṃ [sukhāvasthaṃ]{4 ##Tib. bde. bahi. dus. dan.##} du:khāvasthamadu:khā[6]sukhā- vasthaṃ [ca] | ṡaḍvidhaṃ ṡaḍvijñānakāyā: | saptavidhaṃ saptavijñānasthitiṡu | aṡṭavidha- madhivacanasaṃsparśasamprayuktaṃ pratighasaṃsparśasamprayuktaṃ [7] gardhāśritaṃ naiṡkamyā- śritaṃ sāmiṡaṃ nirāmiṡaṃ laukikaṃ lokottaraṃ ca | navavidhaṃ navasu sattvāvāseṡu | daśavidhaṃ nāsti | [##Tib. 35a. 1##] ekādaśavidhaṃ pūrvavat | dvādaśavidhaṃ dvādaśa cittāni | kāmāvacaraṃ kuśalamakuśalaṃ nivrtāvyākrta- manivrtāvyākrtaṃ ca | rūpāvacaraṃ [2] trividhamakuśalaṃ sthāpayitvā | evamā- rūpyāvacaraṃ | lokottaraṃ śaikṡamaśaikṡaṃ ca || ekavidhaṃ rūpaṃ cakṡurgocarārthena | dvividhamādhyātmikaṃ bāhyaṃ ca | [3] trividhaṃ varṇa: saṃsthānaṃ vijñaptiśca | caturvidhamāśrayanirbhāsamanāśraya- nirbhāsaṃ {5 ##Tib. svasraya^ and asvasraya^ (rangi. rten^. ran. gi. rten^. ma. yin. pa^.##}sātāsātanirbhāsaṃ pracayāvasthitaṃ ca | pañcavidhaṃ pañcagati[4]- bhedāt | ṡaḍvidhaṃ pratiṡṭhāsaṃgrhītaṃ nilayasaṃgrhītaṃ {6 ##In Tib. pratistha^ is after nilaya^. Read gzir for bzir in Tib.##}viṡayasaṃgrddītaṃ sattvasaṃkhyātamasattvasaṃkhyātaṃ sanirśanasapratidhaṃ{7 ##As in Tib. reading bstan. du. yod. la. thogs. pa. dan. bcas. paho. MS. has sanidarsanam sapra^.##} ca | saptavidhaṃ [5]saptavidha- parigrahabhedāt | aṡṭavidhamaṡṭasu [19 kha |] lokacitreṡu{8 ##Tib. sna. tshogs. MS ^citrikesu.##} tāni punarbhūmibhāgacitraṃ parvatacitramārāmavanasarastaḍāgādicitraṃ grhavimāna[6]- @066 citraṃ karmasthāna{1 ##Tib. omits-sthana.##}citramālekhyacitraṃ kuṭṭimakarma{2 ##Tib. brdun. sbyor?.##}citraṃ pariṡkāracitraṃ ca | nava- vidhamatītamanāgataṃ pratyutpannamaudarikaṃ vā sūkṡmaṃ vā hīnaṃ vā praṇītaṃ vā [7] yadvā dūre yadvāntike | daśavidhaṃ daśa pariṡkārā: || ekavidha: śabda: śrotragocarārthena | dvividho vyaktārthanirghoṡo’vyaktārtha- nirghoṡaśca | [##Tib. 35b. 1##] trividha upāttamahābhūtahetuko’nupāttamahā- bhūtahetukastadubhayamahābhūtahetukaśca | caturvidha: kuśalo’kuśalo{3 ##MS kusalam lakusala.##}nivrtā- vyākrto’nivrtāvyā[2]krtaśva | pañcavidha: pañcagatibhedāt | ṡaḍvidha upadeśa{4 ##Tib. lun. nod. pa ; MS uddesa.##}- svādhyāyaśabda āprcchanapariprcchanā{5 ##So in MS.##}śabdo dharmadeśanāśabda: sāṃkathyavi- niścayaśabdo[3]’nyonyavacanāpavādā{6 ##Tib. hdebs ; MS avavada which is not appropriate nor suppor- ted by Tib.##}pattivyutthāpanāśabda: saṅkarakalakalā- śabdaśca | saptavidha: strīśabda: puruṡaśabdo mrdumadhyādhimātro mrgavihaṅgā- diśabdo{7 ##For ^vihangadi^ (Tib. bya. la sogs). MS. ^sabdadi^(?)##} vātavanaspatiśabdaśca | [4]aṡṭavidhaścatvāra āryavyavahāraśabdāścatvā- ro’nāryavyavahāraśabdāśca | adrṡṭe drṡṭavāditā{8 ##In Tib. read smra. ba. for ma. ba.##} drṡṭe cādrṡṭavāditānārya- vyavahāra: | aśrute’mate[5]’vijñāte{9 ##Tib. bye. brag. ma. phyed. pa (?)##}vijñātavāditā vijñāte cāvijñāta- vāditānāryo vyavaddāra: | drṡṭe drṡṭavāditādrṡṭe cādrṡṭavāditāryo vyavaddāra: | śrute mate[6]vijñāte vijñātavāditā avijñāte cāvijñātavāditāryo vyavahāra: | punaraṡṭau kuśalāścatvāro vākkarmapathāścattvāro’kuśalā: | navavidho[7]- ‘tītānāgatapratyutpanno yāvaddūre{10 ##MS ya ca dure^.##}’ntike ca | daśavidha: pañcāṅgatūryasaṃgrhīta: | sa punarnrtyasa[ha]gato gītasa[ha]gato vāditra{11 ##MS vadita^.##}sa[ha]gata: strīsahagata: puruṡa- sahagataśca | [##Tib. 36a. 1##] śaṅkhaśabda: paṭahaśabdo bherīśabdo mrdaṅgaśabda āḍambaraśabdaśca || gandha ekavidho ghrāṇagocarārthena | dvividha ādhyātmiko bāhyaśca | @067 trividho mānāpiko’mānāpika [2] upekṡāsthānīyaśca | caturvidha- ścatvāro mahāgandhā agarugandhasturuṡka{1 ##Tib. du. ru. k. It is a kind of resin considered good for the sacri- ficial fire, as writes S. Das in his dictionary.##}gandha: karpūragandha: kastūrikāgandhaśca | pañcavidho mūlagandha: sāragandha: patragandha: puṡpagandha: [3] phalagandhaśca | ṡaḍvidho bhojanagandha: pānagandho vastragandho’laṅkāragandho [yānagandha:] {2 ##Tib. bzon. pahi. dri. dan.##} pratiśraya- gandhaśca | saptavidhastvaggandha: patragandha: sūkṡmailāgandhaścandanagandhastrikaṭugandho dhūpa[4]gandhaścūrṇagandhaśca | aṡṭavidha: sahajo’sahaja: sthāvaro'sthāvara: saṃyukta: [kevala]{3 ##Tib. hbah. zig. pa. dan.##} utkaṭo’nutkaṭaśca |{4 ##Tib. dri. tsha. ba. dan.dri. tsha. ba. ma. yin. paho. MS utkaconutkacas ca.##} navavidho’tītā[5]nāgatapratyutpanno yāvaddare- ‘ntike ca | daśavidha: strīgandha: puruṡagandha uccāragandha: prasrāvagandha: kheṭagandha: śiṅghāṇagandho vasālasikāpūya[6]śoṇitagandho [20 ka] māṃsagandha: saṅkaragandha: kledakardamagandhaśca || rasa ekavidho jihvāgocarārthena | dvividha ādhyātmiko bāhyaśca | trividho manāpāmanāpādi: pūrvavat | caturvidho [7] yavarasa: śāliraso godhūmaraso’varadhānyarasaśca | pañcavidho madyapānaraso’madyapānarasa:{5 ##Tib. omits -pana in madya^ and amadya^.##} śākapatra- raso{6 ##Tib. illegible.##} vanaphalaraso{7 ##Tib. nags. tshal. gyi. sin. tog. gi. ro. dan ; MS navaphala^.##} bhojanīyarasaśca | ṡaḍvidhastiktādi: | sapta-[##Tib. 36b. 1##] vidha: sarpistailamadhvikṡuvikāraraso goraso{8 ##Tib. madhuraraso (mnar. bahi. ro.)##} lavaṇaraso māṃsarasaśca | aṡṭavidho gandhavat | navavidho gandhavadeva | daśavidha: khādyaraso{9 ##Tib. bcah. bahi. ro. (=panarasa ?).##} bhojanarasa: svādyarasa: [2] peyarasaścūṡya {10 ##MS puspar^.##}raso viśeṡaṇīyastarpaṇīya: śamanīya: śodhanīyo niṡevaṇīyaścauṡadharasa: || @068 sparśa{1 ##Here and just before pidana for Skt sparsa Tib. has reg. bya. or reg. par. bya. Skt. lit. sprastavya., and not reg. pa., Skt. sparsa, as we have generally.##} ekavidha: kāyagocarārthena | dvividho gandhavat | [3] trividho manāpādi: | caturvidha: sparśana{2 ##MS sprsana^##}sparśa: pīḍanasparśo’bhighātasparśo mardana- sparśa: | pañcavidha: pañcagatibhedāt{3 ##In Tib. read bye. brag. for bye. gag.##} | punardaśamaśaka[4]vātātapasarīsrpa- saṃsparśa: | ṡaḍvidha: sukho du:kho’du:khāsukha: sahajo vipakṡasaṃgrhīta: pratipakṡa- saṃgrhītaśca | {4 ##What is the difference between these last two terms ? Tib. does not help giving the same reading (mi. mthun. pahi. phyogs. su. bsdus. pa. dan. / gnen. nor. bsdus. paho, ||)##} saptavidha: | [5] khakkhaṭo drava uṡṇa{5 ##MS usnas ca u^. Tib. adds here calana (gyo. ba. dan.) making thereby the number eight instead of seven.##} ullaṅghanapatanasaṃsparśa: parāmarśa{6 ##Tib. gyug. nom. gyi. (?).##}saṃsparśa: kāyavikārasaṃsparśaśca | tadyathā ślakṡṇādi:{7 ##Tib. hjum. pa. la. sogs. pa. rnams. paho. MS suktodi.##} | aṡṭavidha: pāṇi- [6]saṃsparśo loṡṭasaṃsparśo daṇḍasaṃsparśa: śastrasaṃsparśa: śītasaṃsparśa uṡṇasaṃsparśo{8 ##In Tib. it is the last.##} jighatsāsaṃsparśa: pipāsāsaṃsparśa: | nava[7]vidho gandhavat | daśavidho bhojanasaṃsparśa: pāna{9 ##Tib. lit. pipasa^ (skom. pahi.)##}saṃsparśo{10 ##Tib. adds here vahanasamsparsah (bzon. pahi. hduns. te. reg. pa. dan).##} vastrasaṃsparśo’laṅkārasaṃsparśo mañcapīṭhasaṃsparśa:{11 ##MS vrdhasi^(?). Tib. also is not clear : tshans. can. dan./ It is indistinct here.##} [##Tib. 37a. 1##] kūrcabimbopadhānasaṃsparśa: strīsaṃsparśa: puruṡasaṃsparśastayo: paricaryāparibhogasaṃsparśaśca || dharmadhātu: samāsata:[2]saptāśītirdharmā: saha prajñaptidharmai: | te puna: katame | manaskārādayo vitarkavicāraparyavasānāścaitasāstripañcāśat | dharmāyatanaparyā- pannaṃ | [3] saṃvarāsaṃvarasaṃgrhītaṃ rūpaṃ samādhigocarañca rūpaṃ prāptirasaṃjñā{12 ##For asamjnika- or asamjni-samapatti. Tib. hdu. ses. med. pahi. snoms. par. hjug. pa.##}samā- @069 pattirnirodhasamāpattirāsaṃjñikaṃ{1 ##For asamjnika or asamjni-samapatti, Tib. hdu. ses. med. pahi. snoms. par, hjug. pa.##} jīvitendriyaṃ [4] nikāyasabhāga: prthagjanatvaṃ jātirjarā sthitiranityatā nāmakāyā: padakāyā vyañjanakāyā: pravrtti: pratiniyamo yogo javo[5]’nukrama: kālo deśa: saṃkhyā sāmagrya- sāmagrī ca | aṡṭāvasaṃskrtavastūni ākāśamapratisaṃkhyāni[20 kha]- rodha: pratisaṃkhyānirodha: kuśalākuśalā[6]vyākrtānāṃ dharmāṇāṃ tathatā- niñjyaṃ saṃjñāvedayitanirodhaśca | tānyetānyaṡṭau samānāni ṡaḍ bhavanti ṡaṭ samānānyaṡṭau bhavanti || sa punarekavidho dharmadhāturmanogocarārthena | dvividha: | [7]prajñaptidharma- saṃgrhīto’prajñaptidharmasaṃgrhītaśca || trividho rūpyarūpī saṃskrtāsaṃskrtaśca ||{2 ##Tib. too. has the same reading (hdus. byas. dan/ hdus. ma. byas. so. Acc. to it one may read samskrtasamskrtas ca. Otherwise. here are four instead of three.##} caturvidho rūpī prajñaptidharmasaṃgrhīta: [##Tib. 37b. 1##] arūpī caitasadharma- saṃgrhīta: arūpī viprayuktaprajñaptisaṃgrhīta: arūpyasaṃskrtaprajñaptidharma{3 ##Tib. gzugs. can. ma. yin. pa. hdus. ma. byas. par. gdans. pahi. chos. su. bsdus. paho. MS prajnaptyaprajnapti^##}- saṃgrhītaśca || pañcavidha: rūpacaitasikā[2]dharmāścittaviprayuktā asaṃskrta- makuśala{4 ##Omitted in Tib.##}mavyākrtaṃ ca || ṡaḍvidha: vedanā saṃjñā saṃskārā: samprayuktaviprayuktā rūpamasaṃskrtaṃ[3]ca || saptavidho vedanā saṃjñā cetanā kliṡṭo’kliṡṭo rūpama- saṃskrtaṃ ca || aṡṭavidha: kuśalo’kuśalo’vyākrtaścetanā{5 ##Tib. vedana (tshor. ba. dan.)##} saṃjñā saṃskārā [4] rūpamasaṃskrtaṃ ca | navavidho’tītānāgatādibhedena | daśavidho daśa- vidhārthena anubandhotpādārthena{6 ##Tib. rjes. su. hbrel. bahi. skye. bahi. (Xy. bohi) don. dan. MS anubandhanutpadarthena.##} ālambanānubhavanārthena ālambananimitta- grahaṇārthena[5]ālambanābhisaṃskārārthena teṡāmeva dharmāṇāmavasthābhedārthena anityavisaṃyogārthena{7 ##Tib. lit. anityavisamyogarthena (mi. rtag. pa. dan. ma. bral. bahi. don. dan).##} nityavisaṃyogārthena nityāvipītārthena sukhadu:kha- @070 vi[6]saṃyogārthena{1 ##Tib. omits visamyoga.##} no tu vedayitavisaṃyogārthena vedayitavisaṃyogārthena{2 ##Here the reading seems to be doubtful. The last two kinds may be taken together. For no tu^ rthena Tib. tshor. ba. dan. bral. ba. ma. yin. pahi. don. dan. tshor. ba. dan. bral. bahi. don. dan.##} [ca] | tānyetānyādhyātmikabāhyānāmāyatanānāṃ ṡaṡṭyuttarāṇi ṡaṭ prabhedaśatāni || tatra caratyākṡayādrūpāṇāṃ darśanāya caratyākṡayādrūpāṇāṃ [7]darśanāyeti{3 ##For the repetition of the words here see the following few sentences where the same thing will be found.##} cakṡu: | śravā atropalabhyanta{4 ##Omitted in Tib.##} iti śrotram | gandhānāghrātīti ghrāṇaṃ | jighatsādaurvalyaṃ prativinodayati vividhālāpaparicayā[##Tib. 38a. 1##]ccāhvānaṃ karotīti jihvā | kātsrnenendriya[kriyā]nugata: kāyo’yamiti | kāya:{5 ##For ayam in the sentence MS asya. The Tib. version runs here thus : lus. ni. hdi. ni. dban. po. byed. par. (?) gyi. rjes. su. son. bas. ma. lus. so.##} dīrgharātrametadbālai: kelāyitaṃ mamāyitametanmama eṡo’hamasmi eṡa ma ātmeti | [2]atra ca lokasya saṃjñā sattvo naro jīvo janturmanujo mānava iti mana iti || {6 ##Tib. adds here : yul. [de.] dan. der. brtag. par. byar. run. ba. dun(=tatra tatra dese pariksyate).##}tatra tatra deśe nirūpyate{7 ##Tib. gnod. par. bya. bar. run. zin. (=badhyte). Acc. to the Buddhist tradition rupa in such cases is that which changes under the physical condition of cold, heat, etc. (sitosnadibhir vikaram apa- dyata iti rupam). It is therefore from rup which in the sense of badh ‘to damage’, ‘injure,’ is quite different from rup ‘to view’ etc. See yasomitra’s Abhidharmakosavyakhya on I. 13. and AK. I. 24. with notes by Poussin. After nirupyate MS is not supported by Tib.##} rohati ceti tasmādrūpa[miti]{8 ##Tib. zes. byaho.##} vadanneva śarati vadanneva śarati{9 ##Here sarati is evidently for siryate from sri, class 9 but here class 1 ‘to crush’ is used. In Tib. read hjig. pa. for hjigs. pa. In this, version the sentence is only once, and not twice as in the preceding sentences in Skt.##} tasmācchabda: |{10 ##Tib. sgra. MS wrongly chandah. So in the next sentence.##} [3]anuśerate cāsminvidyā vādāstasmācchabda: | @071 anuvātaṃ gacchati dhāvati tasmādgandha: | rogāṇāṃ sañcayana:{1 ##Tib. sdud. pa. MS avaratah (?)##} khādanīyaśca tasmādrasa: | kāyena sprśyata iti spraṡṭavyaṃ | dhārayati kevalaṃ manoviṡayatvaṃ [4] dhārayati kevalaṃ manoviṡayatvamiti dharma: || {2 ##Both MS and Tib. (rnams.) plural number.##} ityevaṃbhāgīya eṡāṃ dharmāṇāṃ{3 ##Tib. omits esam dharmanam.##} prabhedo draṡṭavya: || tatroddānaṃ svabhāvataścāśrayata ālambanasahāyata: | karmataśca pravrtti: syāccetasa: pañcabhirmukhai: || [5] tatraibhi: pañcabhirdharmai: ṡaḍvijñānakāyikai: svabhāvenāśrayeṇālambanena sahāyena karmaṇā ca skandhakauśalyamapi saṃgrhītaṃ veditavyaṃ |{4 ##MS vedayitavyam. The case is the same with the next sentence.##} dhātukauśalya- māyatanakauśalyaṃ pratītyasamutpāda[6]kauśalyaṃ sthānā [21 ka]nāsthānamindriya- kauśalyamapi veditavyaṃ || navavastukamapi buddhavacanaṃ saṃgrhītaṃ veditavyaṃ | nava vastūni katamāni | sattvavastu upabhogavastu [7] utpattivastu sthitivastu saṃkleśavyavadānavastu{5 ##As below and supported by Tib. rendering : kun. nas. non. mons. pa. dan. rnam. par. byan. bahi. dons, po. MS has samklesavastu vyavadanavastu.##} vaicitryavastu daiśikavastu deśyavastu pariṡadvastu ca || tatra sattvavastu pañcopā[##Tib. 38b. 1##]dānaskandhā: | tadupabhogavastu dvādaśāyatanāni | utpattivastu dvādaśaṅga: pratītyasamutpāda: | utpannasya sthitivastu catvāra āhārā: | saṃkleśavyavadānavastu [2]catvāryāryasatyāni | vaicitryavastūnyaparimāṇā dhātava: | daiśikavastu buddhāstacchrāvakāśca | deśyavastu smrtyupasthānādayo @072 bodhipakṡyā dharmā: | pariṡad[3]vastvaṡṭau pariṡada:{1 ##Omitted in Tib.##} | kṡatriyapariṡad | brāhmaṇa- pariṡad | {2 ##MS here and below parsat.##} grhapatipariṡad | śramaṇapariṡad | caturmahārājakāyikapariṡad trayastriṃśatpariṡat mārapariṡad brāhmaṇapariṡacceti | uddānaṃ{3 ##In MS it is after the following stanza.##} samudāya: kalāpaśca[4]adhvalakṡaṇapratyayā: | kuśalādiprabhedaśca kauśalyavastu paścimaṃ || yogācārabhūmau manobhūmirdvitīyā{4 ##Tib. gnis. pa.##} samāptā || @073 [savitarkā savicārā bhūmistrtīyā | avitarkā vicāramātrā bhūmiścaturthī | avitarkāvicārā bhūmiśca pañcamī ] [##Tib. 38b. 4##] savitarkā savicārā bhūmi: katamā | avitarkā[5] vicāramātrā bhūmi:{1 ##Chapters III, IV and V are taken together in both the texts Skt. and Tib. The concluding colophon also supports it.##} | katamā | avitarkāvicārā bhūmi: katamā | piṇḍo- ddānaṃ | dhātulakṡaṇayoniśca ayoni: kleśapaścimaṃ | ityāsāṃ tisrṇāṃ bhūmīnāṃ dhātuprajñaptivyavasthānato’pi | lakṡaṇa[6]prajñapti- vyavasthānato’pi | yoniśo manaskāraprajñaptivyavasthānato’pi yoniśomanaskāra- prajñaptivyavasthānato’pi | [saṃkleśaprajñaptivyavasthānato’pi]{2 ##Tib. kun. nas. non. mons. gdags. pa. rnam. par. bzag. pa.##} vyavasthānaṃ vedi- tavyaṃ || uddānaṃ saṃkhyā[7]sthānaṃ parimāṇamāyuśca paribhogatā | utpatti{3 ##MS upapattir, but see below, and consider the metre.##}rātmabhāvaśca hetupratyayavistara: || dhātuprajñaptivyavasthānaṃ katamat | tadaṡṭākāraṃ veditavyaṃ | saṃkhyā- [vyava]{4 ##Tib. rnam. pa, bzaq. pa.##}sthānato’pi | sthānāntara[##Tib. 39a. 1##]vyavasthānato’pi sattva- parimāṇavyavasthānato’pi | teṡāmeva sattvānāmāyurvyavasthānato’pi | teṡāmeva sattvānāṃ sambhogaparibhogavyavasthānato’pyutpattivyavasthānato[2]’pyātmabhāva- vyavasthānato’pi | hetupratyayavyavasthānato’pi || tatredaṃ saṃkhyāvyavasthānaṃ | trayo dhātava: kāmadhātū rūpadhāturārūpyadhātu- riti | ete paryāpannā{5 ##Tib. mtogs. pa. for which read gtogs. pa.##}dhātava: | aparyāpannaśca sopāya: [3] satkāyanirodho- ‘nāsravo dhāturniṡprapañca:{6 ##MS. ^srava (fem). See p. 74. note dhatunispra^##} || @074 tatra sakale kāmadhātau{1 ##Tib. hdod. pahi. khams. mthah. dag. dan.##} rūpadhātau ca prathamadhyāne dhyānāntarikaṃ{2 ##Tib. bsam. gtan. khyad. par. can. for antarika Tib. visesa.##} samā- pattyupapattikaṃ [4] sthāpayitvā savitarkā savicārā bhūmi: samāpattyupapattikaṃ dhyānāntarika[21 kha]mavitarkāvicāramātrā bhūmi: | yāṃ bhāvayitvaika- tyo mahābrahmatvaṃ pratilabhate | [5] dvitīyaṃ dhyānamupādāyāvaśiṡṭo{3 ##MS mupadaya visisto.##} rūpadhātu: sakalaścārūpyadhāturavitarkāvicārā bhūmi: | tatra vitarkavicāravairāgyayoge- nāvitarkāvicārā bhūmi[6]rityucyate | na tvasamudācāreṇa | tathā hi | kāmyebhyo’vītarāgasyāpyavitarkāvicāra ekadā mana:pracāro bhavatyupa- deśamanaskāraviśeṡata:[7] vītarāgasyāpi ca vitarkavicārebhyo vitarkavicāra- samudācāro bhavati | tadyathā vyutthitānāṃ |{4 ##Tib. lans. pa. rnams. la. MS. vyutthinam.##} tadupapannānāṃ tatrānāsravo {5 ##MS ^srava. See page 73. note 6.##}dhāturyo ‘saṃskrta: samāpattisaṃgrhīta: | tatrāpi [##Tib. 39b. 1##] prathamaṃ dhyānaṃ{6 ##Tib. lit. prathamasya dhyanasya (bsam. gtan. dan. pohi.).##} savitarkā savicārā bhūmi: | vitarkavicārasthānīyeṡu dharmeṡu tathatāmavalambba tatsamāpatte- rno tu vikalpapracārata: | śiṡṭaṃ pūrvavat || [kāmadhātu:] tatredaṃ sthānāntara[2]vyavasthānaṃ | kāmadhātu: ṡaṭtriṃśatsthānāntarāṇi | aṡṭau{7 ##MS adds here sthanantaravyavasthanato’ pi.##} mahānarakasthānāni | tadyathā | sañjīva: kālasūtraṃ saṅghāto rauravo mahāraurava- stāpano mahā[3]tāpano’vīciśca | teṡāmeva mahānarakāṇāṃ tiryagdaśabhi{8 ##Tib. omits dasabhir.##}ryojana- sahasrai: pareṇāṡṭau śītanarakasthānāni | tadyathā arbudo{9 ##This and the following eight words are in the neuter gender in MS.##} nirarbudo’ṭaṭo huhuva [4]utpala: padmo mahāpadma: | ito dvātriṃśadyo{10 ##MS dvatrimsad yo.##}janasahasrai: sañjīvastata: pareṇa @075 catu:sahasrayojanāntarāṇi tadanyāni draṡṭavyāni | [5]yathā sañjīvamahā- narakasthānamevaṃ prathamaśītanarakasthānaṃ | tata: pareṇa dviyojanasahasrānta- ritāni tadanyāni draṡṭavyāni || pretasthānāntara[6]masurasthānāntaraṃ |{1 ##In Tib. these two words are taken with the following sentence reading yi. dwags. kyi. gnas. gzan. dan. lha. ma. yin. gyi. gnas. gzan. dan.##} tiryañco devamanuṡyāśca sahacarā eva |{2 ##MS manusya tu with a query mark. Tib. supports the reading as given (lha. dan. mi. dan. lhan. cig. rgyu. ba. nid.).##} atasteṡāṃ sthānāntaraṃ prthaṅ na vyavasthāpyate{3 ##Tib. rnam. par. mi bzag. go. MS prthag vyavasthapyate.##} | catvāro dvīpā: pūrvavat | aṡṭāvantaradvīpā: |{4 ##Omitted in Tib. These dvipas are as in A K III. 56 : deha videhah kuravah kauravas camara varah / astau tu tadanantaradvipah satha uttaramantrinah 11##} ṡaṭ kāmāvacarā devā: [7] cāturmahārājakāyikā- strāyastriṃśā yāmāstuṡitā nirmāṇarataya: paranirmitavaśavartinaśca devā: | māra- bhuvanaṃ puna: paranirmitavaśavartiṡu deveṡu paryāpannaṃ na [sthāna]#ntaraviśiṡṭaṃ |{5 ##Tib. sthanantaravisiam (gnas. gzan. kyad. par. can. yin. no.). Here na is omitted.##} [##Tib. 40a. 1##] pratyekanarakā: sāmantanarakāśca mahānarakaśītanarakasamanta eva na sthānāntaraviśiṡṭā:{6 ##For sita^ visistah Tib. has gran. bahi. sems. can. dmyal. bahi. ne. hkhor. nid. de / gnas. gzan. bye. brag. can. med. do. 11 MS sita- narakasamantanarake naiva sthana^##} [2] {7 ##MS adds before ity api.##}manuṡyeṡvapyupalamyante | tadeke pratyekanarakā: | yathoktaṃ sthaviramahāmaudgalyāyanena sattvamahaṃ paśyāmyādīptaṃ pradīptaṃ samprajvalitamekajvālī- bhūtamityevamādi | [3] itīmāni ṡaṭtriṃśa[22ka.]tsthānāntarāṇi kāmadhātu- rityucyate | [rūpadhātu:] aṡṭādaśa sthānāntarāṇi rūpadhātu: | brahmakāyikā brahmapurohitā [4] mahā- brahmāṇo mrdumadhyādhimātraparibhāvitatvātprathamadhyānasya | parīttābhā apramāṇābhā ābhāsvarā mrdumadhyādhimātraparibhāvitatvāddvitīyasya dhyānasya | parīttaśubhā @076 apramāṇaśubhā: śubhakrtsnā mrdumadhyādhimātraparibhāvitatvāttrtīyasya dhyānasya | [5] anabhrakā: puṇyaprasavā brhatphalā mrdumadhyādhimātraparibhāvitatvāccaturthasya dhyānasya | asaṃjñikaṃ [6] brhatphalaparyāpannatvānna sthānāntaramāryāsādhāraṇaṃ | pañca śuddhāvāsabhūmaya: [7] abrhā atapā: sudrśā: sudarśanā akaniṡṭhāśca mrdumadhyādhimātratarādhimātratamaparibhāvitanvādvyavakīrṇabhāvitasya caturthasya dhyānasya | śuddhāvāsāṃśca samatikramya maheśvarasthānaṃ yatra daśabhūmisthā bodhi- sattvā [##Tib. 40b. 1##] daśamyā bhūme: paribhāvitatvādutpadyante || [ārūpyadhātu:] ārūpyadhātuścatvāri sthānāni | na vā kiñcitsthānāntaraṃ | [sattvaparimāṇavyavasthānaṃ] tatredaṃ sattvaparimāṇavyavasthānaṃ | jāmbudvīpakānāṃ tāvanmanuṡyāṇā [2]- maniyatamāśraya{1 ##That is, deha 'body’ (Tib. lus).##}parimāṇaṃ | ekadā mahadbhavatyekadāṇukaṃ | tatpuna: svena hastenārdhacaturthapramāṇaṃ | pūrvavidehā niyatāśrayapramāṇā: | te’pi svena haste- nārdhacaturthahastapramāṇā mahākāyatarāśca | [3] yathā pūrvavidehakā evamavara{2 ##Sometimes avara is read as apra in such cases.##}- godānīyakā uttarakauravāśca mahākāyatarāśca || cātu{3 ##See AK. III. 159.##}rmahārājakāyikānāṃ [devānāṃ]{4 ##Tib. lha. rnams. kyi.##} catu[4]rbhāgaṃ krośasya pramāṇaṃ | traya- striṃśānāṃ sātirekapādapramāṇaṃ | śakrasya devendrasyārdhakrośapramāṇaṃ yāmānā- mardhakrośaṃ{5 ##MS neuter gender.##} | tata: pareṇa sarveṡu tadanyeṡu devanikāyeṡu pādapādamadhikaṃ parimāṇaṃ{6 ##Omitted in Tib.##} draṡṭavyaṃ | brahmakāyikānāmardhayojanaṃ | brahmapurohitānāṃ [5] yojanaṃ | mahābrahmaṇāṃ dvyardhayojanaṃ | parīttābhānāṃ dve yojane | tata: pareṇa tadavaśiṡṭeṡu @077 deva{1 ##Omitted in Tib.##}nikāyeṡu taddiguṇamāśrayaparimāṇaṃ draṡṭavyaṃ syāpayitvā[6]’nabhrakān | tatra puna{2 ##Not in Tib.##}ryojanatrayaṃ sthāpayitavyaṃ{3 ##In such cases causative of stha is to be taken in the sense of 'to set aside’ as in Pali.##} || mahānarakeṡu pramāṇaniyama: | yena pragāḍhataraṃ pāpakamakuśalaṃ karma krtaṃ bhavatyupacitaṃ tasya mahattara āśrayo nirvartate | itareṡāṃ punaranyathā | [7] yathā mahānarakeṡvevaṃ śītanarakeṡu pratyekanarakeṡu sāmantanarakeṡu pratyekanarakeṡu tiryak- preteṡu | asurāṇāṃ [##Tib. 41a. 1##] trayastriṃśaddevavyavasthāpanavadāśrayavyava- sthānaṃ veditavyaṃ | ārūpyeṡu punararūpitvātparimāṇaṃ nāsti | [sattvāyurvyavasthānaṃ] tatredamāyurvyavasthānaṃ | jāmbūdvīpakānāṃ tāvanmanuṡyāṇāṃ triṃśad [2] - rātrakeṇa māsena dvādaśamāsakena [22 kha] ca saṃvatsareṇāniyatamāyuṡpramāṇaṃ | ekadā parimāṇāyuṡo bhavantyekadāśītivarṡasahasrāyuṡa: | ekadā yāvaddaśa- varṡāyuṡa: |{4 ##AK. III. 78 : sahasram ayuh kurusu dvayor ardhardhavarjitam | ihaniyatam ante tu dasabdan adito’ mitam || ##} pūrvavidehakāṇāṃ [3] niyatamardhatrtīyāni varṡaśatānyāyuṡa: | avaragodānīyānāṃ pañca [śatāni{5 ##Tib. lo. lna. brgya. ho.##}] | uttarakauravāṇāṃ varṡasahasramāyu: | yat khalu manuṡyāṇāṃ pañcāśadvarṡāṇi taccāturmahārājakāyikānāṃ [devānā] {6 ##Tib. lha. rnams. kyi.##}mekaṃ- rātrindivaṃ | tena{7 ##Tib. tadrsena (de. lta. buhi), and so throughout the follow- ing passage.##} rātri [4] ndivasena triṃśadrātrakeṇa{8 ##Tib. lit. trimsata (sum. cu.) omitting ratrakena.##} māsena dvādaśamāsa- kena saṃvatsareṇa divyāni pañca varṡaśatānyāyu: | yatkhalu manuṡyāṇāṃ varṡaśataṃ @078 tattu trayastriṃśānāṃ [devānā] {1 ##Tib. lha. rnams. kyi. See AK-Vyakhya, III. 1.##}mekaṃ rātrindivasaṃ | tena rātrindivasena triṃśataiko māsa:]{2 ##Tib. nin. zag. sum. cu. la. zla. ba. gcig. ste.##} pūrvaddivyaṃ{3 ##Tib. omits divyam.##} | [5]tadanyeṡu devanikāyeṡvahorātreṇāpi taddiguṇena teṡāṃ devānāmāyuryāvatparanirmitavaśavarttiṡu deveṡu || yalkhalu cāturmahārājakāyikānāṃ devānāṃ krtsnamāyustat sañjīve [6] mahānaraka ekaṃ rātrindivasaṃ | tena rātrindivasena triṃśadrātrakeṇa māsena dvādaśamāsakena ca saṃvatsareṇa nārakāṇi pañcavarṡaśatānyāyu: | yathā cāturmahārājakāyikānāmāyuṡā [7] sañjīve mahānarake upapannāmāyu- revaṃ trayastriṃśānāmāyuṡā kālasūtropapannānāmāyu: | yāmānāmāyuṡā saṅghātopa- pannānāmāyu: | tuṡitānā [##Tib. 41b. 1##] māyuṡā rauravopapannānāmāyu: || paranirmitavaśavartināmāyuṡā {5 ##Sometimes read as tapana.##}tapanopapannānāmāyurveditavyaṃ | [2] pratāpanopa- pannānāṃ sattvānāmantarakalpenārdhakalpamāyu: | avīcikānāṃ sattvānāmantarakalpena kalpamāyu: | yathā trayastriṃśānāmevamasurāṇāṃ tiryak [3] pretānāmaniyatamāyu: | śītanarakopapannānāṃ sattvānāṃ mahānarakopapannebhya: sattvebhya uttarottarāṇāmupā- rdhenāyurveditavyaṃ | pratyekanarako[4]papannānāṃ sattvānāmapyaniyatamāyu: | brahmakāyikānāṃ sattvānāṃ viṃśatyantarakalpakena kalpena kalpamāyu: | brahma[5]purohitānāṃ [sattvānāṃ]{6 ##Tib. sems. can. rnams. kyi.##} catvāriṃśadantarakalpakena [kalpena kalpamāyu:]{7 ##Tib. lit. eka. kalpa (bskal. pa. gcig. go.).##} | mahābrahmaṇāṃ ṡaṡṭyantarakalpakena kalpena kalpamāyu: | parītrābhā [6] nāmaśītyantarakalpakena kalpena dvau kalpau | tata ūrdhvaṃ tadanyeṡu devanikāyeṡu taddviguṇataddviguṇamāyu: [7] sthāpayitvānabhrakān | tatra punastraya: kalpā: sthāpayitavyā: | ākāśānantyāyatanopapannānāṃ sattvānāṃ viṃśati: kalpasahasrāṇyāyu: | vijñānānantyāyatanopapannānāṃ [sattvānāṃ] {8 ##Tib. sems. can. rnams. kyi.##}catvāriṃśat | [##Tib. 42a. 1##] @079 ākiñcanyāyatanopapannānāṃ ṡaṡṭi: | naivasaṃjñānāsaṃjñāyatanopapannānāmaśīti:{1 ##Tib. only asiti. omitting kalpa.##} kalpasahasrāṇyāyu: | uttarakurūnsthāpayitvā | astyantare{2 ##So the MS. Tib. indistinct.##} [2] kālakriyā tatra manuṡyeṡu tiryakpreteṡu ca kiṭṭālakāyā: santiṡṭhante | deveṡu narakeṡu ca sahaiva vijñānena{3 ##Tib. indistinct.##}akiṭṭakāyā: santiṡṭhante || [saṃbhogaparibhogavyavasthānaṃ] tatra saṃbhoga [3] paribhogavyavasthānaṃ | yaduta sukhadu:khānubhavato’pi | āhāra- paribhogato’pi | maithunaparibhogato’pi || tatra narakeṡu yadbhūyasā sattvā: kāraṇādu:khaṃ prati [4] saṃvedayanti tiryakṡvanyo- nyabhakṡaṇadu:khaṃ | preteṡu kṡutpipāsā{4 ##Tib. bkres. sin. skom. pahi.; MS for this has utkarsa.##}du:khaṃ | manuṡyeṡu paryeṡṭivyasanadu:khaṃ | deveṡu [23 ka] cyavanapatanadu:khaṃ prati [5] saṃvedayanti || tatra sañjīve mahānarake evaṃrūpaṃ kāraṇādu:khaṃ pratyanubhavanti bāhulyena | tatra te sattvā anyonyaṃ saṅgamya karmādhipatyasambhūtairvividhai: praharaṇai: krama- samutpannaira [6] nyonyaṃ{5 ##Tib. gcig. la. geig. su. below. MS anyonyam.##} vipraghātikāṃ kurvanto niśceṡṭā: prthivyāṃ prapatanti | tata ākāśācchabdo niścarati sañjīvantu hanta sattvā iti | tata: punaste sattvā vyutthāya tenaiva prakāreṇānyonyavipraghātikāṃ kurvanti | [7] tato nidānaṃ{6 ##Tib. tato nidanat (gzi. las.). See below.##} ca dīrghakālaṃ du:khaṃ pratyanubhavanti yāvattatpāpakamakuśalaṃ karma sarveṇa sarvaṃ{7 ##Tib. thams. cad. kyi. thams. cad. du. See below. MS saravanta.##} parikṡīṇaṃ vyantīkrtaṃ | tasmācca puna: sa naraka: sañjīva ityucyate || tatra kālasūtramahānaraka [##Tib. 42b. |##] evaṃrūpaṃ kāraṇāṃdu:khamanu- bhavanti bāhulyena | tatra te sattvāstatparyāpannairyātanāpuruṡai: kālakena sūtreṇa māpyante | caturasrakamapyaṡṭāsrakamapyanekavicitravibhaktiprakāramapi @080 māpyante | māpitāśca tathā [2] tathā khanyante{1 ##khan here 'to pierce' (?) Tib. seems to read gsig (?) cin.##} takṡyante sampratakṡyante{2 ##MS taksante samprataksante.##} | tato nidānaṃ ca dīrghakālaṃ du:khaṃ pratyanubhavanti yāvattatpāpakamakuśalaṃ karma sarveṇa sarvaṃ na parikṡīṇaṃ bhavati vyantīkrtaṃ | tasmācca puna: sa naraka: [3] kāla- sūtra ityucyate || tatra saṅghāte mahānaraka evaṃ rūpaṃ kāraṇādu:khaṃ pratyanubhavanti bāhulyena | tatra te sattvā{3 ##MS repeats it.##} yadānyonyamaikadhyamabhisaṃkṡiptā: saṅghātamāpannā bhavanti tadā tat- paryāpannai [4]ryātanāpuruṡairdvayorajamukhayorāyasayormahāparvatayorvivaramanupraveśyante | samanantarapraviṡṭāśca{4 ##MS ^ntarapravi^ Tib. tshans. ma. thag. tu. Here the meaning of tshans is not clear.##} tābhyāṃ parvatābhyāṃ prapīḍyante | teṡāṃ prapīḍitānāṃ sarvatomukhaṃ rudhiranadya: prasravanti pragharanti | yathājamukhayo [5] revaṃ meṡamukhayo- rhayamukhayorhastimukhayo:{5 ##Tib. glan. po. chehi. gdon. lta. bu. gnis. dan.##} siṃhamukhayorvyāghramukhayo: | puna: saṅghātamāpannā [6] āyase mahāyantre prakṡipya{6 ##Omitted in Tib.##} prapīḍyante yathekṡukṡoda:{7 ##MS ksodam. Tib. lit. iksupindakriyavat (bu. ram. sin. brduns. bya. ba. bzin. du).##} | teṡāṃ tatra prapīḍya- mānānāṃ rudhiranadya: prasravanti pragharanti | puna: saṅghātamāpannānāmupariṡṭā- dāyasī mahāśilā prapatati yā tānsattvāna [7] yomayyāṃ prthivyāṃ sañchindati{8 ##For this and the following form see Whitney : Root, etc. Leipzing, 1885, pp 509, III.##} sambhindati{9 ##In Ms these two verbs are in the plural number, and the latter is sambhidanti.##} saṅkaṭayati sampradālayati | teṡāṃ tatra tatra sañcchidyamānānāṃ sambhidyamānānāṃ saṅkuṭyamānānāṃ sampradālyamānānāṃ{10 ##MS omits sam-.##} rudhiranadya: prasravanti pragha- ranti | tatonidānaṃ [##Tib. 43a. 1##] ca dīrghakālaṃ du:khaṃ pratyanubhavanti yāva- @081 ttatpāpakamakuśalaṃ karma sarveṇa sarvaṃ [23 kha] na parikṡīṇaṃ bhavati vyantīkrtaṃ | tasmācca puna: sa naraka: saṅghāta ityucyate || tatra raurave mahānaraka [2] evaṃrūpaṃ kāraṇādu:khaṃ pratyanubhavanti bāhu- lyena | tatra te sattvā layanagaveṡiṇa āyasamagāraṃ praviśanti | teṡāṃ tatra praviṡṭānāmagnirmucyate yatasta ādīptā: pradīptā: sampra[3]jvalitā dhyāyanti{1 ##Tib. dahyante reading bsreg. (Xy. bsrag.) par. hgyur. ro.##} | te tatra ruvantyārtasvaraṃ krandante{2 ##MS singular.##} tatonidānaṃ ca dīrghakālaṃ du:khaṃ pratyanubhavanti yāvattatpāpakamakuśalaṃ karma sarveṇa sarvaṃ na{3 ##Omitted in MS.##} parikṡīṇaṃ bhavati vyantīkrtaṃ | tasmācca [4] puna: sa{4 ##Omitted in Tib.##} narako raurava ityucyate || tatra mahāraurave mahānarake’yaṃ viśeṡo yo raurave 'gāra: sa tatrāgāra eva vijñātavya: sagarbhastu | tasmācca [5] puna: sa narako mahāraurava ityucyate || tatra tapane mahānaraka evaṃrūpaṃ kāraṇādu:khaṃ pratyanubhavanti bāhulyena | tatparyāpannā yātanāpuruṡāstānsattvānanekayojanāyāṃ{5 ##Tib. dpag. tshad. du. ma. yod. pa. Here is no aneka.##} kaphalyāṃ{6 ##Tib. lit. lauhakatahe (lcags. zans). For kaphali or kaphalika (cf. kapalika) in Tib. we have sla. na or slan (colloq).##} [6] prakṡipya taptāyāṃ prataptāyāṃ samprajvalitāyāmāvartayanti parivartayanti tāpayanti santāpa- yanti tadyathā matsyān | punarayomayena śalye{7 ##In Tib. salya is zug. rnu, but it is omitted here.##}nādhastā{8 ##Omitted in Tib. which adds here santapayanti.##}dvidhyanti | sa ca śalya: [7] prṡṭhāntena praviśya śirasā nirgacchatyādīpta: pradīpta: | teṡāṃ ca sattvānāṃ mukhādakṡitārakābhyo nāsikābilebhya:{9 ##Tib. here and in the following word has the dual number (gnis).##} sarvaromakūpebhyo jvālā nirgacchanti | puna [##Tib. 43b. 1##]rayomayyāṃ prthivyāṃ taptāyāṃ santaptāyāṃ prajvalitāyāmuttānakānsthāpayitvāvamūrdhakān vā taptai: santaptai: samprajvali- @082 tairayoghanaistāḍayanti santāḍayanti sandālayanti{1 ##For datayanti sanda^, Tib. dmyal. zin. kun. tu. dmyal. lo. MS cikrayanti (?).##} tadyathā [2] nāma māṃsabilvaṃ |{2 ##Tib. sahi. snag. bu. Is it for pinda ?##} tatonidānaṃ ca dīrghakālaṃ du:khaṃ pratyanubhavanti yāvatpāpakamakuśalaṃ karma sarveṇa sarvaṃ na parikṡīṇaṃ bhavati vyantīkrtaṃ | tasmācca puna: sa narakastapana ityucyate || [3] tatra pratāpane mahānarake’yaṃ viśeṡa: | triśūlaśalyaṃ{3 ##MS trisulya. Tib. trisula^ (gsal. zin. rce. gsum). Before this it adds lauha (lcags) preceded by chu ‘water’.##} prṡṭhato nirgama- yanti | tasya caikaśūla ekena skandhena nirgacchati | dvitīyo{4 ##Tib. lit. itarah (gcig. sos).##}dvitīyena trtīya:{5 ##Tib. lit. madhyamah (dbus. ma).##} śirasā [4] | teṡāṃ tatonidānaṃ mukhenāpi{6 ##Tib. lit. mukhad (kha nas). See above and below.##} [jvālā]{7 ##Tib. me. lcehi. hbar. ba.##} nirgacchati | lauha- patraiśca taptai: sa [5]ntaptai: samprajvalitai: sarvata: kāyaṃ pariveṡṭayanti punarayo- mayyāṃ mahatyāṃ lohyāṃ{8 ##The word lohi is a pot made of iron. kaphali or kaphalika referred to above, Tib. lcags. zans. Hindi lohiya.##} {9 ##Here MS adds praksipya.##}kvathitakṡārapūrṇāyā {10 ##Omitted in Tib.##}mādīptāyāṃ pradīptāyāṃ samprajvali- tāyāṃ te sattvā [6] ūrdhvapādā{11 ##Omitted in Tib.##} avāṅmukhā: prakṡipyante | prakṡiptāścātapyante santapyante{12 ##For these two last words. Tib. akvathyante sankvathyante (or prakv^) respectively (kun. bskol. zin. rab. tu. bskol te).##} ūrdhvamapi gacchanto’dho’pi gacchantastiryagapi gacchanto yataśca [24 ka] saṅkīrṇatvaṅmāṃsaśoṇitā bhavantyasthiśaṅkalā{13 ##Evidently for srinkhala; Tib. kankala (ken. rus).##}mātrāvaśiṡṭā: [7] | tadāpunarutkṡipyotkṡipyāyomayyāṃ prthivyāṃ pratiṡṭhāpyante | tata: sañjātatvaṅmāṃsa- śoṇitā: punarapi prakṡipyante | śeṡaṃ tapanavat | tatonidānaṃ ca punardīrghakālaṃ du:khaṃ [##Tib. 44a. 1##] pratyanubhavanti | yāvattatpāpakamakuśalaṃ karma sarveṇa @083 sarvaṃ na parikṡīṇaṃ bhavati vyantīkrtaṃ | tasmācca puna: sa naraka: pratā- pana ityucyate || tatrāvīcau mahānaraka [2] evaṃrūpaṃ kāraṇādu:khaṃ pratyanubhavanti | teṡāṃ sattvānāṃ pūrvasyāṃ{1 ##Tib. sar. phyogs. nas. lit. meaning purvasyah; MS purvasyam. See below, MS diso’nekv.##} diśyanekayojanaśatāyā: prthivyā ādīptāyā: pradīptāyā: samprajvalitāyā agnijvālā [3] vega āgacchati {2 ##Tib. lit. sah (de). But see above.##}yatasteṡāṃ sattvānāṃ tvacaṃ bhittvā māṃsaṃ bhittvā snāyuṃ chittvāsthi bhittvāsthimajjānaṃ | tadyathā sneha- varti | evaṃ krtsnamāśrayaṃ jvālābhi [4]rvyāpya tiṡṭhati | yathā pūrvasyā diśa evaṃ dakṡiṇasyā:{3 ##MS omits visarga.##} paścimāyā{4 ##MS ^mayam.##} uttarasyā diśa: | te ca sattvāstatonidāna- magniskandharūpā evopalabhyante{5 ##For upa^. Tib. lit. drsyante (snan).##} | miśrībhūte tasmiṃścaturdiśāgate’gniskandhe te tatra vīcimapi{6 ##Used in the sense of avakasa ‘interval’ ‘aperture', Tib. bar.- scabs, lit. meaning madhyavakasa. For Skt. vici or vicika in Maha vyutpatti. 1013, we have bar bar. chad meaning antaraya or vighna ‘hindrance’, ‘interruption’. The word is derived from vi anc ‘going away’. Sometimes vici means also ‘rest’ ‘leisure'. It is, however, suggested that because there is no interruption (vici) of suffering it is avici or because there is no happiness “nasti vicih sukham atra”-Bhanuji on Amarakosa, 1.9.1. See AK, iii. 149.##} [5] nāsādayanti du:khānāṃ vedanānāṃ nānyatra (?){7 ##So the MS. but clear. For it there is nothing in Tib.##} ārtasvaraṃ{8 ##Read nam (?) for tham in the Xylograph. artasvaram krandanti is a stock phrase. See mahavyutpatti, 4951.##} krandanto vijñāyante{9 ##Tib. abhisahante (mnon. par. bzad. do.).##} sattvā iti {10 ##Omitted in Tib.##} | punarayomayai: śūrpairayomayānaṅgārā- nādīptānsamprajvalitānpunanti [6] nipunanti | punarayomayyāṃ prthivyāmayo- @084 mayānmahāparvatānārohantyapyavatarantyapi{1 ##So in Tib. hjog. tu hjug. cin. phyir. yan. hbad. tu hjug. go.##} | punarmukhājjihvā{2 ##MS jihvam.##} nirgamayyāya:{3 ##MS nirnamayya; Tib. phyun. ste. phyun is sometimes used for Skt. ut- hr ‘to take out.##} śaṅkuśatena vitatā bhavati{4 ##So the MS.##} | sā tathā vitatā [7] vigatavalikā{5 ##‘Free from wrinkle’.##} vigata- puṭikā{6 ##‘Free from fold’.##} ca tadyathārṡabhaṃ carma | punastasyāmevāyomayyāṃ prthivyāmuttānakānsthā- payitvāyomayena viṡkambhanena mukhaṃ viṡkambhayitvā dīptā: pradīptā: sampra- jvalitā: | ayoguḍā mukheṡu kṡipyante ye teṡāṃ mukha [##Tib. 44b. 1##] mapi dahanti kaṇṭha{7 ##MS kanvam. See below. Tib. lkog. ma.##}mapyantra{8 ##Tib. rgyu. ma. MS antran api. See below.##}mapi dagdhvā ca punaradhobhāgena nirgacchanti | kvathitaṃ tāmra-{9 ##For tamram Tib. zans, MS tanam (?).##} māsye prakṡipanti | tacca mukhamapi dagdhvā kaṇṭha{10 ##MS kanvam.##}mapyantramapi{11 ##MS antram.##} dagdhvādhobhāgena dagdhvādhobhāgena pragharati | śeṡaṃ pratāpanavat | [2] tatonidānaṃ puna- rdīrghakālaṃ du:khaṃ pratyanubhavanti yāvattatpāpakamakuśalaṃ karma sarveṇa sarvaṃ na parikṡīṇaṃ bhavati vyantīkrtaṃ | tasmācca puna: sa narako’vīcirityucyate yatra yadbhūyasā [3]nantaryakāriṇa: sattvā upapadyante | tatremānyaudārikāṇi kāra- ṇāni{12 ##In the sense of karana Tib. gnod ‘pain’ so below.##}parikīrtitāni | na ca punareṡu mahānarakeṡu tadanyāni vicitrākārāṇi bahūni kāraṇāni nopalabhyante || sāmantanarakeṡu puna[4]revaṃ kāraṇādu:khaṃ sattvā: pratyanubhavanti | sarva ete mahānarakāścaturdiśaṃ catuṡkandhā{13 ##See AKV on III. 58 : catuhskandha iti catuhprakara ity- arthah catuhsamnivesa ity apare.##}ścaturdvārā āyasai: prākārai: parivāritā: | tatra ca caturdiśaṃ [5] caturbhirdvārai rnirgatyaikaikasmindvāre catvāra utsadā{14 ##MS unmade. Wk. iii, p. 152 : adhikayatanasthanatvad utsadah. narakavarodhad urdhvam esu kukuladisu sidanty atas ta utsada ity apare.##} bhavanti | tadyathā | jānumātraṃ kukūlaṃ | yatte sattvā layanagaveṡiṇo @085 ‘nvākrāmanti | [6] te tatra prapatitā: saśira:pādakā nimagnāstiṡṭhanti | [24 kha] [7] tatra ca kuṇape gūthamrttike{1 ##Tib. adds savavad durgandhe (ro. ltar. mnam. pa. de. na.)##} kīṭā:{2 ##Tib. hbu; MS kutanam. Tib. adds the name as (lit.) tiksna- dhara (mchu. rnon.)##} prāṇino ye teṡāṃ sattvānāṃ tvacamapi cchidrayanti māṃsamapi snāyvasthyapi bhindanti [##Tib. 45a. |##] tato’sthimajjānamāsādya vilikhanti || tasya khalu kuṇapasya gūthamrttikasya samanantaraṃ sa[nnihita] {3 ##Tib. drun. nid. na.##}meva kṡuradhārā- cita: patho{4 ##So below evidently, nominative.##} yaṃ{5 ##MS yat.##} te sattvā layanagaveṡiṇo’nvākramante | tatra teṡāṃ nikṡipte pāde sañchidyate [2]tvaṅmāṃsaśoṇitaṃ | punarutkṡipte pāde sañjāyate tvanmāṃsa- śoṇitaṃ || tasya khalu kṡuradhārācitasya patha: {6 ##See p. 86, 1. 15.##} samanantaraṃ sa[nni]hitamevāsi- patravanaṃ | tatra te sattvā abhigamya layanagaveṡiṇa [3] stacchāyāmāse- vanti | tatra teṡāmadhastānniṡaṇṇānāṃ vrkṡāda{7 ##Tib. sin. las. MS vrntat.##}saya: patanti ye teṡāṃ sattvānā- maṅgapratyaṅgāni cchindrayanti vyatibhindanti | teṡāṃ tatra patitānāṃ [4] śyāmaśabalā nāma{8 ##MS chandrayanti, evidently for chidrayanti as below. Tib. reads rnam. par. gsigs. lit. vinasayanti.##} śvāna āgatya prṡṭhī{9 ##Xylograph is here indistinct.##}vaṃśānutpāṭyotpāṭya bhakṡayanti || tasya khalvasipatravanasya samanantaraṃ sannihitamevāya:śālmalīvanaṃ yatte sattvā layanagaveṡiṇo’bhigamyābhirohanti | teṡāṃ tatrābhirohatāmadhomukhī- bhavanti kaṇṭakā: | [5] avataratāmurdhvībhavanti kaṇṭakā ye [te] ṡāmaṅgapratyaṅgāni cchidrayanti vyatibhindanti | tatra cāyastuṇḍānāma vāyasā ye teṡāṃ sattvānāmaṃse vā śirasi [6] vābhinipatya{10 ##MS abhinidayitva (?) ; Tib. illegible.##}bhittvākṡi{11 ##MS aksa. Tib. mig.##}tārakā utpāṭyot- pāṭya bhakṡayanti || @086 tasya khalvaya:śālmalīvanasya samanantaraṃ sannihitameva vaitaraṇī nadī pūrṇā kvathitasya kṡārodakasya yatra te sattvā layanagaveṡiṇa: prapatanti | ta ūrdhvamapi gacchanta: [7] khidyante pacyante | adhastiryagapi gacchanta: svidyante pacyante | [25 ka] tadyathā nāma mudrā vā māṡā kolā{1 ##Evidently for kuvalah. The word kuvala when masculine means aJujube tree (zizyphus Jujuba; when neuter it means a fruit of that tree.##} vā kulatthā vodārāgni- sampradīptodakāyāṃ sthālyāṃ prakṡiptā: | tasyā: khalu nadyā [##Tib. 45b. |##] ubhayata- stīre daṇḍahastā baḍiśahastā [jālahastā]{2 ##Tib. lag. na. rgya. thogs.##} sattvā vyavasthitā ye teṡāṃ sattvānā- mudgantumapi na prayacchanti baḍiśoddhārikayā vā jāloddhārikayā vā punaruddhrtyo- dārāgni[2]santaptāyāṃ bhūmāvuttānakānpratiṡṭhāpya prcchanti hambho: sattvā: kimicchatha | ta evamāhu: | na jānīmo vayamapi na paśyāma: apitu bubhukṡitā: sma: | tataste sattvāsteṡāṃ sattvānāmayomayena viṡkambhanena [3] mukhaṃ viṡkambha- yitvāyoguḍānu{3 ##MS ^gunam.##}dārāgnisantaptānāsye prakṡipanti pūrvavat | sacetpunarevaṃ vadanti pipāsitā: sma: | tataste tathaiva kvathitaṃ tāmramāsye prakṡipanti | tatonidānaṃ ca punardīrghakālaṃ du:khaṃ [4] pratyanubhavanti | yāvattannaraka- vedanīyaṃ pāpakamakuśalaṃ karma sarveṇa sarvaṃ na parikṡīṇaṃ bhavati vyantīkrtaṃ || tatra yaśca kṡuradhārācita: patho{4 ##See p. 85, 1. 9.##} yaccāsipatravanaṃ [5] yaccāya:śālmalīvanaṃ yā ca vaitaraṇī nadī ayameka utsada iti krtvā catvāra utsadā bhavanti || tatra śītanarake{5 ##AK, III. 59.##}ṡūpapannā: sattvā evaṃrūpaṃ śītadu:khaṃ pratyanubhavanti [6] | arbudopapannā: sattvāstadbhūmikenodāreṇa śītena sprṡṭā arbudavatsarvāśrayeṇa saṅkocamāpadyante | tasmācca sa narako’rbuda ityucyate || tatra nirarbude’yaṃ viśeṡa: | [7] arbudanirgata{6 ##So the MS. Tib. lit. arbudanirgama iva^ reading chu. bur. rdol. ba. bzin. du.##}mivārbudaṃ saṅkocamāpadyate | tasmācca narako nirarbuda ityucyate || @087 tatrāṭaṭo{1 ##Our Xylograph has so. thams. thams, but mahavyutpatti, 4931, reads so. tham. thams. pa.##} hahavo [huhuvo]{2 ##Tib. a. chu. zer. ba. See AK. III. 59##} vāgabhilāpa{3 ##Tib. tshig. du. brjod. las; MS vagvilapa.##} krtametatteṡāṃ sattvānāṃ [##Tib. 46a. 1##] nāmavyavasthānaṃ || utpale puna: śītanarake tadbhūmikenodāreṇa śītena sprṡṭā vyānīlāya- mānā: pañcadhā ṡaḍdhā tvacāṃ sphoṭamāpadyante | tasmācca sa naraka [2] utpala ityucyate || tatra padme’yaṃ viśeṡa: | nīlatāṃ samatikramya vyālohitāyamānā da[śa-] dhā vā bhūyo vā tvacāṃ sphoṭamāpadyante | tasmācca sa naraka: padma ityucyate || tatra mahāpadme’yaṃ [3] viśeṡa: | bhrśataraṃ vyālohitāyamānā śatadhā vā bhūyo vā tvacāṃ sphoṭamāpadyante | tasmācca sa mahānarako mahāpadma ityucyate ||{4 ##Here are eight Sita Mahanarakas, but sometimes there are ten, some of them with different names. See Suttanipata (Kokaliyasutta, 36), Samyutta Nikaya i. 152, and specially Ak. iii. p 154.##} pratyeka [4] narakeṡu punarutpannā: sattvā evaṃrūpaṃ pratyekaṃ pratyekamātma- bhāveṡu svakarmopanipāti du:khaṃ pratyanubhavanti | tadyathā lakṡmaṇena prṡṭo modgalyāyano [5] vistareṇodāhrtavānyathāsūtrameva | tasmācca sa naraka: pratyeka- naraka ityucyate || tatra tiryañco’nyonyaṃ vipraghātikāṃ kurvanti yathā durbalaghātikāṃ | tatonidānaṃ ca du:khaṃ pratyanubhavanti | asvatantrāśca bādhyante{5 ##Tib. gsod; MS. vahyante.##} [6] tāḍyante nudyante | upakaraṇabhūtāśca bhavanti devamanuṡyāṇāṃ | tatonidāna{6 ##So the MS.##}mapi [7] vicitrāṇi [25 kha] du:khāni pratisaṃvedayanti || pretā: puna samāsatastrividhā bahirbhojanapānakrtāvaraṇā [7] adhyātmaṃ bhojanapānakrtāvaraṇā bhojanapānakrtāvaraṇāśca || @088 tatra bahirbhojanapānakrtāvaraṇā: katame | ye sattvā mātsaryasyādhimātra- māsevitatvātpretāyatana upapannā: | te ca [##Tib. 46b. 1##] bhavanti kṡutpipāsā- yogātsaṃśuṡka{1 ##Tib. bsags. pa. MS van.##} tvaṅmāṃsaśoṇitā dagdhasthūṇākrtaya: [2] keśānukārairmukhai: kṡutpipāsāparigatavadanā: saṃśuṡkamukhā lelihamānajihvā sambhrāntavadanā- [2] stena tenānvāhiṇḍantyutsasarastaḍāgeṡu | tatra cāparairasihastai: pāśahastai- stomarahastai: sattvaistebhya utsasarastaḍāgebhyo [3] nivāryante | tacca pānīyaṃ pūyaśoṇitaṃ paśyanti | tena svayamevāpātukāmatā santiṡṭhate | ima evaṃrūpā: pretā bahirdhābhojana [3] pānakrtāvaraṇā: || adhyātmaṃ bhojanapānakrtāvaraṇā: [4] katame | tadyathā sūcīmukhā ulkāmukhā galagaṇḍakāśca mahodarā: | tathā hi te svayameva parairakrtāvaraṇā labdhvāpi bhojanapānaṃ na śaknuvanti bhoktuṃ vā pātuṃ vā | [5] ima evaṃrūpā: pretā adhyātmaṃ bhojanapānakrtāvaraṇā: || bhojanapānakrtāvaraṇā: katame | santi jvālāmālino{2 ##In the xylograph read me. lce. for mi. lce. lit. meaning agni-jvala `flame of fire.##} nāma pretā yeṡāṃ bhuktaṃ bhuktaṃ pītaṃ pītaṃ sarvamavadahyate [6] yenaiṡāṃ kṡutpipāsādu:khaṃ na kadā- cida{3 ##Omitted in Tib.##}paiti || santi ca pretā avaskara{4 ##This word means both excrement and dirt. Here it is to be taken in the latter sense. Tib. reading ljan. ljin.##}bhakṡā nāma ya ekatye’medhyaṃ bhakṡayanti prasrāvaṃ pibanti | yadvāśuci durgandhamāmagandhaṃ pratikūlaṃ pratikruṡṭaṃ tacchaknuvanti bhakṡa- yituṃ vā pātuṃ vā | apyeke svamāṃsamapyutkrtya bhakṡayanti | yattu bhavati śuci vā praṇītaṃ vā tanna śaknuvanti bhoktuṃ vā pātuṃ vā | ima evaṃrūpā: pretā bhojanapānakrtāvaraṇā ityucyante || tatra manuṡyeṡūpapannā: [##Tib. 47a. |##] sattvā evaṃrūpaṃ vighāta{5 ##Tib. phons ‘misfortune’. ‘poverty’.##}du:khaṃ pratyanubhavanti | sahajaṃ tāvatkṡutpipāsāvighātadu:khaṃ | icchāvighātikaṃ @089 kadaśanavighātadu:khaṃ | aupakramikaṃ paryeṡṭi [2] pariśramādivighātadu:khaṃ rtupariṇāmikaṃ śītoṡṇavighātadu:khaṃ | pārisravikamagārādyanāvaraṇa{1 ##Tib. ^anaraksana^ (ma. skyabs) for anavarana^.##}krtaṃ vighātadu:khaṃ | [3] vyavahārasamucchedikamandhakārādyāvaraṇakrtaṃ vighātadu:khaṃ | tathā paribhoga (?) {2 ##MS bheda. Tib. too is not so clear, reading lons. su. hgyur. ba.##}jarādu:khaṃ vyādhidu:khaṃ maraṇadu:khaṃ | tathā hi narakeṡu maraṇa [4] meva sukhaṃ manyate | atastatra tan{3 ##Omitted in Tib.##} na du:khaṃ vyavasthāpyate || deveṡu ca marmacchedo nāsti | asti ca cyavanapatanadu:khaṃ | yathoktaṃ{4 ##Jataka, I. 11.##} | cyavamānasya devaputrasya pañca pūrvanimittāni prādurbhavanti | asaṃkliṡṭāni vāsāṃsi [5] kliśyante | amlānapūrvā mālā mlāyanti | kakṡābhyāṃ svedo mucyate | daurgandhyaṃ kāye ca krāmati | sva āsane devo vā devaputro vā na ramate || tasya tasminsamaye pariṡaṇḍe{5 ##Tib. hkhor. gyi. nan. du generally for parisande. `a parti- cular part of a house.’ Tib. ban. rim.##} pari[ga]{6 ##MS paritasya (?) ta, Tib. hdus. pa. lit. samgatasya samnipatitasya.##}ta [6]sya tā apsarasastadanyairdevaputrai: sārdhaṃ paricaranti | sa tā{7 ##de. dag; MS tam.##} drṡṭvā tato nidānaṃ maha[d] [26 ka] du:khadaurmanasyaṃ{8 ##See below, MS duhkham daurmanasyam; Tib. sdug. bsnal. ba. dag. yid. me. bde. ba.##} pratisaṃvedayate | {9 ##Tib. adds. iti tritiyam iva (?) reading zes. gsum. pa. lta. buho.##}tathā madga {10 ##For manku, as in Divyavadana, pp 633, 1. 24, and in Pali. It is used also in the satapatha Brahmana. See below, p. 90. 1. 15. madgu, a dialectical variation.##}bhāvakrtamapi [7] du:khaṃ pratyanubhavati | tat kasya heto: | tathā hi | tatra yo vistīrṇatareṇa puṇyaskandhena samanvāgato bhavati tasya divyā: pañca kāmaguṇā udāratarā: prādurbhavanti | tatra tadanyeṡāṃ nikrṡṭapuṇyatarāṇāṃ [##Tib. 47b. |##] devaputrāṇāṃ drṡṭvā madgubhāva: santiṡṭhate | tato nidānaṃ vipulaṃ du:khadaurmanasyaṃ pratisaṃvedayati | tathā chedanabhedanapravā- sa(? bādha ?)naghātaka{11 ##Tib. bsad. pa.##}du:khamapi pratyanubhavati | tatkasya heto: | tathā hi [2] devāsure saṃgrāme pratyupasthite anyonyaṃ devā asurāśca prativiruddhāścatu- @090 rvidhānyastrāṇyādāya suvarṇamayāni rūpyamayāni sphaṭikamayāni vaidūryamayāni saṃgrāme saṃgrāmayanti | tatra ca devānāṃ vāsurāṇāṃ vā [3] aṅgapratyaṅgacchedo bhavati | kāyabhedo’pi bhavati{1 ##Tib. adds here gsod. for bsod. (actually bsod.) pa. yan. yod. do. (vadho’pi bhavati).##} | teṡāmaṅgapratyaṅgāni chinnāni punarapi jāyante | bhinnaśca kāya: punarapi virohati | yadā tu śiraśchinnaṃ bhavati tadā vadhamanuprāpnuvanti | [4] tata ekadā devā: parājīyante ekadā asurā: {2 ##Tib. does not support yad.##}yadbhūyasā tu devā jayanti prabhūtabalatayā | tayorye parājīyante teṡāṃ svaṃ puraṃ praviṡṭānāṃ{3 ##Tib. zugs. MS pravistanam. So below.##} nirvrti: |{4 ##Tib. adds tatra pravisya (der. zugs. nas)##} [5] na te’nyonyaṃ punargamyā{5 ##According to Tib. dhrisya (tsugs) `to be attacked’.##} bhavanti | tatra{6 ##MS adds here anupravistah not supported by Tib. See Note 4.##} devāścā- surakanyānāmarthe’surai: sārdhaṃ prativiruddhā: | asurāścaturvidhāyā: sudhāyā arthe devai: sārdhaṃ prativiruddhā: | asurāśca [6] devagatisaṃgrhītā eva draṡṭavyā: | te tu māyāvino vañcanābhiprāyā māyāśāṭhyabahulā: | ato na tathā śukladharmāṇāṃ bhājanabhūtāstadyathā devā: | ata ekadā [7] sūtrāntareṡu prthaggatinirddeśena nirdiṡṭā: | [te]{7 ##Tib. de dag.##} surā eva samānā na suradharmamādāya vartante | tasmāda- surā: | balavattaraśca devaputra: {8 ##Tib. adds here ati-(ches.##)}kupita: samāno durbalataraṃ devaputraṃ [##Tib. 48a. 1##] svasmādbhavanātpracyāvayati pravāsayati | tasmāddevāstrividhaṃ du:khaṃ pratyanubhavanti cyavanapatanadu:khaṃ madgubhāvadu:khaṃ chedanabhedanavadhapravāsanadu:khaṃ ca || [rūpārūpyāvacarā:] [2] rūpārūpyāvacarāṇāṃ sattvānāṃ nāsti sarvaśa eva {9 ##Tib. de. dag; MS tu for tad.##}tadda:khaṃ | du:khāyā vedanāyā yasmātte sattvā na bhājanabhūtā: | api tu [3] dauṡṭhulya- du:khena te’pi du:khitā: sakleśatvātsāvaraṇatvāccyutau sthāne vāsvatantratvāt | anāsravo dhātu: sarvadauṡṭhulyadu:khasamucchinna: | [4] tasmātparamārthatastadeva sukhaṃ | sarvamanyaddu:khaṃ veditavyaṃ || @091 tatra narakeṡu caturvidheṡvapi sukhapratisaṃvedanā nāsti | yathā narake- ṡvevaṃ trividheṡu{1 ##Not in Tib.##} preteṡu | [5] mahardhikeṡu{2 ##Tib. rdsu. hphrul. chen. po. MS -tsvetam (apparent for -sv evam adhikesū#} preteṡu{3 ##Tib. yi. dags; MS tiryaksu.##} manuṡyeṡu ca bahirmukhanirgata- {4 ##? Tib. phyi. rol. du. bltas. pa. las. byun. pahi.##}mupakaraṇasukhaṃ du:khavyatikīrṇavyatimiśramupalabhyate || tatra manuṡyeṡu cakravartisukhamagryaṃ śreṡṭhaṃ [6] praṇītaṃ | cakra[26 kha]varto punarloka utpadyamāna: saptaratnasamanvāgata utpadyate | yasyemānyevaṃ bhūtāni saptaratnāni bhavanti | tadyathā cakraratnaṃ [hastiratna]{5 ##Tib. glan. po. rin. po. che. See mahavyutpatti, CLXXXII, 9-16; Digha Nikaya, I. 89.##}maśvaratnaṃ maṇi[7]ratnaṃ strīratnaṃ grhapatiratnaṃ pariṇāyakaratnameva saptamaṃ || kathaṃ rūpamasya tasminsamaye cakraratnaṃ sambhavatīti yathāsūtrameva [##Tib. 48b. 1##] saptānāṃ ratnānāṃ prādurbhāvo vaktavya: || tatra cāturdvīpikasya koṭṭarājāna: svayamevopanamanti | ime devasya janapadā: | tāndeva samanuśāsatu{6 ##So the MS.##} | vayaṃ devasyā[nu]yātrikā{7 ##Tib. rjes. su. mchig. lags. so. ; for mchig. lags. (?) one may expect qcod. pa.##} bhaviṡyāma: | tatra rājā cakra[2]vartyājñāpayati | tena hi yūyaṃ grāmaṇya:{8 ##Lit. for this Tib. is gron. gi. bdag, but in our text it has gtso. bo. dag, for which Skt. has mukhayah ‘chiefs’.##} svakasvakavijitāni samanuśāsata dharmeṇa mādharmeṇa | mā ca vo’dharmacāriṇo viṡamacāriṇo rāṡṭre [3] vāso roceta{9 ##Tib. has, however, ma. gzug. sign (?).##} | tridvīpikasya dūtasampreṡaṇenopanamanti | dvidvīpikasya vyuttiṡṭhante | ākalitāścopa [4] namanti | devā punarmahatīṃ svargabhūmiṃ pratyanubhavanti varṇavanto ratibahulā: sveṡu vimāneṡu cirasthitaya: | te’ntarbahi:kāyena śucayo nirāmagandhā: | [5] teṡāṃ yānyaśucidravyāṇi | tadyathā rajo malamasthisnāyuśirāvrkkāhrdayā- dīni{10 ##MS-dayah.##} tadyathā manuṡyāṇāṃ | tāni na bhavanti | caturvidhāni ca teṡāṃ vimā- @092 nāni bhavanti | suvarṇamayāni rūpya [6] mayāni sphaṭikamayāni vaidūrya- mayāni | nānābhaktivicitritāni kūṭāgāraramaṇīyāni harmya (?){1 ##MS tiha. Tib. ba. gam. which means a ‘dome’ on the top of a house. The Skt. word attala ‘watch-tower’ and harmya are used for it. See the next word in the text.##}ramaṇīya- kāni harmya{2 ##For harmya. Tib, has bsil. khan. lit. hima-or sitala-grha `cool house’.##}ramaṇīyakāni vedikāramaṇīyakāni [7] jālavātāyanaramaṇīya- kāni nānāmaṇipratyarpitā{3 ##Tib. lit. maniganakhacitani. (nor. buhi. tshogs. kyis. spras. sin. See below (Tib. 49a. 4).##}nyāmuktāvabhāsāni samantato bhānti || tathā bhojanavrkṡā yato bhojanaṃ caturvidhā sudhā [##Tib. 49a. 1##] nirvartate | nīlā pītā lohitāvadātā | evaṃ pānavrkṡā yato madhumādhavaṃ{4 ##Here madhava means madhu-, madya (Tib. sbran. chan) `intoxicating drink from honey’.##} pānaṃ{5 ##Omitted in Tib.##} nirvartate | yānavrkṡā yato [2] vicitrāṇi yānāni nirvartante rathayugma {6 ##Tib. khyogs. gyogs. ‘covered palanquin’ (dola).##}śivikāprabhrtīni || vastravrkṡā yato vividhāni vastrāṇi sūkṡmāṇi [sthūlāni]{7 ##Tib. che. son.##} suśuklāni nānāvidharaṅgāṇi suvarṇa [3] bhaktivicitritāni prādurbhavanti | alaṅkāravrkṡā yato vividhā alaṅkārā nirvartante maṇaya: keyūrā: kuṇḍalāni harṡā(:) {8 ##A kind of neck ornament,## hāsuli (?)}kaṭakā hastābharaṇāni pādābharaṇāni | eva [4] mbhāgīyā vicitrā: alaṅkārā vicitramaṇipratyarpitā:{9 ##See Tib. 48b. 7.##} prādurbhavanti || gandhadhūpamālyavrkṡā yato vicitrā gandhā vividhā dhūpā vividhāni mālyāni | [5] yeṡāṃ pāriyātraka: kovi- dāro’gra: śreṡṭho vara: praṇīta: | tasya pañca yojanāni mūlābhiniveśa:{10 ##Tib. omits abhinivesā#} | yojana- śatamuñca: | aśītiyojanāni śākhāpatra [6] palāśaṃ spharitvā tiṡṭhati | tasya sarvapariphullasya yojanaśatamanuvātaṃ gandho vāti | pañcāśadyojanāni prativātaṃ | tasya cādhastāddevāsrayastriṃśāścaturo vārṡikā{11 ##Here according to Tib. varsika means ‘of the year’.##}nmāsān [7] divyai: @093 pañcabhi: kāmaguṇai: krīḍanti || tathā hāsyanrtyagītavāditavrkṡā yato hāsya- [nrtya] {1 ##Tib. gar.##}gītavāditānāṃ vicitrāṇi bhājanāni [27 ka] nirvartante || tathā [##Tib. 49b. 1##] bhāṇḍopaskaravrkṡā yato vicitrā bhāṇḍopaskarā nirvartante | tadyathā [bhojana] {2 ##Tib. kha. zas.##}bhāṇḍopaskara: pānabhāṇḍopaskara: śayanāsana- bhāṇḍopaskara ityevambhāgīyo bhāṇḍopaskara: | [2] teṡāṃ yathepsitaṃ yathākarma tānyupakaraṇānyupabhoktukāmānāṃ haste prādurbhavanti || tatsadrśo{3 ##Tib. de. dan. hdra. bar; MS tadanusadrisair.##}vimānavibhūtisukhaparibhogaścāsurāṇāmapi [3] veditavya: || uttareṡu puna: kuruṡvevaṃrūpā eva vrkṡā kalpavrkṡā ityucyante | yataste vrkṡādeva svayaṃ grhṇanti no tu cintitaṃ haste santiṡṭate | akrṡṭoptaśca tatra śāli: | amamāśca te [4] sattvā aparigrahā niyataṃ ca viśeṡagāmina: || tatra ca śakrasya devendrasya sarvaśreṡṭho vaijayanta: prāsādo [5] yatraikaviṃśati{4 ##MS. ekavimsatam.##}- rniryūha{5 ##A kind of turret.##}śataṃ | niryūhe niryūhe kūṭāgāraśataṃ | kūṭāgāre kūṭāgāre saptāva- varakā:{6 ##Tib. khan. mig. Generally avavaraka is found as apavaraka an inner apartment.##} | avavarake’vavarake saptāpsarsa: | apsaraso’psarasa: sapta [sapta]{7 ##Tib. bdun. bdun.##} paricārikā: || sarvaśca bhūmibhāgo devānāṃ [6] pāṇitalasamo{8 ##After devanam MS reads samah and has pani^ jatah for pani^ tala-samah, for which Tib. has lag. mthil. bzin. du. mnam.##} notkūlanikūla:{9 ##In such cases kula means `declivity, slope’. In Xylograph read mtho. dman for mthon. dman.##} sparśakṡamaśca | nikṡipte pāde sa namati | utkṡipte pāda unnamati | jānu- mātraṃ ca nityakālaṃ mandārakai:{10 ##Tib. and Buddhist Skt. mandarava for mandaraka.##} puṡpairavakīrṇastiṡṭhati | tatra purāṇāni puṡpāṇi [7] vāyurapaharati | navāni puṡpāṇyupasaṃharati || @094 tasyāśca devapuryāścaturdiśaṃ vīthyo’bhirūpā darśanīyā [##Tib. 50a. 1##] [vicitrā:]{1 ##Tib. rnam. pa. sna. tshogs.##} sumāpitā: | catvāri ca caturdiśaṃ dvārāṇi māpitānyabhirūpāṇi darśanīyāni prāsādikāni vicitrābhirūpaprabhūtapakṡādhiṡṭhitāni |{2 ##Tib. omits dvarani^ dhisthitani.##} cattvāri codyānāni caturdiśameva | tadyathā caitrarathaṃ pāruṡakaṃ{3 ##Mahavyutpatti has Parusaka (v. 1. Parusya) and Misraka (4196 and 4195) respectively.##} miśrakaṃ nandanavanaṃ ca | tata: pareṇa catasra: saubhūmayo’bhirūpā darśanīyā: prāsādikā: [2] uttara- pūrveṇa ca devapūryā: sudharmā devasabhā yatra devā: praviśyārthaṃ cintayanti tula- yantyupaparīkṡante | tasya ca sāmantakena pāṇḍukambalaśilā śvetābhirūpā darśa- nīyā [3] prāsādikā | te ca devā: svayaṃprabhā: | teṡāṃ rātrinimi- ttāni prādurbhavanti | yatasteṡāmevaṃ bhavati pratyupasthitā rātrirniryāto divasa: | tadyathālasyaṃ pañcabhi: kāmaguṇairakrīḍitukāmatā styānamiddhaṃ | śakunayaśca [4] na nikūjanta ityevaṃbhāgīyāni nimittāni || te rātriṃ divasānyekāntasukhasaumanasyasamarpitā divyai: pañcabhi: kāma- [5] guṇai: ramamāṇā ekāntapramādavaśagā nrtyaśabdai[rgītaśabdai]{4 ##Tib. gluhi. sgra. rnams.##}rvāditaśabdai- rnaṭanartakahāsakalāsaka{5 ##Tib. hjo. sgeg.##}śabdai: | [6] vicitraiśca rūpadarśanairekāntamanojñai: | vicitraiśca gandhairekāntasurabhibhi: | vicitraiśca rasairekāntasvādubhi: | vicitraiśca spraṡṭavyairapsara:pradhānai [7] rekānta-[27 kha] sukhasparśairapahrtamānasā: kāla- matināmayanti | idamevaṃrūpaṃ devā: sukhaṃ pratyanubhavanti | na ca teṡāṃ vyādhirna paribhedo na jaropa{6 ##Tib. omits upa^##}labhyate | na ca sahajaṃ [##Tib. 50b. 1##] du:khaṃ bhojanapānavidhātakrtaṃ | nāpi tadanyāni {7 ##MS adds here vighata-##}du:khāni pūrvavattadyathā manuṡyeṡu || [rūpāvacarā:] rūpāvacarā devā: prathamadhyānabhūmikā vivekajaṃ prītisukhaṃ pratyanubhavanti | dvitīyadhyānabhūmikā: [2] samādhijaṃ prītisukhaṃ pratyanubhavanti | trtīya- @095 dhyānabhūmikā niṡprītikaṃ sukhamaṇḍaṃ{1 ##So the MS. For manda Tib., which is very indistinct here, seems to read smin. po., but according to Skt. we want here snin. po. The word manda may be taken here in the sense of sara 'pith’.##} pratyanubhavanti | caturthadhyānabhūmikā upekṡāsmrtipariśuddhaṃ śāntaṃ{2 ##Tib. zi. bahi.##} sukhaṃ pratyanubhavantyāniñjyaṃ || [ārūpyāvacarā:] [3] ārūpyotpannā[:] śāntavimokṡikaṃ sukhaṃ pratyanubhavanti | api khalu ṡaḍbhirviśeṡai{3 ##Here Tib. text seems to be defective, after ^visesaih there being only parimanavisesena (tshad. kyi. bye. brag. dan).##}rdu:khaviśeṡo veditavya: sukhaviśeṡo vā | pari- māṇaviśeṡeṇa saukumāryaviśeṡeṇa pratyayaviśeṡeṇa kālaviśeṡeṇa cittaviśeṡeṇa āśrayaviśeṡeṇa ca | yathā yathā sukumāratara:{4 ##The word ^tarah (Tib. sin. tu). is omitted in MS.##} kāyo{5 ##Tib. lit. mamsa (sa).##} bhavati tathā tathā du:khaviśeṡo bhavati | yathā yathā sukumāratara āśrayo bhavati tathā tathā du:khaviśeṡo bhavati{6 ##This sentence is omitted in Tib.##} | yathā yathā pratyayāstīvratarā: [4] pracuratarā vicitratarā bhavanti tathā tathā du:khaviśeṡo bhavati | yathā yathā kālo dīrghataro nirantaraśca bhavati tathā tathā du:khaviśeṡo bhavati | yathā yathā pratisaṃkhyānabalikataraṃ{7 ##Tib. so. sor. ma. brtags. sin. tu. stobs.##} cittaṃ [5] bhavati tathā tathā du:khaviśeṡo bhavati | yathā yathāśrayo{8 ##Tib. lit. dehah (lus).##} du:khabhājanabhūtataro bhavati tathā tathā du:kha- viśeṡo bhavati || yathā du:khaviśeṡa evaṃ sukhaviśeṡo’pi vistareṇa yathāyogaṃ vedi[6]tavya: || api khalu dvividhaṃ sukhamanāryadhanajamāryadhanajaṃ ca | tatrānāryadhanajaṃ sukhaṃ yaccatvāryupakaraṇāni pratītyotpadyate{9 ##Tib. brten. nas. byun. baho.##} | tuṡṭyupakaraṇaṃ puṡṭyupakaraṇaṃ{10 ##Tib. reading lta. bahi. yo. byad suggests drstyupa^. Note on p. 96, 1.4 the MS has pustyupa^ and not tustyupa as printed.##} [7] śuddhyu- pakaraṇaṃ sthityupakaraṇaṃ ca || @096 tatra tuṡṭyupakaraṇaṃ | tadyathā yānaṃ{1 ##Tib. not clear.##} vastramalaṅkāro hāsyanrtyagītavāditaṃ gandha{2 ##Tib. adds here –puspa-(me. tog.).##}mālyavilepanaṃ vicitrapraṇītabhāṇḍopaskaratā [##Tib. 51a. 1##] āloka- strīpuruṡa{3 ##According to Tib. we are to take here dvandva or co-ordinative compound with these three words.##} paricaryā kośasannidhiśca || tatra tuṡṭyupakaraṇaṃ | tadyathā ānanda {4 ##Tib. though here not legible seems to read dgah. ba. la.; MS atarkka, it cannot be explained.##}vyāyāma[:] śilācakravyāyāma- [o] gadācakravyāyāma [2] ityevaṃbhāgīyaṃ || tatra śuddhyupakaraṇaṃ | tadyathā darbha{5 ##Tib. adds here –durva- which is transliterated.##}śaṅkhabilvaṃ pūrṇakumbha ityevaṃbhāgīyaṃ || tatra sthityupakaraṇaṃ bhojanaṃ pānaṃ ||{6 ##In Tib. here ends Bam. po. V.##} tatrārya [3] dhanajaṃ sukhaṃ yatsaptāryāṇi dhanāni pratītyotpadyate śraddhādhanaṃ śīla- dhanaṃ hrīdhanamapatrāpyadhanaṃ śrutadhanaṃ tyāgadhanaṃ prajñādhanaṃ || tatra [4] pañcadaśabhirākārairanāryadhanajātsukhādāryadhanajaṃ sukhaṃ viśiṡyate | katamai: pañcadaśabhi: | anāryadhanajaṃ sukhaṃ duścaritasamutthānāya [5] bhavati | āryadhanajaṃ tu na tathā{7 ##For na tatha Tib. reads sucaritasamutthapanaya bhavati (legs. par. spyod. par. kun. nas. slon. ba. yin. no.)##} | punaranāryadhanajaṃ sukhaṃ sāvadyaratisamprayuktaṃ [ārya- dhanajaṃ [6] tvanavadyaratisamprayuktaṃ |]{8 ##Tib. hphags. pahi. nor. las. byun. ba. la. ni. kha. na. ma. tho. ba. med. la. dgah. ba. dan. ldan. pa. yin. no.##} punaranāryadhanajaṃ sukhaṃ parīttamakrtsnā- śrayavyāpitayā | āryadhanajamudāraṃ [28ka] [7] krtsnāśrayavyāpitayā | punaranāryadhanajaṃ na sārvakālikaṃ bahi:pratyayādhīnatayā | āryadhanajaṃ tu sārva- kālikamadhyātmapratyayādhīnatayā | punaranāryadhanajaṃ [##Tib. 51b. 1##] na sārvabhūmikaṃ kāmāvacaratvādeva | āryadhanajaṃ puna: sārvabhūmikaṃ traidhātukāva- @097 caramapratisaṃyuktaṃ ca || punaranāryadhanajaṃ [2] nāyatyā[m] āryānāryadhanā- vāhakaṃ{1 ##So the MS here and below. Tib. reads thob. pa. byed. pa. which suggests prapaka and thus supports vahaka.##} āryadhanajaṃ tvāyatyāmāryānārya{2 ##Tib. omits here arya.##}dhanāvāhakaṃ || punaranāryadhanaja- mupabhujyamānaṃ [3] parikṡayaṃ paryādānaṃ gacchati | āryadhanajaṃ tu niṡevyamāṇaṃ {3 ##Tib. che. ba. MS prtha-##}prthu{4 ##Tib. puts it after udakena which follows.##}vrddhivaipulyatāṃ gacchati || punaranāryadhanajaṃ parairācchedyaṃ rājabhirvā caurairvā pratyarthibhirvāgninā vodakena vā | [4] āryadhanajaṃ tvanācchedyaṃ || punarārya- dhanajamita ādāyāgamanīyaṃ | āryadhanajaṃ punarita ādāya gamanīyaṃ || [5] punaranāryadhanajaṃ niṡevyamāṇaṃ na trptaye{5 ##Tib. lit. paryaptijnanaya (chog. ses. pa.) For trpti in Tib. we have noms. pa, or tsim. pa.##} bhavati | āryadhanajaṃ tu niṡevyamāṇaṃ niṡṭhā{6 ##Tib. mthah generally meaning anta.##}gamanatastrptaye bhavati || punaranāryadhanajaṃ sabhayaṃ [6] savairaṃ sopadravaṃ saparidāddaṃ | na cāyatyāṃ du:khaprahāṇāya bhavati || tatra sabhayamanāgatāyā du:kho- tpatterāśaṅkāpadasthānabhūtatvāt | [7] tatra savairaṃ kalahabhaṇḍanavigraha- vivādasthānabhūtatvāt | sopadravaṃ vyādhijarāmaraṇapadasthānabhūtatvāt | tatra saparidāhaṃ [##Tib. 52a. 1##] kuṡṭhavyādhikaṇḍūvada{7 ##For-vad (Tib. bzin. du). MS –pada. For kustha- in Tib. generally we have mdze, or ru-ta, but our Xylograph here appears to read mi. hdze. For kandu generally gyan. pa. in Tib. there is prugs. pa (?) which has no meaning.##}pariniṡpannasukhatayā viparyāsapadasthānabhūtatvācchokaparidevadu:khadaurmanasyopāyāsapadabhūtatvācca | [2] tatra nāyatyāṃ du:khaprahāṇāya rāgādikleśopakleśapadasthānabhūtatvāt || ārya- dhanajaṃ tvabhayamavairamanupadravamapari[3]dāhakaramāyatyāṃ du:khaprahāṇāya | eta- dviparyayeṇa vistareṇa yathāyogaṃ veditavyaṃ || api khalu pañcabhirākārairbāhyā- tkāmināṃ kāmaparibhogādāryāṇāṃ prajñājīvināṃ dharmaparibhogo [4] viśiṡyate yenārya: prajñājīvyanuttara[#]ṃ prajñājīvikāṃ{8 ##MS ^jivikanam.##} jīvatītyucyate’saṃkliṡṭatvāddharma- @098 paribhogasyātyantikatvāddharmaparibhogasyaikāntikatvāddharmaparibhogasyā[5]sādhāraṇa- tvāttadanyai: prajñājīvibhirdharmaparibhogasya pariniṡpannasukhatvānnihatamārapratyarthi- katvācca dharmabhogasya || tatra kāmināṃ kāmasukhaṃ [6] saumanasyasthānīyamanunayānugataṃ daurmanasyasthānāyaṃ pratighānugatamupekṡāsthānīyamapratisaṃkhyāyo{1 ##For apratisamkhyaya Tib. so. sor. brtags. pa. ma. yin. pa. which clearly suggests apratisamkhya. while apratisamkhyaya is doubtful.##} pekṡānugataṃ | natu tathāryaprajñā- jīvināṃ dharma{2 ##In Tib. dharma (chos) is omitted.##} paribhoga: || [7] punaraparaṃ kāmināṃ kāmopabhogasya pūrvā koṭī na prajñāyate | anitya- tayānyānkāmāṃstyajantyanyān kāmāllaṃ^bhante | ekadā ca na labhante | na tu tathāryaprajñājīvināṃ dharmopabhoga: [##Tib. 52b. 1##] punaraparaṃ kāmināṃ{3 ##Tib. kaminam (hdod. pa. can); MS kamika.##} kāmopabhoge vartamānānāṃ tadeva vastvekatyānāṃ saumanasyasthānīyaṃ bhavati | [28 kha] tadevaikatyānāṃ daurmanasyasthānīyāni vā | puna: kiñcitkālaṃ saumanasyasthānīyāni bhavanti | [2] kiñcitkālaṃ daurmanasyasthānīyāni | na tu tathāryaprajñājīvināṃ dharmopabhoga: || punaraparaṃ [ito bāhyānāṃ]{4 ##Tib. hdi. las. phyi. rol. pahi.##} saṃtyaktakāmānāṃ{5 ##Tib. hdod. pa. kun. nas. spans. pa. rnams. ni.##} prajñājīvināṃ teṡu teṡu{6 ##These two words are not supported by Tib.##} drṡṭigateṡu [3] svavikalpa{7 ##Tib. ran. gi. rtog.##}samutthāpiteṡu mithyādhimuktipadeṡu sthāmaśa: parāmrśyābhiniviṡṭacetasāṃ sakāmasaṃkleśo’nuṡakta eva bhavati | vītarāgāṇā- mapi [4] puna: pratyudāvrttirbhavati | natu tathāryaprajñājīvināṃ dharmopabhoga: || punaraparaṃ {8 ##Tib. kama-(hdod. pa. la.) for dharma.##}dharmopabhogināṃ tadvītarāgāṇāṃ ca laukikānāmapi pariniṡpannaṃ kāmasukhaṃ viveka[5]sukhaṃ ca bhavati | mārapratyarthikānugataṃ ca māyopamaṃ pratiśrutkopamaṃ pratibimbopamaṃ marīcikopamaṃ stapnopamaṃ māyākrtālaṅkāropamaṃ ca yatsukhaṃ @099 [tad]{1 ##Tib. de. la.##} vālā: kāmopa [6] bhogino laukikavītarāgāśconmattakopamā: prati- niṡevante | mattakādyupamāśca nirjitamārasaṃgrāmāśca paribhuñjate | tasmādapari niṡpannaśca bhavati anihitamārapratyarthikaśca | [7]natu tathāryaprajñājīvināṃ dharmopabhoga: || api khalu kathaṃ traidhātukāvacarāṇāṃ sattvānāmāśrayo draṡṭavya: | tadyathā saparidāho gaṇḍo dauṡṭhulyānugatatvāt || kathaṃ tasminnāśraye sukhavedanopanipāto [##Tib. 53a. |##] draṡṭavya: | tadyathā saparidāhe gaṇḍe śītasaṃsparśopanipāta: || kathaṃ tasminnāśraye du:khavedanopanipāto draṡṭavya: | tadyathā [2] saparidāhe gaṇḍe kṡāropanipāta: | kathamasminnāśraye’du:khāsukhavedanopanipāto draṡṭavya: | tadyathā tasminneva saparidāhe gaṇḍe śītakṡāravinirmuktaprakrtiparidāha: || ata eva bhagavatā sukhā vedanāpi{2 ##MS ^vi.##} pariṇāmadu:khatayā du:khetyuktā | du:khā: punardu:khā du:khatayā | [3] adu:khasukhā vedanā saṃskāradu:khatayā du:khetyuktā || yadapyuktamasti sāmiṡā prīti: | asti nirāmiṡā nirāmiṡatarā nirāmiṡa- tamā [4] prītiriti | tadapi yathāsūtrameva vistareṇa veditavyaṃ dhātudvaya{3 ##Tib. gnis, but it is not clear.##}- patitaṃ || yatpunarbhagavatā saṃjñāvedayitanirodhasukhaṃ sukhānāmagratvena vyavasthāpitaṃ tadvihārasukha [5] mabhisandhāya no tu vedayitasukhaṃ || yadapyuktaṃ trīṇi sukhāni rāgavirāgo dveṡavirāgo mohavirāga iti | tānyetāni [6] trīṇi du:khānyanāsrava eva dhātāvupalabhyate{4 ##Tib. vidyate (yod. de).##} || tasmādebhistribhistribhi: sukhairnityakālaṃ sukha evānāsravo [29 ka] dhātu: || [āhāraparibhoga:] tatrāyamāhāraparibhoga: | tadyathā jātānāṃ bhūtānāṃ traidhātukāvacarāṇāṃ [7] sattvānāṃ caturbhirāhārai{5 ##Tib. zas. rnam. pa. bzi. po. rnams. kyis. MS caturbhirakarair.##}ryāvadāyu:sthitirbhavati | yāvatā tatra tribhirāhārai:{6 ##Tib. zas. rnam. pa. gsum. gyis. MS ^akaraih.##} sparśena @100 mana:{1 ##Tib. yid. la. sems. pa. dan.##}sañcetanayā na sarveṡāṃ traidhātukāvacarāṇāṃ sattvānāṃ sthiti [##Tib. 53b. 1##]- rbhavati | kavaḍīkāreṇa puna: kāmāvacarāṇāmeva sattvānāṃ sthitirbhavati | yāvatā tatra narakopapannānāṃ sattvānāṃ sūkṡma: kāvaḍīkārāhāragarbho vāyurvāti | yena teṡāṃ sthitirbhavati | yāvatā tiraścāṃ pretānāṃ [2] manuṡyāṇāṃ caudārika āhāro yaṃ te kavaḍīkrtya bhakṡayanti | ya eva puna: sūkṡmakalalādigatānāṃ sattvānāṃ devānāṃ ca kāmāvacarāṇāṃ | tathāhi | teṡāṃ bhuktamātra eva kavaḍīkāra [3] āhāra: kāye sarvāṅgeṡvanuvisara{2 ##Tib. son. nas. lit. gatva; MS anuvisar^.##}ñjarāmāpadyate | na ca teṡāmuccāraprasrāva: santiṡṭhate || [maithunaparibhoga:] tatrāyaṃ maithunaparibhogo nārakāṇāṃ sattvānāṃ sarveṇa sarvaṃ nāsti | tathā hi te [4] tīvraṃ ca du:khaṃ pratyanubhavanti vicitrañca dīrghaṃ ca nirantaraṃ ca | tataśca teṡāṃ puruṡāṇāṃ strīṡu strīcchanda eva notpadyate | strīṇāṃ ca puruṡe puruṡacchanda eva notpadyate | kuta: punaranyonyaṃ dvaya [5] samāpattiṃ samāpatsyante || tiryakṡu preteṡu manuṡyeṡu sukhadu:khavyatikīrṇatvādāśrayāṇā{3 ##Here asraya implies deho 'body'. Tib. lus.##}masti maithunayoga:{4 ##MS indistinct. Tib. sbyor. ba.##} | te cānyo’nyaṃ striyaśca puruṡāśca dvayadvayaṃ samāpadyante | aśuci ca muñcanti | [6] devānāṃ kāmāvacarāṇāmasti maithunasaṃyogo no cāśucinirmokṡa: | nirgacchanvā- yureva nirgacchatīndriyadvāreṇa | tatra cāturmahārājakāyikānāṃ dvayadvaya- samāpattyā dāho vigacchati{5 ##See AK, III. 69b.d : kamabhujas tu sat | dvandvalinganapanya- ptihasiteksanamaithunah || See here also Poussin’s note.##} | yathā cāturmahārājakāyikānā [7] mevaṃ trāyastriśānāṃ yāmānāmanyonyaṃ pariṡvajanamātrakeṇa dāho vigacchati | tuṡitānā- manyonyaṃ parigrahaṇamātrakeṇa dāho vigacchati | nirmāṇaratīnā [##Tib. 54a. |##]- manyonyaṃ hasitamātrakeṇa dāho vigacchati | paranirmitavaśavartināmanyonyaṃ cakṡuṡā cakṡurupanidhyāya nirīkṡitamātrakeṇa dāho vigacchati | tatra triṡu [dāraparigraha āvāhavivāhaśca] dvīpeṡu jambūdvīpe [2] pūrvavidehe’varagodānīye{6 ##Ak. iii. 2. 145.##} ca dāraparigraha āvāha- @101 vivāhaśca{1 ##A K, iv. 166. See the other references given there. Here yasomitra says (Wogihara, p. 409) : avaho darikaya darakagrhaga- manam. vivaho darakasya darikagrhagamanam. The two words mean in fact the marriage of a son and daughter respectively. See Dighanikaya. i. 99. on avahana and vivahana; Sumangalavilasini, i. 96 : avahanam nama imassa darakassa asukakulato asuka- nakkhattena darikam anethathati avahakaranam. vivahanan’ti imam darikam asukassa nama darakassa asukanakkhattena detha. evam assa vuddhi bhavissatiti.##} prajñāyate | uttareṡu kuruṡvamamatvādaparigrahatvātteṡāṃ sattvānāṃ nāsti dāraparigraho nāvāhavivāha: | [3] yathā triṡu dvīpeṡvevaṃ preta [nara] keṡu kāmāvacareṡu ca deveṡu | sthāpayitvā nirmāṇaratīnparanirmitavaśavartinaśca devān kāmāvacareṡu devanikāyeṡu [4] nāpsarasāṃ garbha:santiṡṭhate | cāturmahārājakāyikānāmaṃse votsaṇge vā mātāpitro: pañcavarṡako vā dāraka aupapāduka: sambhavati{2 ##See Lokaprajnapti (Cosmologie buddhique. p. 300. as quoted by Poussin. Ak, iii. 164-5.##} trāyastriṃśakānāṃ ṡaḍvarṡako vā yāmānāṃ [5] saptavarṡako vā tuṡitānāmaṡṭavarṡako [29 kha] vā nirmāṇaratīnāṃ navavarṡako vā paranirmitavaśavartināṃ daśavarṡako vā dārako’ṃ- se votsaṅge vaupapāduka: sambhavati |{3 ##AK. III. 70a_^ : pancavarasopamo yavad dasavarsopamah. sisuh | sambhavaty esu ||##} | [upapattiprajñaptivyavasthānaṃ] [6] tatredamupapattiprajñaptivyavasthānaṃ | tisra: kāmopapattaya:{4 ##AK. III. 71a-b. kamopapattayas tisrah kamadevah samanusah Itivuttaka, 94 : tisso ima bhikkhavo kam’upapattayo. katama tisso ? pacc’upatthitakama nimmanaratino paranimmitavasavattino; Digha. iii. 218.##} | santi sattvā: pratyupasthitakāmā ye pratyupasthitai: kāmairaiśvaryaṃ vaśe vartayanti | te puna: katame | [7] tadyathā | sarve manuṡyāścāturmahārājakāyikāśca devānupādāyā ca tuṡitebhya: | iyaṃ prathamā kāmopapatti: ||{5 ##Digha Nikaya, iii. 218 : santa avuso satta pacc’uupatthitaka- ma. te paccupatthitesu kamesu vasam vattenti. seyyathapi manu ssa- ekacce ca deva ekacce ca vinipatika. ayam pathama kam’supapatti.##} santi sattvā nirmitakāmā ye nirmāya nirmāya kāmākāmānaiśvaryaṃ vaśe varta- yanti | [##54b. 1##] te puna: katame | tadyathā devā nirmāṇarataya: | teṡāṃ ca nirmāṇa- @102 ratīnāṃ devānāmātmanimittaṃ kāmanirmāṇaṃ samrdhyati | na paranimittaṃ | tataste svanirmitaireva kāmairaiśvaryaṃ vaśe vartayanti | iyaṃ dvitīyā kāmopapatti ||{1 ##Digha Nikaya, iii. 218: sant’ avuso satta nimmitakama te nimmetva nimmetva kamesu vasam vattenti. seyyathapi deva nimmanarti. ayam dutiya kam’upapatti.##} santi sattvā paranirmitakāmā ye paranirmitairapi kāmairaiśvaryaṃ vaśe vartayanti | tadyathā devā: paranirmitavaśavartina: | [2] tathā hi teṡāṃ devānāmātmanimitta- mapi nirmāṇaṃ samrdhyati paranimittamapi | tataste [3] svanirmāṇe’lpotsukavihāriṇa: parinirmitai: kāmairaiśvaryaṃ vaśe vartayanti | yena te paranirmitavaśavartina ityucyante | na tu te paranirmitāneva kāmānniṡevanti api tu [4] svanirmitānapi | iyaṃ trtīyā kāmopapatti: ||{2 ##Digha Nikaya, iii. 218: sant’avuso satta paranimmitakama. te paranimmitesu kamesu vasam vattenti. seyyathapi deva paranim- mitavasavatti. ayam tatiya kam’upapatti.##} [sukhopapatti:] tisra imā: sukhopapattaya:{3 ##AK. III. 71^ : sukhopapattyas tisro navatridhyanabhumayah. Digha iii. 218 : sant’avuso uppadetva uppadetva sukham viharanti. seyyathapi deva Brahmakayika. ayam pathama sukh’upapatti.##} | santi sattvā ye vivekajena prītisukhena kāmamabhi- ṡvandayanti | tadyathā devā: prathamadhyānabhūmikā: | [5] iyaṃ prathamā sukhopapatti: || santi sattvā ye samādhijena prītisukhena kāmamabhiṡyandayanti | tadyathā devā dvitīyadhyānabhūmikā: iyaṃ dvitīyā sukhopapatti: ||{4 ##Digha., iii. 218 : sant’avuso satta sukhena abhisanna parisanna paripura paripphuta. te kadaci karahaci udanam udanenti ‘aho sukham aho sukham’ ti.##} santi sattvā ye niṡprītikena sukhena [6] kāmamabhiṡyandayanti tadyathā devā- strtīyadhyānabhūmikā: | iyaṃ trtīyā sukhopapatti: ||{5 ##Digha., iii. 218 : sant’avuso satta sukhena abhisanna parisanna paripura paripphuta, tesan tam yeva tusitasukham patisamvedenti, seyyatha pi deva subhakinna (V. l. ^kinha). ayam tativa sukh’ upapatti-##} kena kāraṇena tisra: kāmopapattaya: | tiśraśca sukhopapattayo vyavasthāpitā: || @103 [tisra eṡaṇā:] āha | tisra imā eṡaṇā: [7] kāmaiṡaṇā bhavaiṡaṇā brahmacaryeṡaṇā ca |{1 ##Digha. iii. 16.##} tatra ye kecicchramaṇā vā brāhmaṇā vā kāmaiṡaṇāmāpadyante sarve te tisrṇāṃ kāmopapattīnā- marthe | nāta uttarā nāma bhūya: | tatra ye kecicchramaṇā [##Tib. 55a. 1##] vā brāhmaṇā vā {2 ##Tib. srid. MS bhayai^.##}bhavaiṡaṇāmāpadyante sukhanimittaṃ sarve te yadbhūyasā sukhakāmatayā tisrṇāṃ sukho- papattīnāmarthe | [2] tanubhyastanutarakāste ye’du:khāsukhāyā: śāntāyā upapatterarthe{3 ##Here upapatti is in the sense of utpatti (Tib. skye. ba.)##.} eṡaṇāmāpadyante | tasmāttata ūrdhvamupapattirna vyavasthāpyate || ye kecicchramaṇā vā brāhmaṇā vā brahmacaryeṡaṇāmāpadyante sarve te'nāsravasya dhātorarthe | apyeke mithyābrahmacaryaiṡaṇāmāpadyanta āniñjasyārtha ākāśānantyāyatanasya vijñānā- nantyāyatanasyākiñcanyāyatanasya [30 ka] naivasaṃjñānāsaṃjñāyatanasyārthe mithyā- [vi] {4 ##Tib. rnam. par. thar. pa; MS ^ [dhi] moksatah.##} [3] mokṡata: parikalpitasya | sā ca sottarā{5 ##Tib. bla. na. yod; MS santara. Evidently wrong. Tib. bla. na. med. pa. meaning anuttara or niruttara.##} brahmacaryaiṡaṇā veditavyā | [4] niruttarā{6 ##Tib. bla. na. med. pa.##} punaranāsravasya dhātorarthe || [ātmabhāvavyavasthāpanaṃ] tatrātmabhāvavyavasthāpanaṃ | tadyathā | catvāra:{7 ##Tib. caturvidhah (rnam. pa. bzi.). See note 4 on p. 104.##} sattvānāmātmabhāvapratilambhā- straidhātuke prajñāyante | {8 ##Tib. yod.##}astyātmabhāvapratilambho yatrātmasañcetanā saṅkrāmati na [5] parasañcetanā | tadyathā | santi kāmadhātau krīḍāpramoṡakā{9 ##Cf. kridapradusika, Pali khiddapadosika. v. 1 ^padusika AK, ii. 164; iii. 219; Digha., i. 19.##} nāma devā: | te’sminsamaye{10 ##Tib. yasmin (gan. gi. tshe).##}’tyarthaṃ krīḍāratimaṇḍanasthānamanuyuktā viharanti | teṡāṃ tathā viharatāṃ smrti: pramucyate [6] smrtipramoṡātteṡāṃ sattvānāṃ tasmātsthānāccyuti- rbhavati | tathā santi mana:pradūṡikā{11 ##Ak. ii. 219; Pali manopadosika. Digha., i. 20.##} nāma devā ye tasminsamaye{12 ##Tib. te yasmin samaye (de. dag. gi. tshe.)##} ‘nyonyaṃ cakṡuṡā @104 cakṡurupanidhyā [ya] {1 ##Tib. pradhrsya (tshugs. su.) ? But see Digha. i. 20 : anna- mannam upanijjhayanta^ padusenti.##} prekṡante | teṡāṃ tathā prekṡamāṇānāmanyonyaṃ manāṃsi [7] praduṡyanti mana:pradoṡātteṡāṃ sattvānāṃ tasmātsthānāccyutirbhavati || astyātmabhāvapratilambho yatra parasañcetanā krāmati nātmasañcetanā | tadyathā kalalagateṡu ghanagateṡu [##Tib. 55b. 1##] peśīgateṡvarbudagateṡu mātu: kukṡigateṡu sattveṡu || astyātmabhāvapratilambho yatnātmasañcetanā krāmati parasañcetanā ca | [2] tadyathā teṡveva jāteṡu paripūrṇendriyeṡu paripakvendriyeṡu || astyātmabhāvapratilambho yatra naivātmasañcetanā krāmati na parasañcetanā | tadyathā [3] rūpyārūppāva{2 ##Tib. gzugs. dan. gzugs. med. pa. na. MS rupyavarupya^.##}careṡu deveṡu nārakeṡu narakopameṡu preteṡu tathāgatadūte{3 ##So in Tib. : de. bzin. gsegs. pahi. pho. na. dan. It is the same as jinaduta, for example, one Suka was sent by bhagavat to Amrapali. A messenger of the Buddha cannot be killed before he discharges his mission. See Ak, ii. 220.##} caramabhavike maitrī [4] samāpanne nirodhasamāpanne’ntarābhavike cetyeyaṃbhāgīyeṡu sattveṡu ||{4 ##See here Digha., iii. 231; Anguttara : Nikaya ii. 159 : Cattaro’me bhikkhave attabhavapatilabha. Katame cattaro ? Atthi bhikkhave attabhavapatilabho yasmim attabhavapatilabhe attasamcetana kamati no parasamcetana. Atthi bhikkhave attabhavapatilabho yasmim attabhavapatilabhe parasamcetana kamati no attasamcetana. atthi bhikkhave attabhavapatilabho yasmim attabhavapatilabhe attasamcetana ca kamati parasamcetana ca. Atthi bhikkave attabhavapatilabho yasmim attabhavapatilabhe n’ev’ attasamce- tana kamati no parasamcetana. See also Ak. ii. 219. foot note: AKV (Ed. U. Wogihara, p. 170) : atmasamcetana atmana maranam, parasamcetana parena maranam. See also, I bid, kim atma samcetanaiva kramate. svayam mrtyutvat. anupakramanadhar- mano hi buddha bhagavanta ayurutsarga-vasitvalabhinas ca. The word atmabhava, Pali attabhava means (i) 'body’. Tib. lus; (ii) 'life’ ‘rebirth’ and sometimes (iii) character. quality of heart (atta) as in Suttanipata, 388 (See Pali-Eng. Dic. of PTS) Atmabhava-pratilambha or pratilabha is explained by some as assumption of an existence’.##} @105 [hetuphalavyavasthānaṃ] tatra hetuphalavyavasthānaṃ caturbhirākārarveditavyaṃ | [5] lakṡaṇato’dhiṡṭhānata: prabhedato vyavasthānataśca | tatra hetulakṡaṇaṃ{1 ##Tib. rgyuhi. mtshan. nid; MS hetuphala^.##} katamat | yatpūrvaṃ yacca pratiṡṭhāya{2 ##Tib. gan. la. [b] rten. nas; MS pratistha.##} yacca saṅgamya yasya dharmasya prāptirvā siddhirvā niṡpattirvā [6] kriyā vā sa tasya heturityucyate | kiṃpūrvā ki pratiṡṭhāya kiṃ saṅgamya kasya dharmasyotpattirbhavati | svabījapūrvā bījāśrayaṃ sthāpayitvā tadanyamāśrayaṃ pratirūpiṇa [7] marupiṇaṃ vā karma ca pratiṡṭhāya sahāyamālambanaṃ ca saṅgamya kāmapratisaṃyuktānāṃ rūpapratisaṃyuktānāmā- rūpyapratisaṃyuktānāmapratisaṃyuktānāmutpāditā bhavati | tacca [##Tib. 56a. 1##] yathāyogaṃ || kiṃpūrvā kiṃ pratiṡṭhāya kiṃ saṅgamya kasya dharmasya prāptirbhavati | śrāvaka- pratyekabuddhatathāgatagotrapūrvādhyātmāṅgabalaṃ pratiṡṭhāya bāhyāṅga [2] balaṃ saṅgamya kleśa- visaṃyogasya nirvāṇasya prāptirbhavati || tatredamadhyātmāṅgabalaṃ | tadyathā yoniśo manasikāro’lpecchatādayaśca | adhyātmaṃ kuśalā dharmāstadyathā manuṡyatvaṃ | [3] āryāyatane pratyājāti: | indriyai- ravikalatā | aparivrttakarmāntatā{3 ##MS adds sa, not supported by Tib.##} | āyatana [30 kha] gata: prasāda: | ityevaṃ- bhāgīyā dharmā adhyātmāṅgabalamityucyate || tatredaṃ bāhyāṅgabalaṃ [4] tadyathā buddhānāmutpāda: | saddharmasya deśanā | deśitānāṃ dharmāṇāmavasthānaṃ | avasthitānāṃ cānupravartanaṃ | parataśca pratyanukampā | ityevaṃbhāgīyā dharmā bāhyāṅga [5] balamityucyate || tatra kiṃpūrvā kiṃ pratiṡṭhāya kiṃ saṅgamya kasya dharmasya siddhirbhavati | jñeyādhi- muktirucipūrvā pratijñāhetūdāharaṇaṃ pratiṡṭhāya prativādina [6] mavilomāṃ ca pariṡadaṃ saṅgamya sādhyasyārthasya siddhirbhavati || kiṃpūrvā kiṃ pratiṡṭhāya kiṃ saṅgamya kasya dharmasya niṡpattirbhavati | śilpajñānapūrvā tadanugaṃ vyavasāyaṃ pratiṡṭhāya śilpakarmasthānīyaṃ bhāṇḍopaskaraṃ [7] tasya tasya śilpakarmasthānasya siddhirbhavati || @106 [kiṃpūrvā kiṃ pratiṡṭhāya kiṃ saṅgamya kasya dharmasya sthitirbhavati] {1 ##Tib. sna. na. yod. pa. ci. zig. ci. la. brten. nas. | ci. dan. phrad. na. chos. ci. zig. gnas. par. hgyur. ze. na.##} trṡṇāpūrvā punarāhārasthitikarmāśrayaṃ pratiṡṭhāya catura{2 ##Tib. lit. caturvidhan (zas. rnam. pa. bzi.)##} āhārānsaṅgamya bhūtānāṃ sattvānāṃ [##Tib. 56b. 1##] sthitirbhavati | yāpana{3 ##This and the following words are not ascertained in Tib. as it is indistinct here.##} puṡṭiśca | kiṃpūrvā kiṃ pratiṡṭhāya kiṃ saṅgamya kasya dharmasya kriyā bhavati | svabīja- pūrvotpattiṃ pratiṡṭhāyotpattipratyayaṃ saṅgamya sakarmakasya{4 ##Tib. adds svasva (ran. ran. gi.)##} dharmasya svakriyā prajñāyate {5 ##Not in Tib.##}svakarmakaraṇaṃ [2] tadyathā cakṡuṡo darśanaṃ | {6 ##Omitted in Tib.##}evamavaśiṡṭānāmindriyāṇāṃ svakaṃ{7 ##Tib. ran. ran. gi, see below. MS svakam svakam.##}- svakaṃ karma veditavyaṃ | tathā prthivī dhārayati | āpa: kledayanti | agnirdahati | vāyu: śoṡayatītyevaṃbhāgīyaṃ bāhyānāmapi bhāvānāṃ svakasvakaṃ [3] karma veditavyaṃ || [hetupranyayaphalādhiṡṭhānaṃ] hetupratyayaphalādhiṡṭhānaṃ katamat | pañcadaśemāni hetoradhiṡṭhānāni | tadyathā | vāk | anubhava: | vāsanā | sābhiniṡyandaṃ bījaṃ | śliṡṭanirodha: | viṡaya: | indriyaṃ | kriyā | [4] puruṡakāra: | tattvadarśanaṃ | ānukūlyaṃ | śakti- vaicitryaṃ | sāmagrī | antarāya: | anantarāyaśca || hetupratyayaphalaprabheda: katama: | daśa hetava: | catvāra: pratyayā: | pañca phalāni || daśa hetava: [5] katame | anuvyavahārahetu: | apekṡāhetu: | ākṡepahetu: |{8 ##Tib. hphon. pa (?) ##} | abhinirvrttihetu: |{9 ##Tib. mnon. par. hgrub. pahi. MS anirvrtti-##} pratigrahahetu: āvāhakahetu: |{10 ##Tib. hdren. pahi. MS avahaka.##} pratiniyamahetu: | sahakāri- hetu: | virodhahetu: | avirodha [6] hetuśca || @107 catvāra: pratyayā: katame | hetupratyaya: | samanantarapratyaya: | {1 ##Tib. de. ma. thag. pahi. rkyen.##}ālambana- pratyaya: | adhipatipratyayaśca ||{2 ##See mahavyutpatti, (Sakaki). CXV.##} pañca phalāni katamāni | vipākaphalaṃ | niṡyandaphalaṃ | visaṃyogaphalaṃ [7] puruṡakāraphalaṃ | adhipatiphalaṃ ca || [hetupratyayavyavasthānaṃ] hetupratyayavyavasthānaṃ katamat | tatra vācaṃ hetvadhiṡṭhānamadhiṡṭhāyānuvyavahāra- hetu: prajñāyate | {3 ##Tib. hdogs. so. which is generally used for prajnapyate.##}tatkasya heto: | tathāhi | {4 ##MS adds here yah not in Tib.##}kāmaprati [31 ka] saṃyukteṡu dharmeṡu [##Tib. 57a. 1##] rūpapratisaṃyukteṡvārūpyapratisaṃyukteṡu apratisaṃyukteṡu{5 ##Tib. gzugs. med. pa. dan. ldan. pa. rnams. dan. ldan. pa. ma. yin. pahi. chos. rnams. la. MS pratisamyuktesu (?) ##} nāmavyavasthānapūrvā saṃjñā pravartate | saṃjñāpūrvā vākyapravartate | vācā yathādrṡṭaṃ [2] yathāśrutaṃ yathāmataṃ{6 ##Tib. ji.ltar. bye. brag. phyed. pa. Its meaning is not clear. But see the Tib. Text 35 b. 4 where in the sense of amata we have bye. brag. ma. phyed. But how is it so ?##} yathāvijñānamanuvyavahriyate | tasmādvācamadhiṡṭhāyānuvyavamahāra- hetu: prajñāpyate || tatrānubhavahetvadhiṡṭhānamadhiṡṭhāyāpekṡāhetu: prajñāpyate | [3] tatkasya heto: | tathā hi | ya: kāmapratisaṃyuktena sukhenārthī bhavati sa tadapekṡya kāmānāṃ lābhaṃ paryeṡate saṃnicayaṃ vā pratiniṡevaṇaṃ vā paryeṡate || yo rūpārūpyaprati- saṃyuktena sukhenārthī {7 ##MS vag. See mahavyutpatti, 2882.##}bhavati [4] sa tadapekṡya tatpratyayānāṃ lābhaṃ vā prati- niṡevaṇaṃ vā paryeṡate | yo vā pratisaṃyuktena sukhenārthī bhavati sa tadapekṡya tatpratyayānāṃ lābhaṃ vā pratiṡevaṇaṃ vā paryeṡate | yo vā punardu:khenānarthī{8 ##Tib. duhkhenartha (sdug. bsnal. gyi. hdod. pa. gan. yin. pa.)##} sa [5] tadapekṡya tatpratyayānāṃ parihāraṃ tatprahāṇapratyayānāṃ lābhaṃ vā pratiniṡevaṇaṃ vā paryeṡate | tasmādanubhavamadhiṡṭhāyākṡepahetu:{9 ##Tib. hphen. pahi. rgyu. MS omits aksepa.##} prajñāpyate || tatra vāsanāhetvadhiṡṭhānamadhiṡṭhāyākṡepahetu: prajñāpyate | [6] tatkasya @108 heto: | tathā hi | śubhāśubhakarmaparibhāvitā: saṃskārāstraidhātuke [ṡṭāniṡṭa- gatiṡv] {1 ##Tib. sdug. pa. dan. mi. sdug. pahi. hgro. ba. rnams. su.##}iṡṭāniṡṭātmabhāvānākṡipanti | bāhyānāṃ ca bhāvānāṃ tenai- vādhipatyena sampannavipannatā{2 ##Tib. phun. su. mchogs. pa. dan. rgyud. pa. hgyur. bahi. phyir. te. Hereby the Tib. text at the end shows hetu which may be expressed by iti.##}| tasmātsaṃskārāṇāṃ śubhāśubhakarmavāsanā- madhiṡṭhāyāpekṡāhetu: prajñāpyate || tatra sābhiṡyandaṃ bījaṃ hetvadhiṡṭhānamadhiṡṭhāyābhi [##Tib. 57b. 1##] nirvrtti- hetu: prajñāpyate | tatkasya heto: | tathā hi | kāmapratisaṃyuktānāṃ dharmāṇāṃ rūpārūpyapratisaṃyuktānāṃ svakasvakādvījātprādurbhāvo bhavati | trṡṇā puna- rbījābhiniṡyanda ityucyate | tatastayā [2] bhiṡyanditaṃ bījamākṡiptānā- mātma{3 ##In X read hphans.##}bhāvānāmabhinirvrttaye bhavati | yathoktaṃ{4 ##Not traced.##} | karmaheturupapattaye | trṡṇāheturabhinirvrttaya iti | tasmātsābhiṡyandaṃ bījamadhiṡṭhāyābhi [3] nirvrttihetu: prajñāpyate || tatra śliṡṭanirodhaṃ hetvadhiṡṭhānamadhiṡṭhāya tathā viṡayamindriyaṃ kriyāṃ puruṡakāraṃ tattvadarśanaṃ ca hetvadhiṡṭhā{5 ##Omitted in Tib.##}namadhiṡṭhāya parigrahahetu: prajñāpyate | [4] tatkasya heto: | tathā hi | kāmapratisaṃyukteṡu dharmeṡu {6 ##Tib. ^samyuktanam dharmanam (ldan. pahi. chos. rnams. kyi.).##}samanantara- {7 ##Tib. de. ma. thag. tu.; MS anarantara.##}nirodhaparigrhītā saṃskārāṇāṃ pravrttirbhavati | viṡayaparigrhītendriya- parigrhītā kriyāparigrhītā puruṡakāra{8 ##Tib. skes. buhi. byed. pas.; MS purusaparigrhita.##}parigrhītā ca | yathā kāmaprati- saṃyuktānāmevaṃ rūpapratisaṃyuktānāmārūpya [5] pratisaṃyuktānāṃ tattvadarśa [na] {9 ##Tib. de. kho. na. la. blta. bas.##}- parigrhītā vā puna- [31 kha] stadanyeṡāmapratisaṃyuktānāṃ dharmāṇāṃ pravrtti- rbhavati | [6] tasmācchiṡṭanirodhaṃ viṡayamindriyaṃ kriyāṃ puruṡakāraṃ tattvadarśanaṃ cādhiṡṭhāya parigrahahetu: prajñāpyate || @109 tatrānukūlyahetvadhiṡṭhānamadhiṡṭhāyāvahakahetu: prajñāpyate | tatkasya heto: | [7] tathā hi | kāmapratisaṃyuktā: kuśalā dharmā: kāma{1 ##Omitted in Tib.##}pratisaṃyuktānkuśalān{2 ##Omitted in Tib.##} vaiśeṡikāndharmānā{3 ##Tib. adds hdren. te. So also below.##}vahanti | evaṃ kāmapratisaṃyuktā kuśalā dharmā rūpa- pratisaṃyuktānārūpyapratisaṃyuktānkuśalāndharmānāvahanti | [##Tib. 58a. 1##] tadanukūlatayā yathā kāmapratisaṃyuktā evaṃ rūpapratisaṃyuktā rūpaprati- saṃyuktānkuśalāndharmān vaiśeṡikānārūpyapratisaṃyuktānapratisaṃyuktān{4 ##Omitted in Tib.##} | [2] yathārūpapratisaṃyuktā evamārūpyapratisaṃyuktā ārūpyapratisaṃyuktānkuśalāndharmā- nvaiśeṡikānpratisaṃyuktānapratisaṃyuktāṃśca kuśalāndharmān āvahanti | yathā- rūpyapratisaṃyuktā eva [3] mapratisaṃyuktā{5 ##As Tib. reads aprati^ (ldan. pa. ma. yin. pa. rnams.)##} apratisaṃyuktānkuśalāndharmānā{6 ##Tib. adds. vaisesikan (khyad. par. can. rnams.)##}vahanti | apyasaṃskrtaṃ sākṡādrūpamāvahanti{7 ##Tib. simply saksat omitting rupam. (mnon. sum. du.)##} | tathā kuśaladharmā{8 ##Tib. adds api (kyan).##} akuśalānvaiśeṡikā- ndharmānāvahanti | tadyathā kāmarāgo [4] dveṡaṃ mohaṃ mānaṃ drṡṭiṃ vicikitsāṃ kāyaduścaritaṃ vāgduścaritaṃ manoduścaritaṃ | yathā kāmarāgau evaṃ [5] dveṡo moho māno drṡṭirvicikitsā yathāyogaṃ veditavyā: | evamavyākrtā dharmā kuśalākuśalāvyākrtāndharmānāvahanti | tadyathā kuśalākuśalāvyākrta- bījakamā [6] layavijñāna [māvahanti] {9 ##Tib. hdren. to.##} | tathā vyākrtā dharmā avyākrtānvai- śeṡikāndharmānāvahanti | tadyathā kavaḍīkāra āhāro bhūtānāṃ sattvānāṃ sthitaye yāpanāyā ojaso balasya puṡṭeścāvāhakastadanukūlatayā | [7] tasmādānukūlyahetumadhiṡṭhāyāvāhakahetu: prajñāpyate || tatra śaktivaicitryaṃ hetvadhiṡṭhānamadhiṡṭhāya pratiniyamahetu: prajñāpyate | tat kasya heto: | tathā hi | kāmapratisaṃyuktā dharmā vicitrasvabhāvā [##Tib. 58b. 1##] vicitrātsvabhāvaviśeṡācchaktivaicitryādutpadyante | yathā kāmapratisaṃyuktā evaṃ @110 rūpapratisaṃyuktā ārūpyapratisaṃyuktā apratisaṃyuktā: | [2] tasmācchakti- vaicitryamadhiṡṭhāya pratiniyamahetu: prajñāpyate | tatra sāmagrīhetvadhiṡṭhānamadhiṡṭhāya sahakārihetu: prajñāpyate | tatkasya heto: | tathā hi | svāmutpattisāmagrīmāgamya kāmapratisaṃyuktānāṃ dharmāṇāmutpādo bhavati | [3] yathā kāmapratisaṃyuktānāmevaṃ rūpapratisaṃyuktānāmārūpyapratisaṃyuktānāmaprati- saṃyuktānāṃ | yathotpattisāmagryevaṃ prāptisāmagrī siddhisāmagrī [3] niṡpatti- sāmagrī{1 ##Tib. adds sthitisamagri (gnas. pahi. tshogs. pa. dan).##} kriyāsāmagrī | tasmātsāmagrīmadhiṡṭhāya sahakārihetu: prajñāpyate || tatrāntarāya{2 ##Tib. bar. du. gcod pa. la; MS anantarayam.##}hetvadhisṭhānamadhiṡṭhāya virodhahetu: prajñāpyate | [4] tatkasya heto: | tathā hi | kāmapratisaṃyuktānāṃ dharmāṇā{3 ##Tib. chos. rnams; MS karmanam.##}mutpattaye sa cedantarāya: pratyupasthito bhavati [32 ka] notpadyante | yathākāmapratisaṃyuktānāmevaṃ rūpa- pratisaṃyuktānāmārūpyapratisaṃyuktānāmaprati [6] saṃyuktānāṃ | yathotpattaya evaṃ prāptaye siddhaye niṡpattaye kriyāyai | tasmādantarāyamadhiṡṭhāya virodhahetu: prajñāpyate || tatrānantarāyaṃ hetvadhiṡṭhānamadhiṡṭhāyāvirodhahetu: prajñāpyate | tatkasya heto: | tathā hi{4 ##Tib. lit. evam (hdi. ltar,)##} | kāmapratisaṃyuktānāṃ dharmāṇā{5 ##Tib. chos. rnams.; MS karmanam.##} [mutpattaye] {6 ##Tib. skye. ba. la.##} | sa cedanantarāya: pratyupasthito bhavati bhavatyeṡāmutpāda: | [##Tib. 59a. 1##] kāmapratisaṃyuktānāmevaṃ rūpapratisaṃyuktānāmārūpyapratisaṃyuktānāṃ yathotpattirevaṃ prāpti: siddhi [2] rniṡpatti: | kriyā | tasmādanantarāyamadhiṡṭhāyāvirodhahetu: prajñāpyate || tatra bījaṃ pratyayādhiṡṭhānamadhiṡṭhāya hetupratyaya: prajñāpyate || śliṡṭanirodhaṃ pratyayādhiṡṭhānamadhiṡṭhāya samanantarapratyaya: [3] prajñāpyate || {7 ##Tib. adds here tatra (de. la.) ##}viṡayaṃ {8 ##MS pratyadhi.##}pratyayā- dhiṡṭhānamadhiṡṭhāyālambanapratyaya: prajñāpyate || tadanyāni pratyayādhiṡṭhānānyadhi- ṡṭhāyādhipatipratyaya: prajñāpyate || @111 tatra vāsanāmānukūlyaṃ ca hetvadhiṡṭhānaṃ pratyayādhiṡṭhānaṃ cādhiṡṭhāya vi [4] - pākaphalaṃ niṡyandaphalaṃ ca prajñāpyate | tattvadarśanaṃ hetvadhiṡṭhānaṃ pratyayādhiṡṭhānaṃ cādhiṡṭhāya visaṃyogaphalaṃ prajñāpyate | puruṡakāraṃ hetvadhiṡṭhānaṃ pratyayādhiṡṭhānaṃ cādhiṡṭhāya puruṡakāraphalaṃ prajñāpyate | [5] avaśiṡṭāni hetvadhiṡṭhānāni pratyayā- dhiṡṭhānāni cādhiṡṭhāyādhipatiphalaṃ prajñāpyate || tatra hitārtho hetu: | pratiṡṭhārtha: pratyaya: | niṡpattyartha: phalārtha:{1 ##Omitted in Tib.##} | api khalu pañcabhirākārairhetuvyavasthānaṃ bhavati | tadyathā janako hetu: | upāyahetu: | sahabhūto [hetu:] | {2 ##Tib. rgyu. So in the following two terms.##}anantaraniruddha: | [6] ciraniruddhaśca || tatra janako’bhinirvrttihetu: | avaśiṡṭā upāya{3 ##Tib. thabs.kyi. rgyu. na. MS upadaya-##}hetava: sahabhūtā:{4 ##Tib. thabs. kyi. rgyu. ni. lhag. ma. rnams. || lhan. cig. hbyun. bahi. rgyu. ni. hdi. lta, ste. |##} | tadyathā | {5 ##MS adds tad-not supported by Tib.##}ekatya: parigrahahetu: | tadyathā cakṡuścakṡurvijñānasya | evaṃ śrotrā [7] daya- stadanyeṡāṃ vijñānānāmanantaraniruddha: | tadyathā | abhinirvrttihetu: | [cira- niruddha: | tadyathā | ākṡipto hetu: ||] {6 ##Tib. hgags. nas. rin. du. lon. pa. hdi. lta. ste. hphan. pahi. rgyu. ho. ||##} punaraparai: pañcabhirākārairhetuvyavasthānaṃ bhavati | tadyathā | [##Tib. 59b. 1##] iṡṭo hetu: | aniṡṭo hetu: | drṡṭi{7 ##Tib. lta. bahi.; MS pusti^.##}hetu: | pravrttihetu: | nivrttihetuśca || punaraparai: saptabhirākārairhetuvyavasthānaṃ bhavati | tadyathā anityo hetu: | na nityo dharma: kasyaciddheturbhavati | utpattiheturvā prāptiheturvā | siddhiheturvā | [2] niṡpattiheturvā | [sthitiheturvā] {8 ##Tib. gnas. pahi. rgu. ham.##} | kriyāheturvā{9 ##Tib. adds. here yasya hetur api na bhavati (gan. gi. rgyur. yan. mi. hgyur. ro.) (?)##} | anityo’pi ca dharmo- ‘nityasya heturbhavanparabhāvasya heturbhavati uttarasya ca svabhāvasya | no tu @112 tatkṡaṇikasya{1 ##According to Tib. it means tasya ksanikasya (skad. cig. de. nid. kyi.).##} parasyottarasya [3] ca svabhāvasya heturbhavati | utpannāniruddho{2 ##So Tib. utpannaniruddho reading skyes. la. hgags.; MS ut- pannani.##} bhavati nānutpannaniruddha: | utpannaniruddho’pi{3 ##See note 2 above.##} | bhavatpratyayāntaraṃ labhamāno bhavati nālabhamāna: | pratyayāntaramapi [32 kha] labdhvā bhavan vikāramāpadyamāno bhavati na vikāramanāpanna: | [4] vikāramāpadyamāno’pi bhavañchaktiyuktādbhavati na śakti- hīnāt | śaktiyuktādapi bhavannanurūpānukūlādbhavati nānanurūpānanukūlādityebhi: saptabhirākārairhetunā yathāyogaṃ [5] vyavasthānaṃ veditavyaṃ || tatra lakṡaṇaprajñaptivyavasthānaṃ katamat | tatsaptākāraṃ veditavyaṃ | śarīra- to’pi | ālambanato’pi | ākārato’pi samutthānato’pi | prabhedato'pi | viniścayato’pi | pravrttito'pi || [6] tatroddānaṃ | śarīramālambanamākāra: samutthānaṃ prabhedanaṃ | viniścaya: pravrttiśca lakṡaṇasya samāsata: || vitarkavicārāṇāṃ śarīraṃ katamat | ālambane{4 ##As in Tib. reading dmigs. pa. la. MS alambanam abhy^. So in the following sentence.##}’nabhyūhata [7] ścetanaśarīrā vitarkavicārā: | ālambane punarabhyūhato jñānaśarīrā vitarkavicārā veditavyā: || tatra vitarkavicārāṇāmālambanaṃ katamat | nāmakāyapadakāyavyañjanakāyā- śrito [##Tib. 60a. 1##] ’rtha ālambanaṃ || vitarkavicārāṇāmākāra: katama: | tasminnevālambane’rpaṇānarpaṇākāro vitarka: || tatraiva puna: pratyavekṡaṇākāro vicāra: || vitarkavicārā: kiṃ [2] samutthānā: | vāksamutthānā: || vitarkavicārāṇāṃ{5 ##In Xylograph read kyi. for kyis.##} prabheda: katama: | saptavidha: prabheda: | naimittika:{6 ##Tib. lit. vitarko vicaras ca (rtog. pa. dan. dpyod. pa. gan. yin. pa.)##} {7 ##Tib. adds anaimittikah (mtshan. ma. can. ma. yin. pa.)##}pūrvavadyāvadakliṡṭaśca || @113 vitarkavicārāṇāṃ vi [3] niścaya: katama:{1 ##In the Xylograph read kyi for kyis##} | yo vitarkavicāra: vikalpo’pi sa: | yo vikalpo vitarkavicāro’pi{2 ##In the Xylograph the reading is yan for gan.##} sa:{3 ##In Tib.This sentence is repeated once more omitting gan wrongly for yan. See note 2.##} | [4] yastāvadvitarkavicāro vikalpo’pi sa: | syāttu{4 ##Tib. has here yadi or yadyapi (mod. kyi.).##} vikalpo na vitarkavicāra: | lokottarajñānamapekṡya tadanye sarve traidhātukāvacarāścittacaitasikā dharmā vikalpena{5 ##MS vikalpena. Tib. rnam. par. rtog. pa. yin. la / rtog. pa. dan. dpyod. pa. ma. yin. no. //##} [5] na vitarka- vicāra: || vitarkavicārāṇāṃ pravrtti: katamā | nārakāṇāṃ vitarkavicārā: kimākārā: pravartante kiṃsparśā: kiṃsamudīritā: kiṃsamprayuktā: kiṃprārthanā: kiṃkarmakā: | [6] yathā nārakāṇā{6 ##Tib. adds sattvanam (sems. can.), so below. not##}mevaṃ tiraścāṃ pretānāṃ manuṡyāṇāṃ kāmāvacarāṇāṃ devānāṃ prathama- dhyānabhūmikānāṃ devānāṃ vitarkavicārā: kimākārā: kiṃsparśā: [7] kiṃ- samudīritā: kiṃsamprayuktā: kiṃprārthanā: kiṃkarmakāśca pravartante | tatra nārakāṇāṃ vitarkavicārā ekāntena dainyākārā aniṡṭaviṡayasaṃsparśā du:khasamudīritā [##Tib. 60b. 1##] daurmanasyasamprayuktā du:khavimokṡaprārthanā- ścittasaṃkṡobhakarmakāśca pravartante || yathā nārakāṇāmevaṃ du:khitānāṃ pretānāṃ tiraścāṃ [2] manuṡyāṇāṃ pretasaha- gatikānāṃ (?){7 ##MS indistinct. Tib. does not help reading rdzu. hphrul. che. ba. rnam. kyi. which means mahardhikanam.##} vitarkavicārā bāhulyena dainyākārā alpamodākārā: | bāhulyenāniṡṭaviṡayasaṃsparśā alpeṡṭaviṡayasaṃsparśā: | bāhulyena [3] du:kha- samudīritā alpasukhasamudīritā: | bāhulyena daurmanasyālpasaumanasyasaṃprayuktā: | bāhulyena du:khavimokṡaprārthanā {8 ##MS has here alpa, but below it reads sometimes as alpam. literally Tib. supports the former. but as in the case of bahulyena it may also suggest the latter. In the MS before. moda^ two letters are not clear; Tib. may suggest sam (kun. tu. dgah. ba.).##}alpa [4] sukhasamavadhānaprārthanāścittasaṃkṡobha- karmakāśca pravartante || @114 devānāṃ kāmāvacarāṇāṃ [33 ka] vitarkavicārā bāhulyenāmodākārā alpaṃ dainyākārā: | bāhulyeneṡṭaviṡayasaṃsparśā [5] alpamaniṡṭaviṡayasaṃsparśā: | bāhulyena sukhasamudīritā alpaṃ du:khasamudīritā: | bāhulyena saumanasya- saṃprayuktā alpaṃ dormanasyasaṃprayuktā: | bāhulyena sukhasamavadhānaprārthanā [6] alpaṃ du:khavimokṡaprārthanāścittasaṃkṡobhakarmakāśca pravartante || prathamadhyānabhūmikānāṃ devānāṃ vitarkavicārā ekāntenāmodākārā: | [7] ekāntenādhyātmamiṡṭaviṡayasaṃsparśā: | ekāntena sukhasamudīritā: | ekāntena saumanasyasaṃprayuktā: | ekāntena sukhāviyogaprārthanāścintāsaṃkṡobhakarmakāśca || [yoniśo manaskāraprajñapti:] [##Tib. 61a. 1##] tatra yoniśo manaskāraprajñaptivyavasthānaṃ katamat | tadaṡṭā- kāraṃ veditavyam | adhiṡṭhānato’pi | vastuto’pi | paryeṡaṇato’pi | paribhogato- ‘pi | samyakpratipattito’pi | śrāvaka [2] yānasaṃbhāra{1 ##Tib. tshogs.; MS samhara-. so below.##}prayogato’pi | pratyeka- buddhayānasaṃbhāraprayogato’pi | pāramitānirhārapayogato’pi || tatroddānaṃ | adhiṡṭhānaṃ ca vastu{2 ##So the MS and Tib. (dnos. po.)##} ca eṡaṇā paribhogatā | pratipattiśca bodhī dve{3 ##Tib. byan. chub. gnis. : MS dvedha dhi.##} tathā pāramitena (?) ca || [3] yoniśo manaskāraprayuktānāṃ vitarkavicārāṇāmadhiṡṭhānaṃ katamat | ṡaḍadhiṡṭhānāni | tadyathā | niścayakāla: | nivrttikāla: | karmakāla: | laukika- vairāgyakāla: | [4] lokottaravairāgyakāla: | sattvānugrahakālaśca || yoniśo manaskārasamprayuktānāṃ [vastu] {4 ##Tib. dnos. po.##} katamat | aṡṭau vastūni{5 ##See Mahavyutpatti, XCIII. vastu. Tib.dnos. po. without the plural sign.##} | dāna- mayaṃ{6 ##Tib. sbyin. pa. las. byun. bahi.; MS nidana^. see Mahavyut- patti, XCIII.##} puṇya [5] kriyāvastu | śīlamayaṃ | bhāvanāmayaṃ | śrutamayaṃ | cintāmayaṃ | tadanyadbhāvanāmayaṃ | pratisaṃkhyānamayaṃ | sattvānugraha [6] mayaṃ ca || @115 yoniśo manaskāraprayuktānāṃ vitarkavicārāṇāmeṡaṇā katamā | yathāpīhaikatyo dharmeṇāsāhasena{1 ##In the Xylograph the reading is bab. tsol. for bab. tshol. as below.##} bhogānparyeṡate nādharmeṇa sāhasena || paribhoga: katama: | [7] yathāpi sa eva tathā bhogānparyeṡyā{2 ##According to Tib. paryesya is to be taken with tatha.##}rakta: paribhuṅkte’- sakto’grddho{3 ##Tib. chams. pa. med. pa. dan.##}’grathito’mūrcchito’nadhyavasito’nadhyavasāyamāpanna [##Tib. 61b. 1##] ādīnavadarśī ni:saraṇaprajña iva{4 ##Tib. bzin. du.; MS indistinct.##} bhuṅkte || samyakpratipatti: katamā | yathāpīhaikatyo mātrjña:{5 ##Tib. mar. hdzin. pa. : MS matra^. For this and the following four words cf. amatrjnata apitrjnata asramanyata abrahmanyata kulena jyesthanupalakatvam in the Sukasutra, Hornle’s Manuscript Remains, Vol. I, p. 49.##} pitrjña: śrāmaṇyo brāhmaṇya: kulajyeṡṭhā [2] pacāyako’rthakara: krtyakara ihaloke paraloke’vadyadarśī dānāni dadāti | puṇyāni karoti | upavāsamupavasati | śīlaṃ samā [3] - dāya vartate || śrāvakasaṃbhāra{6 ##Tib. tshogs.; MS samhara. So in the following sentence.##}prayogaṃ{7 ##MS ^yogah. So in the following sentence.##} śrāvakabhūmau vistareṇa vakṡyāmi | pratyekabuddhasaṃbhāra- prayogaṃ{8 ##See notes 6 and 7.##} pratyekabuddhabhūmau vistareṇa vakṡyāmi | pāramitānirhāraprayogaṃ bodhi- sattvabhūmau [4] vistareṇa vakṡyāmi | api khalu catvāri dānapaterlakṡaṇāni | icchā | apakṡapāta: | vighātāpanaya: | samyagjñānaṃ ca || catvāri śīlavallakṡaṇāni | icchā | [33 kha] setubandha: (?){9 ##It is not clear at all. Tib. also does not help. nor is it legible.##} [5] asa- mudācāra: | samyagjñānaṃ ca || @116 catvāri bhāvaka{1 ##Tib. sgam. pa. pohi.; MS bhavake.##}lakṡaṇāni | āśayaviśuddhi: | upasaṃhāraviśuddhi: adhimuktisamāpattiviśuddhi: | jñānavi [6] śuddhiśca || ṡaḍvidhaṃ paiṇḍilyaṃ{2 ##Tib. literally pinda (or anna)-danam sadvidham (zas. sbyin. pa. ni. rnam. pa. drug. ste.) Here pinda means food. Evidently pindila (pinda-la. la to give) is `a food-giver’ from which we have here the noun paindilya. The word pindila may be also from pinda with the secondary suffix-la giving the same sense. In Pali we have pindola of uncertain etymology meaning ‘one seeking alms’ as in the Pali Text Society’s Dictionary, 'food-giver’ and then it gradually changed to pindila,##} | samādāna{3 ##Tib. yi. dam. can. la. sbyin. pa. dan. MS apadana^.##}paiṇḍilyaṃ | ājīvikapaiṇḍilyaṃ | patita{4 ##Tib. gnod. pa. for Skt. patita, but the Tib. word is generally found in the sense of ‘badhita’, 'vighata’, ‘asiva’, etc.##}- paiṇḍilyaṃ | nisarga{5 ##Tib. ran. bzin. gyis. phons. pa. la. literally meaning nisarga- daridra.##}paiṇḍilyaṃ | viṡayavaikalyasthapaiṇḍilyaṃ |{6 ##MS omits it. Tib. yul. dan. bral. bar. gnas. pa. la. zas. sbyin. pa. dan. It may be translated into Sanskrit as above, but the meaning is not quite clear.##} parigardha- paiṇḍilyaṃ [7] ca || aṡṭavidha upaghāta: | jighatsopaghāta: | pipāsopaghāta: | kadanopa- ghāta: | pariśramopaghāta: | śītopaghāta: | uṡṇopaghāta: | anāvaraṇopaghāta: | āvaraṇopa [##Tib. 62a. 1##] ghataśca || puna: ṡaḍvidha upaghāta: | sahaja: | icchāvighātika: | aupakramika: | rtu- pariṇāmika: | pārisravika: | vyavahārasamucchedika [2] śca || ṡaḍvidho’nugraha: | upastambhānugraha: | upakramānupaghātānu{7 ##For ^anupaghata Tib. upaghata (hgro. bar. gnod. pa.).##}graha: | gopanānu- graha: | gandha [mālya] {8 ##Tib. metog. phren. ba means puspamalya.##}lepananugraha: saṃvāsānugrahaśca{9 ##Tib. hgags. pa. (?) Instead of six here are only five.##} || @117 [3] catvāryamitralakṡaṇāni | kopāśayānutsarga: | iṡṭavipratibandhāva- sthānaṃ | aniṡṭopasaṃhāra: | apathyopasaṃhāraśca || etadviparyayeṇa [4] catvāryeva mitralakṡaṇāni veditavyāni || trividha upasaṃhāra: | upakaraṇopasaṃhāra: | saprītikasukhopasaṃhāra: | niṡprītikasukhopasaṃhāra:{1 ##Tib. adds here the following : bzi. po. hdi. dag. ni. mkhas. pas. bstan. pa. yin zes. bya. ba. mdo. hdihi. rnam. par. bsad. pa. ni. It is not quite clear, but seems to mean : These four are said by a learned one that this sutra is explained.##} || [5] api khalu catvāra ime’nuvrttyanugamā: | tadyathā | atithi- {2 ##For hgron. in the Xylograph read mgron.##}janānuvrttyupagama: | parijanānuvrttyupagama: | gurujanānuvrttyupagama: [6] sabhya- janānuvrttyupagamaśca || eṡa khalu caturṡvanuvrttyupagameṡu catvāri sthānāni niścitya pañcavidhaṃ phalaṃ veditavyaṃ | [tadyathā] {3 ##Tib. hdi. lta. ste.##} anugrahaṃ | aviheṭhanāṃ |{4 ##Tib. phan. gdags. pa; MS anagraham. In the following line instead of the accusative the nominative case is expected.##} pūjanāṃ | [7] [sama-] {5 ##Instead of five we have here only four fruits (phalas). Partly the Xylograph is here illegible, only the following can be read : mnam. pa. dan.##} sabhāgānuvartanaṃ ca | imāni niścitya mahābhogatā | digvidikṡu yaśa: | apari- kleśa: | nirvāṇaprāpti:{6 ##As suggested by Tib. apariklesa and nirvanaprapati are to be taken separately and not together as MS reads : apariklesanirvana. praptih.##} sugatigamanaṃ ca | punaridaṃ pañcavidhaṃ phalaṃ nirvartate | [##Tib. 62b. 1##] trīṇīmāni paṇḍitasya paṇḍitalakṡaṇāni | kuśalasamā- dānatā | kuśalaikāntikatā | kuśaladrḍhatā ca || punastrīṇi | [2] adhiśīlasamādānatā | adhicittasamādānatā | adhiprajñāsamādānatā ca ||{7 ##Here in the Xylograph ends the Section VI (bam. po. drug. pa).##} @118 [ayoniśo manaskāraprajñapti:] tatrāyoniśo manaskāraprajñaptivyavasthāpanaṃ katamat | tatroddānaṃ | hetau phalamabhivyakti [3] ratītānāgatāstitā | ātmā ca śāśvataṃ karma īśvarādivihiṃsatā || antānantaṃ ca vikṡepa: ahetūccheda{1 ##Tib. rgyu. med. chad; MS sahetuccheda.##}nāstitā | agraṃ śuddhiśca maṅgalyaṃ paravādāśca ṡoḍaśa || [ṡoḍaśa paravādā:] {2 ##Tib. reads once more sodasa ime paravada.##}ṡoḍaśa ime [4] paravādā: | tadyathā | hetuphalasadvāda: | abhivyakti- vāda: | atītānāgatadravyasadvāda: | ātmavāda: | śāśvatavāda: | pūrvakrta- hetusadvāda: | īśvarādi [5] kartrkavāda: | vihiṃsā{3 ##Tib. rnam. par. htshe. ba.; MS himsa^.##}dharmavāda: | antāna- ntikavāda: | amarāvikṡepavāda: |{4 ##Tib. mthah. mi. spon. ba. smra. ba., but lit. it appears to suggest antaprahana-(or antaviksepa-)vada, but not amaraviksepa^. However later on in Tib. amaraviksepa is lha. mi. spon. smra. ba. (Tib. 68b. 5). It is clear from it that the word is to be explained as amara- viksepa (=atyaya). On the term amaraviksepa, Pali ^vikkhepa, Buddhaghosa writes in his Sumangalavilasini, PTS, Part I, p. 115: Na maratiti amara. ka sa ? Evam’pi me no’ti adina nayena pari- yantarahita ditthigatikassa ditthe c’eva vaca va vividho khepo’ti vikkhepo Amaraya ditthiya vacaya va vikkhepo’ti amaravikkhepo. So etesam atthiti amaravikkhepika. Aparo nayo. Amara nama macchajati, sa ummajjananimujjanadivasena udake sandhavamana gahetum na sakka’ti. Evam eva ayam’ pi vado ito c’ito ca sandha- vati gaham na upagacchatiti amaravikkhepo’ti vuccati. So etesam atthiti amaravikkhepika.##} [6] ahetuvāda: | ucchedavāda: | agravāda: | śuddhivāda: | kautuka [7] maṅgalavādaśca || [hetuphalasadvāda:] hetuphalasadvāda: katama: | yathāpīhaikatya: śramaṇo vā evaṃ drṡṭirbhavatyevaṃ- @119 vādī{1 ##MS here-vaci.##} nityaṃ nityakālaṃ dhruvaṃ dhruvakālaṃ vidyata eva hetau phalamiti [34 ka] tadyathā vārṡagaṇya:{2 ##MS Varsaganya. He was the master of Vindhyavasa of the Sankhya school. According to A. B. Keith.(Karmamimamsa. p. 59; Bulletin of the School of Oriental Studies, 1924, p 554) Vindhya- vasa or Vindhyavasin was not a doctor of the Sankhya School. On this see Takakusu. Life of Vasubandhu, JRAS, 1905, January. Vindhyavasa is said to have been the victorious rival of Vasubandhu.##} || te puna: kena kāraṇena hetau phalaṃ paśyanti vyavasthāpayanti paridīpayanti | yadutāgamato yuktitaśca || āgama: katama: | tatpratiyuktānuśrava- [##Tib. 63a. 1##] paramparāpiṭakasampra- dānayogenaiṡāmāgataṃ bhavati vidyata eva hetau phalamiti || yukti: katamā | yathā sa eva śramaṇo vā brāhmaṇo vā tarkiko bhavati mīmāṃsakastarkaparyāpannāyāṃ bhūmau sthita: svayaṃ prātibhānikyāṃ [2] pārthag- janikyāṃ mīmāṃsānucaritāyāṃ | tasyaivaṃ bhavati | yebhyo bhāvebhyo ye bhāvā utpadyante te teṡāṃ kāraṇatvena prasiddhā: prajñāpyante ca | [na] {3 ##Tib. ma. yin. no.##} tadanye | tasya ca phalasyārthe [3] phalārthibhirapyādīyante na tadanye | ta eva ca teṡu teṡu krtyeṡu viniyujyante na tadanye | tebhyaśca tatphalamutpadyate na tadanyebhya: | ata [4] - statphalaṃ tasmiṃstasmin | anyathā hi sarva sarvasya kāraṇatvena vyavasthāpyeta | sarvamupādīyeta | sarva krtye viniyujyeta | sarvata: sarvamutpadyeteti || prajñaptiścopā [5] dānataśca krtyaviniyogataścotpattitaśca nityakālaṃ hetau phalaṃ paśyanti{4 ##MS Singular number.##} || sa idaṃ syādvacanīya: kaccidicchasi hetulakṡaṇaṃ phalalakṡaṇaṃ{5 ##Tib. omits phalalaksanam.##} hetorvā puna: phalalakṡaṇamabhinnalakṡaṇaṃ vā bhinnalakṡaṇaṃ vā | sa cedabhinnalakṡaṇaṃ | tena nāsti hetuniyama: | phalaniyama iti nirviśiṡṭatvāddhetuphalayorhetau phalaṃ vidyata iti na yujyate | sacedbhinnalakṡaṇaṃ | tena kaccidicchasi anutpannalakṡaṇaṃ votpanna- @120 lakṡaṇaṃ vā | sa cedanutpannalakṡaṇaṃ | tena hetau phalamanutpannamastīti na yujyate || sa cedutpannalakṡaṇaṃ | tena hetau phalamutpadyata [##Tib. 63b. 1##] iti na yujyate | tasmānnāsti hetau phalaṃ | hetau tu sati pratyayamapekṡyotpadyate | tatra vidyamāna- lakṡaṇo dharmo vidyamānalakṡaṇe dharme pañcākāreṇa lakṡaṇena veditavya: | taddeśa upalabhyate | tadyathā | kumbhe [2] salilaṃ | tadāśraye vopalabhyate | tadyathā cakṡuṡi cakṡurvijñānaṃ | tathaiva vā svena lakṡaṇenopalabhyate | tadyathā heturnānu- meyo bhavati | svaṃ ca karma karoti | vikriyamāṇe ca [3] hetau vikāramā- padyate vikārapratyayairvā | tasmādapi nityakālaṃ dhruvakālaṃ vidyata eva hetau phala- miti na yujyate | anenāpi paryāyeṇāyogavihita{1 ##Tib. suggesting avidyajanita (rig. pa. ma. yin. pas. bskyed. pa.)##} evaiṡa vāda ityaviśiṡṭa [4] - lakṡaṇato’pi viśiṡṭalakṡaṇato’pi [34 kha] anutpannalakṡaṇato’pi utpannalakṡaṇa- to’pi na yujyate || [abhivyaktivāda: |] abhivyaktivāda: katama: | yathāpīhaikatya: śramaṇo vā brāhmaṇo vā [5] evaṃdrṡṭirbhavatyevaṃ vādī | vidyamānā eva bhāvā abhivyajyante notpadyante | tadyathā sa eva{2 ##Tib. de. nid; MS sata eva.##} hetuphalasadvādī śabdalakṡaṇavādī ca ||{3 ##The Sankhyas and the grammarians. See Sankhyakarika 9.##} kena kāraṇena hetuphalasadvādī hetau vidyamānasya phalasyābhivyaktiṃ paśyati | āgamato yuktitaśca | āgama: pūrvaddraṡṭavya: || yukti: katamā | yathāpīhaikatya: svayameva tārkiko bhavati mīmāṃsaka iti | pūrvadvistara: | tasyaivaṃ bhavati | [6] nahi hetau{4 ##Tib. (rgyu. la) suggests both hetau and hetoh, MS has the latter.##} phalasya vidyamānasyotpatti ryujyate | na ca na kriyate prayatna: phalaniṡpattaye | tacca kiṃnimittaṃ kriyata iti | yāvadevābhivyaktyartha iti | sa evaṃ parikalpyā{5 ##MS adds yena, but it is not found in Tib.##}bhivyaktivādī bhavati || tatra [##Tib. 64a. 1##] hetuphalābhivyaktivādīdaṃ syādvacanīya: | kaccidicchasya- satyāvaraṇakāraṇa āvaraṇaṃ sati vā | sacedasati | asatyāvaraṇakāraṇa āvrtamiti @121 [2] na yujyate | sacetsati | phalasambaddhaṃ hetuṃ [kiṃ] {1 ##Tib. cihi. phyir.##} nāvrṇoti | tasya sattve{2 ##Here tasya sattve’pi is omitted in Tib.##}‘pi na yujyate | yathāndhakāraṃ kuṇḍe pānīyamāvrṇvatkuṇḍamapyāvrṇoti | sa cetpuna [3] rheturapyāvrta āvaraṇakāraṇena | tena hetau phalaṃ vidyamānamabhi- vyajyate | [na heturiti na yujyate ||] {3 ##Tib. rgyu. gsal. bar. mi. byed. ces. byar (=bya. bar ?) mi. run. no.##} sa idaṃ syādvacanīya: | kiṃ{4 ##Tib. ci.; MS kimtu.##} vidyamānatā- varaṇakāraṇamāhosvitphalatā | sacedvidyamānatā [4] varaṇakāraṇaṃ tena [na] {5 ##As in Tib. (yod. pa. ni. dus. thams. cad. du. mnon. par. gsal. bar. ma. yin. par. hgyur. bas. mi. run. no).##} nitya- kālamabhivyaktirvidyamānasyeti na yujyate heturapi vidyate | sacetphalatā |{6 ##Tib. adds avaranakaranam (sgrib. pahi. rgyu. yin. ni.).##} tena sa eva heturbhavatyekasya sa eva phalaṃ | [5] tadyathāṅkaro bījasya phalaṃ daṇḍā{7 ##Tib. sdon-bu. ‘stalk’. Here danda means ‘stalk’.##}dīnāṃ hetu: | tena sa evābhivyakta: sa evānabhivyakta iti na yujyate || tasmādevaṃ{8 ##Tib. de. las. hdi. skad. ces. MS sa idam syat.##} vacanīya: | [6] kaccidicchasi tasmādharmādabhivyaktimananyā- [manyāṃ] {9 ##Tib. supports the reading fully reading fully reading ci. chos de. las. mnon. par. bsal. ba. tha. dad. pa. ma. yin. pa. ham / hon. te. tha. dad. par. hdod / gal. te. tha. dad. pa. ma. yin. na. ni. The MS reads for ananyam in this and in the following cases anantyam.##} vā | sacedananyāṃ | nityābhivyakto dharmo’bhivyajyata [7] iti na yujyate | sacedanyāṃ{10 ##For anyam. Tib.lit. tadbhinnam.##} tena sā sahetukā nirhetukā vā | sa cennirhetukā | tena nirhetukā- bhivyaktirna yujyate | sa cetsahetukā | tena [##Tib. 64b. 1##] phala{11 ##The word phala in Tib. is repeated (hbras. bu. hbras. bur. gyur.)##}bhūtayā- bhivyaktyānabhivyaktatayābhivyaktirna yujyata iti || tasmā{12 ##Tib. des. na. MS omits it.##}dāvaraṇakāraṇāsadbhāvato’pi | āvaraṇakāraṇasadbhāvato’pi | vidya- mānalakṡaṇato’pi | phalalakṡaṇato’pi | abhivyaktya [2] nanyato’pi{13 ##Tib. mnon. par. bsal. bar. tha. dad. pa. ma. yin. pa. dan. MS abhivyaktyanyato’ pi.##} abhivyaktya- nyato’pi na yujyate || @122 tasmādyo bhāvo nāsti sa nāstyeva tallakṡaṇa: | yo bhāvo’sti so’styeva [35 ka] tallakṡaṇa: | asato nāstitvamevānabhi [3] vyakti: | sato’stitva- mevābhivyakti: || satastu yathā’grahaṇaṃ bhavati tallakṡaṇaṃ vakṡyāmi | viprakarṡādapi sato’grahaṇaṃ bhavati | caturbhirāvaraṇakāraṇairāvrtatvādapi | [4] {1 ##Tib. adds analokakarat (mi. snan. bar. byed. pa. dan.) abhi- bhavac caksurvisamvadavaranat (mi. snan. bar. byed. pa. dan. | zil. gyis. gnon. pa. dan. / mig. slu. bar. byed. pas. bsgribs. pa. dan /).##}sūkṡmādapi cittavikṡepā- dapi | indriyoparamaramopaghātādapi | tatpratisaṃyuktajñānā{2 ##MS ^samyuktajnana^.##}pratilambhādapi{3 ##For pratilambha Tib. has here byun. ba. utpatti.##} || [5] yathā hetuphalābhivyaktivāda evaṃ śabdābhivyaktivādo’pyayujyamāno draṡṭavya: | tatrāyaṃ viśeṡa: | śabdavādī vyavasthitaśabdalakṡaṇaṃ paśyati yathaiva prajñaptaṃ | [6] tasya vyavasthitasya puna: punarabhidhāna{4 ##Tib. brjod. pahi. MS abhidhana.##}yogenoccāraṇā{5 ##Tib. smra. ba. las. MS. uccarana.##}dabhivyaktiriti paśyati | yenāsyaivaṃ bhavati nitya: śabda iti tasmādabhivyaktivādo’pyayoga vihita: || [atītānāgatadravyasadvāda:] atītānāgatadravyasadvāda: katama: | yathāpīhaikatya: śramaṇo vā brāhmaṇo vā [7] iha dhārmiko vā {6 ##Here is something confounded. Tib. reads: chos. hdi. la. kha. cig. kyan. hdas. pa. yan. yon., and it lit. means : asti kascid iha atito’pi dharmah. The Sanskrit here is as follows : iha dharmiko va punah. This occurs again just after a few lines. Now here in both the places in the Tib. text we have lit. dharmah (chos) and not dharmikah (chos. ldan or chos. dan. ldan. pa. though the latter is required. The first Tib. sentence quoted above seems to have been confounded somehow or other with the short sentence asty atitam after ^evamvadi.##}punarayoniśa evaṃdrṡṭirbhavatyevaṃvādī | astyatītaṃ | astyanāgataṃ |{7 ##Here the Sarvastivada ‘the Doctrine of Existence of All’ is referred to. It is propounded by some of the Buddhist teachers, but is not accepted in true Buddhism (na sasane sadhuh). The real significance of the word sarva in sarvam asti ‘all exists’ is the twelve dyatanas,i.e., six organs of sense (indriyas) and six objects (visayas). See here our text as well as Kosa, v, p. 64. There are four schools of Sarvastivada headed respectively by (1) Bhadanta Dharmatrata. (2) Bhadanta Ghosaka, (3) Bhadanta Vasumitra. and Buddhadeva. Dharmatrata holds that while the thing undergoes changes it remains substantially the same (bhavanyathavadin or bhavanyathika). For instance the substance gold undergoes many changes through which it is called variously as ‘armlet’, ‘necklace’, ‘ear-ring’ etc. but there is no change in the gold itself. Cf. the Parinamavada of the Sankhyas and Jinists with special reference to the doctrine of dravya and paryaya of the latter. Ghosaka upholds the view that the changes undergone by an object are in its character (laksananyathavadin or laksananyathika). He argues that when the object has entered into its course of exis- tence, it is said to be ‘past’ it has the character of the ‘past’ but it is not entirely deprived of the character of the ‘future’ and the ‘present’, for example, a man may be attached to a woman, but he need not be disgusted with other women. Similarly when the object is ‘future’ or ‘present’ it has these characters, but it is not entirely devoid of the other two characters. The difference between this view and the previous one is that under this view things are regarded as ‘past’ on account of the actual presence of a particular character. Vasumitra says that the changes undergone by things are in their aspects or states (avasthanyathavadin or avasthanyathika). He argues saying that when a thing enters the course of existence it is spoken of variously according to its varying aspects or conditions (avasthas) and these variations relate to the aspect and not to the substance as the substance remains the same at all the three points of time. For example, when a very small ball of clay that is used for counting (mrd-gudika) is placed in the place of the number one it is denominated one; when it is placed in the place of the number one hundred it is denominated one hundred, and when it is placed in the place of the number one thousand it is called one thousand. Similarly when the thing is in the state of activity (karitra) it is called 'present' . when it has ceased from activity it is 'past' and when it has not yet come to the state of activity it is 'future'. So such expressions are in accordance with the states, though there is no change in the nature of the substance. Buddhadeva maintains the view that the changes are mere relative, not substantial (anyathanyathika) and explains it saying that when an object enters into the course of existence it is called one or the other in relation to what has gone before and what is to come. For instance, the same woman is called mother as well as daughter. The above four teachers may be described in brief as (i) Mode changer, (ii) Character changer, (iii) Aspect changer and (iv) Relative changer respectively. See Tattvasamgraha with Panjika, 1786 ff.; Kosa, v, pp. 52 ff.. See also the first work, 1788 ff. For the origin of the Sarvasti- vada one may be referred to the same work, 1788-1790. For the bhavanyathavada. laksananyathavada and avasthanyathavada of Dharmatrata. Ghosaka and Vasumitra respectively, cf. dharma parinama, laksana^, and avastha^ respectively in the commentary of Vyasa on the Yogasutra, III, 13. @123 lakṡaṇena pariniṡpannaṃ | yathaiva pratyutpannaṃ | dravyasat | na prajñaptisat || [##Tib. 65a. 1##] kena kāraṇena sa evaṃdrṡṭirbhavatyevaṃvādī | āgamato yuktitaśca || @124 āgama: katama: | [sa] {1 ##Tib. adds. tat (de.)##} pūrvavaddraṡṭavya:{2 ##See above.##} | iha dhārmiko vā [2] puna: sūtrāntānayoniśa: kalyayati | tadyathā | sarva- mastīti dvādaśāyatanāni{3 ##Mahaniddesa, Vol. I, p. 133: Sabbam vuccati dvadasayatanani cakkhu c'eva rupaca sotam ca sadda ca ghanam ca gandha ca jivha ca rasa ca kayo ca photthabba ca mano ca dhamma ca. Samyutta- nikaya, IV. 13: Kim ca bhikkhave sabbam ? cakkhum c'eva rupa ca. Sotam ca sadda ca, ghanam ca gandha ca, jivha ca rasa ca, kayo ca potthabba ca, mano ca dhamma ca idam vuccati bhikkhave sabbam. On this see also Majjhima, i. 3, and Kosa, v, p. 64. ##} | dvādaśāyatanāni lakṡaṇato vidyante | tadyathā astya- @125 tītaṃ karme{1 ##See Tattvasamgraha, 1851; asti karmeti^ and its panjika with the Eng. Tr. by Ganganath Jha : yady evam katham uktam bhagavata : asti tat karma yat ksinam yat nirudham viparinatam iti. See here the following from the Samyuktagama, iii. 14 (cited in Kosa, v. p 51 and Wogihara's AKV, pp. 468-9) : rupam anityam atitam anagatam / kah punarvadah pra- tyutpannasya / evamdarsi srutavan aryasravako'tite rupe 'napekso bhavati / anagatam rupam nabhinandati / pratyutpannasya rupasya nirvide viragaya nirodhaya pratipanno bhavati / atitam ced bhik- savo rupam nabhavisyan na srutavan aryasravako'tite rupe 'napekso'bhavisyat / yasmat tarhy asty atitam rupam tasmat sru- tavan aryasravako atite rupe 'napekso bhavati / anagatam ced rupam nabhavisyan na srutavan aryasravako 'nagatam rupam nabhyanandisyat, yasmat tarhy asty anagatam rupam tasmat sru- tavan aryasravako 'nagatam rupam nabhinandati / pratyutpannam ced bhiksavo rupam nabhavisyad iti vistarah. This passage is quoted also in the Madhyamakavrtti, xxii, 11.##} tyuktaṃ bhagavatā | tadyathā [3] astyatītaṃ rūpamastyanāgataṃ yāva- dvijñānaṃ{2 ##After this Tib. adds : ayonisah preksate (tshul. bzin. ma. yin. par. rtog. go).##} || yukti: katamā | yathāpīhaikatyastāṃkako bhavati mīmāṃsaka iti pūrva [4] - vat | tasyaivaṃ bhavati | yo dharmo yena lakṡaṇena vyavasthita: [sa] {3 ##Tib. de. ni.##} tena pari- niṡpanna: | sacetso'nāgato na syāttena tadānupāttasvalakṡaṇa: syāt | sace [5] datīto na syāttena tadā vihīnasvalakṡaṇa: syāt | evaṃ sa satyapari- niṡpannasvalakṡaṇa: syāt | tasmādapariniṡpannasvalakṡaṇa: syāditi na yujyate | yena [6] sa evaṃ drṡṭirbhavatyevaṃvādī astyatītamapi | astyanāgatamapīti || sa idaṃ syādvacanīya: | kaścidicchasyatītānāgatalakṡaṇaṃ vartamānalakṡaṇāda- bhinnalakṡaṇaṃ vā bhinnalakṡaṇaṃ vā | [7] sa cedabhinnalakṡaṇaṃ | tryadhyavyavasthānaṃ lakṡaṇasya na yujyate | sa cedbhinnalakṡaṇaṃ pariniṡpannalakṡaṇaṃ na yujyate || sa idaṃ {4 ##Tib. adds ca or api (kyan).##} syādvacanīya: | kacci [##Tib. 65b.1##] dadhvapatitaṃ dharma nityalakṡaṇa- micchasi{5 ##MS icchati for icchasi.##}anityalakṡaṇaṃ vā | sa cennityalakṡaṇaṃ tryadhvapatitamiti na @126 yujyate | sa cedanityalakṡaṇaṃ | tena triṡvadhvasu [2] tathaiva vidyata iti na yujyate || sa idaṃ{1 ##Tib. evam api (hdi. skad. kyan).##} syādvacanīya: | kaccidanāgatasya vartamānamadhvānamāgatiṃ vā paśyasi | cyutvā vopapattiṃ{2 ##Here upapatti is to be taken in the sense of utpatti (Tib. skye.) as well-known in Buddhist works.##} tathaiva vā sthite’nāgate taṃ pratītya vartamānotpattiṃ | akarmakasya vā sakarmakatvaṃ |{3 ##Tib. las. mi. byed. pa. zig. las/las. byed. par. hgyur. ra. It is not quite clear.##} [3] asampūrṇalakṡaṇasya vā sampūrṇalakṡaṇatvaṃ | {4 ##mtshan. nid. ma. rdsogs. pa. zig. las. mtshan. nid. rdsogs. par. hgyur. ram.##}vilakṡaṇasya vā vilakṡaṇatvaṃ | {5 ##mtshan. nid. ma. hdra. ba. las/mtshan. nid. mi. hdra. ba. ma. yin. par. hgyur. ram/##}anāgatabhūtasya vartamānabhāva: | {6 ##ma. hons. par. gyur. pa. zig. da. ltar. gyi. dnos. por. hgyur.##}sacedā- gacchati | [4] tena deśasthaścabhavati | vartamānanirviśiṡṭaśca | {7 ##The text may suggest also ^nirvisesas ca (bye. brag. med.).##}śāśvataśceti na yujyate | sa ceccyutvopapadyate tenānāgataśca notpanno bhavati | apūrvaścot- panno bhavati | anutpannaśca [5] cyuto bhavatīti{8 ##Tib. adds so’pi (de. yan).##} na yujyate | sa cettathaiva [tatra] {9 ##Tib. de. la.##} sthita:{10 ##MS sthitam.##} pratītyotpadyate | na śāśvataśca{11 ##Here Tib. reads tena sasvatas ca (des. na. ther. zug. par.).##} bhavati | apūrvaścotpanno bhavati | anāgataścotpanno [na] {12 ##Tib. ma. skyes pahi. phyir.##} bhavatīti na yujyate | [6] sacedakarmako vā bhūtvā sakarmako bhavati | tenābhūtvā bhāva ekata eva{13 ##Tib. omits these two words.##} yathoktā doṡā iti na yujyate | [35 kha] tacca karma kaccidicchasi tasmādbhinnalakṡaṇaṃ abhinnalakṡaṇaṃ vā | [7] sa- cedbhinnalakṡaṇaṃ | tasyānāgatalakṡaṇaṃ nāstīti na yujyate | sa cedabhinnalakṡaṇaṃ | tenākarmako bhūtvā sakarmako bhavatīti na yujyate || @127 [##Tib. 66a. 1##] yathākarmaka evaṃ {1 ##Not supported by Tib.##} sampūrṇalakṡaṇo vilakṡaṇo’nāgatabhāva- lakṡaṇo {2 ##Tib. adds api tatsarupah. (kyan. de. dan. hdra. ba.).##}veditavya: | tatrāyaṃ viśeṡa: svabhāvasaṅkaradoṡa iti na yujyate | yathā [2] 'nāgataṃ vartamānaṃ ca evaṃ vartamānamatītaṃ ca yathāyogaṃ doṡayuktaṃ draṡṭavya- mebhireva kāraṇairanenaivottaramārgeṇeti svalakṡaṇato’pi | sāmānyalakṡaṇato’pi | āgatito’pi | [3] cyutito’pi | pratītyotpattito’pi | karmato’pi | sampūrṇa- lakṡaṇato’pi | vilakṡaṇato’pi | anāgatabhāvato’pyatītānāgatadravyasadvādo na yujyate || evaṃ vyākrte ca puna: satyuttari [4] vadet | sa cedatītānāgataṃ nāsti | kathamasadālambanā{3 ##Tib. lit. analambana (dmigs. pa. med. pa.).##} buddhi: pravartate | sā ca puna: pravartate | tatkathamāgamavirodho na bhavati | yaduktaṃ sarvamiti yāvadeva dvādaśāyatanānīti | {4 ##See infra.##} sa idaṃ syādvacanīya: | [5] kaccidicchasi nāstītigrāhikāyā buddhe {5 ##MS ^grahika yad bu^.##}rloke’pravrttiṃ vā pravrttiṃ vā | sacedapravrttiṃ | tena yā nairātmyagrāhikā śaśaviṡāṇavandhyā- putrādigrāhikā [6] buddhi{6 ##Tib. med. pa. la.; MS sati ca.##}rnaivāstīti na yujyate | yadapyuktaṃ sarvamasti yāvadeva dvādaśāyatanānīti tadapi sati sallakṡaṇāstitāṃ [7] sandhāyoktaṃ | asati {7 ##Here in Tib. from lone 6 to line 2 of the next next side some thing different is inserted. It is, however. not clear.##}cāsallakṡaṇāstitāṃ | tathāhi sallakṡaṇā api dharmā: sallakṡaṇaṃ dhārayanti | [##Tib. 66b. 1##] asallakṡaṇā api dharmā asallakṡaṇaṃ dhārayanti | tasmāddharmā ityucyante | [2] anyathā tu [36 ka] sato jñānādasataścājñānād yogino [3] na nirantarajñeyadharmaparīkṡā syāditi na yujyate || yadapyuktamastyatītaṃ karma yata: [4] sattvā: savyābaddhā vyābādhāṃ{8 ##This reading is doubtful. Here in savyabaddha as in MS, vyabaddha is neuter. Cf. Pali vyapajjha 'suffering’ which is for Skt. vyabadhya. Childers (Dic.) thinks here is a confusion between the badh and pad both with the prefix vi-, In such cases in Pali (Majjhima Nikaya, II, P. 419) byabadha (Skt.##} vyabadha), the form is clearly from vi-a badh. We have in the Divyavadana (ed. Cowell and Neil, 1886, p. 105, 1. 12) vyaba- dhate. From this it appears that the actual reading here is savyaba- dhya vyabaddham. For these two words Tib. reads: gnod. pa. dan. bcas. pa. dan/gnod. pa. med. pahi. This suggests : savyabadha abadham.##} @128 vedayantīti | [5] tatrāpi tadvāsanāyāṃ tadastitvopacāramabhipretyoktaṃ | yeṡu saṃskāreṡu yacchubhāśubhaṃ karmotpannaniruddhaṃ bhavati tena hetunā tena pratyayena [6] viśiṡṭā saṃskārasantati: pravartate sā vāsanetyucyate | yasyā: prabandha- patitāyā iṡṭāniṡṭaphalaṃ nirvartate{1 ##Tib. grub. par. hgyur. lit. sidhyati. It does not agree with the MS nivartate. According to Tib. quoted the reading will be nirvartate.##} iti na yujyate | tato’pi nāsti doṡa: || yadapyuktamasti rūpamatītamastyanāgata [7] masti pratyutpannaṃ evaṃ yāvad vijñānamiti{2 ##See above.##} | tatrāpi trividhaṃ saṃskāralakṡaṇaṃ sandhāyoktaṃ | hetulakṡaṇaṃ svalakṡaṇaṃ phala lakṡaṇaṃ ca | [##Tib. 67a. 1##] hetulakṡaṇaṃ sandhāyoktamastyanāgatamiti | svalakṡaṇastitāṃ sandhāyoktamasti pratyutpannamiti | phalalakṡaṇaṃ sandhāyokta- mastyatītamiti | [2] ato’pi na doṡa: || api caivamayujyamāne dravyato’tītānāgatalakṡaṇe dvādaśākāramanāgata- lakṡaṇaṃ veditavyaṃ | hetuprabhāvitaṃ | anutpannaśarīraṃ | [3] pratyayāpekṡaṃ | utpannajātīyaṃ | utpattidharmakamapi | ajātasaṃkleśaṃ | ajātavyavadānaṃ | prārthanīyamapi | aprārtha- nīyamapi | parīkṡyamapi [4] aparīkṡyamapi | dvādaśākārameva pratyutpannalakṡaṇaṃ | phalaprabhāvitaṃ | utpannaśarīraṃ | samavahita{3 ##Tib. does not support api in the five cases.##}- pratyayaṃ | utpannajātīyaṃ | kṡaṇikaṃ | anutpattidharmakaṃ | samavahita[5]saṃkleśaṃ{4 ##Tib. ldan.##} | samavahitavyavadānaṃ | apekṡāsthānīyaṃ | {5 ##MS adds here a-.##}anapekṡāsthānīyamapi{6 ##Tib. yid. du. hon. ba. dan.##} parīkṡyaṃ | apa- rīkṡyamapi{7 ##Tib. adds yid. du. mi. hon. ba., lit. anistam.##} | @129 [atītalakṡaṇamapi dvādaśākāraṃ veditavyaṃ | [6] atītahetukaṃ | atītapratyayaṃ | atītaphalaṃ | vinaṡṭaśarīraṃ | nirudvasvabhāvaṃ | anutpattidharmakaṃ | saṃśāntasaṃkleśaṃ | saṃśāntavyavadānaṃ | [7] apekṡāsthānīyaṃ (?) | anapekṡāsthānīyaṃ (?) | parīkṡyaṃ | aparīkṡyaṃ ca ||] {1 ##Tib. hdas. pa. la. yan. mtshan. nid. rnam. bcu. gnis. yod. par. rig. par. bya. ste. / rgyu. hdas. pa. dan / rkyen. hdas. pa. dan / hbras. bu. hdas. pa. dan / lus. zig. pa. dan / hgags. pahi. ran. bzin. can. dan. / ma. skye. bahi. chos. can. dan. / kun. nas. non. mons. pa. rnam. par. zi. ba. dan / rnam. par. byan. ba. rnam. par. zi. ba. dan / bltos. rnam. par. byan. ba. rnam. par. zi. ba. dan. / bltos. pa. hi. gnas. blta. bu. dan / bltos. pa. ma. yin. pahi. gnas. lta. bu. dan / brtag. tu. run. ba. dan / brtag. tu. run. ba. ma. yin. paho. //##} [ātmavāda:] ātmavāda: katama: | yathāpīhaikatya: śramaṇo vā brāhmaṇa evaṃdrṡṭirbhavatyevaṃ- vādī | tadyathā | [##Tib. 67 b. 1##] ito bāhyastīrthya: satyata: sthitita ātmā vā sattvo vā jīvo vā poṡo vā pudgalo vetyādi | {2 ##Mahavyutpatti CCVIII. Tib. de. la. sogs. pa; MS ity evama- dikena karanena.##} sa [kasmād]{3 ##Tib. cihi. phyir.##} evaṃdrṡṭirbha- vatyevaṃvādī [2] āgamato yuktitaśca || tatrāgama: pūrvavat | yukti: katamā | yathāpīhaikatyastārkiko bhavati mīmāṃsaka iti pūrvavat | dvābhyāṃ kāraṇābhyāṃ | {4 ##Tib. akarabhyam (rnam. par. gnis. kyis.) for karanabhyam.##} abuddhipūrvaṃ ca sati sattvabuddhipravrttyupa [3]- labdhita: | buddhipūrvaṃ ca {5 ##For cesta Tib. lit. vicara-(dpyod).##}ceṡṭopalabdhita: | tasyaivaṃ bhavati | sacedātmā na syāt pañcabhirākārai: pañcavidhavastudarśane satyātmabuddhi[rna]{6 ##Tib. hjug. par. hgyur. bahi. mi. rigs. : MS omits na.##} pravarteta | rūpā [4] krtiṃ drṡṭvā rūpabuddhireva pravarteta na sattvabuddhi: | sukhadu:khāvadīrṇaṃ{7 ##For avadirnam Tib. lit. ksubdham (gyo. ba.).##} saṃskāraṃ drṡṭvā saṃjñā- buddhireva pravarteta [na] sattvapatitocchritabuddhi: | vedanādibuddhireva pravarteta | na sattvapatitocchrita{8 ##In Tib. for ucchrita (mthos) `high’ is wrongly thos. pa. mean- ing sruta.##}buddhi: [5] | nāminaṃ nāmasambaddhaṃ saṃskāraṃ drṡṭvā saṃjñābuddhireva @130 pravarteta | [na] kṡatriyo vā brāhmaṇo vā vaiśyo vā śudro vā brahmadatto vā guṇa[6]- mitro veti sattvabuddhi: | śubhāśubhaceṡṭāsambaddhaṃ [36 kha] saṃskāraṃ drṡṭvā saṃskāra- buddhireva pravarteta | na bālapaṇḍitasattvabuddhi: | viṡaye[7]vijñānānuvrttiṃ {1 ##In Tib. both anuvrtti and `pravrtti’ are hjug. pa. See Maha- vyutpatti.##} drṡṭvā citta{2 ##In Tib. the reading is sems for sems. can.##}buddhireva pravarteta | nāhaṃ paśyāmītyevamādisattvabuddhi: | yataścaivamabuddhipūrvameṡu [##Tib. 68a. 1##] pañcasu vastuṡu pañcākārā sattvabuddhireva pravartate na saṃskāra- buddhi: | tasmādabuddhipūrvaṃ tāvadasya drṡṭvā sattvabuddhipratyupalabdhita evaṃ bhavatya- styātmeti || tasyaivaṃ [2] bhavati | sacedātmā na syānna saṃskāreṡu buddhipūrvā ceṡṭopalabhyeta{3 ##MS ^labhyate##} | ahaṃ cakṡuṡā{4 ##In Tib. read gis for gi.##} rūpāṇi drakṡyāmi paśyāmi drṡṭavān | na vā drakṡyāmītyevamabhisaṃskārapūrvagamaṃ krtvā | [3] yathā darśana evaṃ śrotraghrāṇajihvā- kāyamanassu veditavyaṃ | evaṃ kuśalakarmābhisaṃskāre kuśalakarmanirvrttau{5 ##Tib. dge. bahi. chos. hgrub. suggesting kusaladharma-nir- urttau.##} akuśalakarmābhi [4] saṃskāre’kuśalakarmanirvrttā{6 ##Tib. ^nirvrttau (hgrub. pa.) as above.##}vityevamādikā buddhipūrvā ceṡṭā nopalabhyeta | na caiṡā saṃskāramātre yujyate | [tasmād]{7 ##Tib. des. na.##} evaṃ bhavatya- styātmeti{8 ##For evam^ ti. Tib. des. na. de. hdi. snam. du. sems. te / bdag. yod. do. snam. mo / MS. nasty evam bhavaty atmeti.##} || sa idaṃ syā [5] dvacanīya: | kaccidicchasi yadeva paśyati tatraiva sattvabuddhi- rutpadyate | āhosvidanyatpaśyatyanyatra sattvabuddhirutpadyate | sa cettatraiva | tena rūpādiṡu sattva iti viparyāsānna [6] yujyate’styātmeti | sa cedanyatra | tenā- krtimānātmeti na yujyate | patitocchrita: | kṡatriyādibālapaṇḍito rūpā- diṡu [7]viṡayagrāhaka ātmeti na yujyate || kaccidicchasi svabhāvādeva dharmasya{9 ##For tad- Tib. expressly sattva- (sems. can. gyi.).##} tadbadbyutpattirāhosvitparasvabhāvādapīti{10 ##In Tib. api is omitted.##} | @131 sacetsvabhāvādeva | tena yadeva paśyati tatraiva viparyastā buddhi [##Tib. 68b. 1##]- rityātmabuddhirna yujyate | sacedanyasmādapi{1 ##Omitted in Tib.##} tena sarvaviṡayā: {2 ##MS adds here sattvasamkhyate. Not in Tib.##}sarvaviṡayabuddhe: kāraṇībhavantīti na yujyate || kaccidicchasi asattvasaṃkhyāte {3 ##Tib. adds buddhih (blo) after saced.##}sattvasaṃkhyātabuddhiṃ | sattvasaṃkhyāte vāsattva [2] saṃkhyātabuddhiṃ | tadanyasaṃkhyāte punastadanyasattvasaṃkhyātabuddhi- mutpadyamānāṃ vā no vā | sacedutpadyate{4 ##Here is a difference between MS and Tib. and both of them appear to be defective. Here for sattvo’pi MS has tadanyasattvo ‘pi. Tib. would lit. read sattvo‘pi tadanyasattvah sattvo’pi tadanya- sattvah evidently repeating a few words unnecessarily reading sems. can. yan. sems. can. de. las. gzan. pahi. sems. can. yan. de. las. gzan. pahi. sems. can. du. hgyur. ro.##} tenāsattvo’pi sattva: | [3] sattvo- ‘pi tadanyasattvo{5 ##So the MS.##} bhaviṡyatīti na yujyate | sacennotpadyate | pratyakṡapramāṇa- mapavaditaṃ bhavatīti na yujyate || kacci [4] dicchasi yāsau sattvabuddhi: sā pratyakṡārtha{6 ##MS omits artha while Tib. reads it (don).##}grāhikānumānārthagrāhikā veti | sacetpratyakṡārthagrāhikā | tena{7 ##Tib. des. na : MS tatra.##} rūpādaya: skandhā eva{8 ##This is according to Tib., but the MS reads eva before skan- dhah.##} na sattva: pratyakṡa iti na yujyate | sacedānumānikārthagrāhikā [5] tena bāla- dārakāṇāmapyanabhyūhya sahasā pravartate iti na yujyate || {9 ##Tib. lit. adds: tatra evam api (de. la. hdi. skad. kyan).##}sa idaṃ syādvacanīya: | kaccidicchasi buddhihetukā vā [6] sattvahetukā veti | sa cedbuddhihetukā | ātmā ceṡṭa[ta]iti{10 ##MS cesta. Tib. lit. atmanas cesteti (bdag. gi. spyod. pa. zes. byar.) See below where it is repeated. But the actual word cestata is found just after a few words.##} na yujyate | sa cedātmahetukā | buddhipūrvā ceṡṭeti na yujyate || @132 kaccidicchasi anityaśceṡṭāheturnityo veti [7] | sacedanitya: | [37 ka] sa- vikāra{1 ##Tib. lit. vikarad (hgyur. ba. yod. pas).##} ātmā ceṡṭa[ta{2 ##See note 8 above.##}] iti na yujyate | sa cennityo nirvikāra: | tena nirvikāraśceṡṭata iti na yujyate || kaccidicchasi vyavasāyātmaka: sattvaśceṡṭate [##Tib. 69a. 1##] ‘vyavasāyā- tmako veti | sa cedvyavasāyātmaka: | tadā sadāceṡṭa: punaśceṡṭata iti na yujyate || sa cedavyavasāyātmaka: | tenāvyavasāyātmakaśceṡṭata iti na yujyate || [2] kaccidicchasi sahetukaṃ sattvaśceṡṭate nirhetukaṃ ceṡṭate veti | sa cetsahetukaṃ | sattvasyāpyanya{3 ##MS anyacestayam for anyas ce^. (Tib. gzan. zig).##}śceṡṭāyāṃ preraka iti na yujyate | sacennirhetukaṃ | sadā sarvakālaṃ sarvaṃ [3] ceṡṭata iti{4 ##MS cestati for ce^ ti.##} na yujyate{5 ##Tib. omits na yujyate.##} | kaccidicchasi sattva: svatantraśceṡṭate paratantro veti | sa cetsvatantra: | ātmano vyādhiṃ jarāṃ maraṇaṃ du:khaṃ saṃkleśaṃ [prati ?] ceṡṭata iti na [4] yujyate || sa- cetparatantra: | ātmā ceṡṭata iti na yujyate || sa idaṃ {6 ##Tib. lit. evam (hdi. skad). So in the above cases.##}syādvacanīya: | kaccitskandhamātre sattvaprajñaptimicchasi skandheṡu vānyatra vā skandhebhya: | [5] sacetskandhamātre | tena nirviśiṡṭa: skandhebhya: satyata: sthitito’styātmeti na yujyate | sacetskandheṡu | sa nityo vā syāda- nityo vā | [6] sacennitya: | nityasya sukhadu:khābhyāmanugrahopaghāto{7 ##So the MS.##} na yujyate | anugrahopaghāte vā puna: sati dharmādharmayo: pravrttirna yujyate | dharmā- dharmayo: pravrttāvasatyā{8 ##Tib. hjug. pa. med. na. ni ; MS pravrttyeva satyam.##}matyantaṃ{9 ##Tib. gtan. for gtan. du.##} dehānutpatti: | aprayatne ca sadā{10 ##MS ya; tib. hbad. mi. dgos. par.##} mukta ātmeti na yujyate || sacedanitya: | prthaksaṃskārebhyo bhaṅgotpattiprabandhapravrttito nopalabhyate [##Tib. 69b. 1##] iti na yujyate || iha ca vinaṡṭasyānyatrākrtābhyā- @133 gamadoṡa iti na yujyate | sacedanyatra skandhebhya: | tenāsaṃskrta: sattva iti na yujyate | sacedaskandhaka: {1 ##The Xylograph is here illegible.##} tena [2] sadāsaṃ{2 ##Tib. rtag.; MS tada.##}kliṡṭo’sambandhādātmeti{3 ##Tib. hbrel. ba. med. pahi. phyir; MS asambaddhadeha^.##} na yujyate || kaccidicchasi draṡṭrādilakṡaṇo vā tadanyalakṡaṇo vā | saceddraṡṭrā [3] di- lakṡaṇa: | tena kiṃ darśanādiṡu draṡṭṭatvādyupacāraṃ krtvā draṡṭṭatvalakṡaṇa āho- svitprthaktebhya: | saceddarśanādiṡu [upacāre] {4 ##Tib. gdags. na. but it seems to read as btags. na.##}tena darśanādī [4] nyeva{5 ##Tib. lta. ba. la. sogs. rnams. nid. lta. ba. por. gyur. gyi /, MS darsanad ity eva.##} draṡṭṭa- ṇītyātmā draṡṭeti na yujyate | nirviśiṡṭa [ātmā]{6 ##Tib. bdag. ni.##} darśanādibhi:{7 ##Tib. adds-here iti drasta na. yujyate (bye. brag. med. pas. lta. ba por. mi. run. no.)##} | sa cedanya- stebhya: | tena taddarśanādikamātmana:{8 ##In Xylograph the reading is gi for gis after bdag.##} karma vā syātkaraṇaṃ vā | sacetkarma | tacca [5] bījavat{9 ##Tib. sa. bon. dan. hdra. bas ; MS jivat.##} | tenānityatvānna yujyate | sacetkumbhakārādisaṃvyavahārapuruṡavat | [6] tenānityaśca sāṃvrtaśceti na yujyate | sa kāmakārī ca savārtheṡviti{10 ##Both the Skt. and Tib. texts are not clear here.##} na yujyate | sacetprthivīvat | [##37 khā#] tenānityaśca | na ca prthivīvatspaṡṭakarmeti na | yujyate | [7] tathāhi prthivyā: karma spaṡṭamupalabhyate | yadadhastāttadvaśānna patati | sacedākāśavat | tena rūpābhāvamātra ākāśaprajñaptiriti na yujyate | satya- pi ca prajñaptisattve [##Tib. 70a. 1##] spaṡṭaṃ tatkarmopalabhyate | na tvātmana iti na yujyate | tathā hyākāśasya spaṡṭaṃ karmopalabhyate yattadvaśādāgamanagamana- saṅkocanaprasāraṇādikarma [2] pravartate | tasmāt karmeti na yujyate | sacetkaraṇaṃ dātrādivat | tena yathā dātrādanyā chedanādikriyā evaṃ darśanādanyad- [3] darśanādyantaraṃ nopalabhyata iti na yujyate | sacedagnivat | tena vyarthāgnikalpaneti @134 na yujyate | tathā hyagnirantareṇāpi dāhakaṃ svayameva dahati | saced [4] draṡṭrādilakṡaṇāttadanya: | tena sarvapramāṇahīna ātmeti na yujyate || sa idaṃ syādvacanīya: | kaccidicchasi yatsaṃkleśavyavadānalakṡaṇayuktaṃ [5] tatsaṃkliśyate vā vyavadāyate vā | yadvā tadalakṡaṇayuktaṃ | sacetsaṃkleśavyavadāna- lakṡaṇayuktaṃ tatsaṃkliśyate vā [6] vyavadāyate vā | tena yeṡu saṃskārepvītaya upadravā upasargāstadvyupaśamānugrahā vopalabhyante te saṃskārā: saṃkleśa [7] vyava- dānalakṡaṇayuktā: | ato’satyātmani te saṃkliśyante vyavadāyante ceti na yujyate | tadyathā bāhyabhāvā ādhyātmikāśva dehā: | sacet [##Tib. 70b. 1##] tadalakṡaṇa- yuktaṃ | tena saṃkleśavyavadānalakṡaṇavirahita: saṃkliśyate vyavadāyate {1 ##Tib. lit. ca (dan) for va.##}vātmeti na yujyate || sa idaṃ syādvacanīya: | kaccidicchasi yatpra [2] vartakalakṡaṇayuktaṃ tatpravartate ca nivartate ca | tadalakṡaṇayuktaṃ vā{2 ##Tib. ham ; MS ca for va.##} | sacedyallakṡaṇayuktaṃ{3 ##Tib. gal. te. gan. mtshan. nid. dan. ldan. pa; MS sace yatha- laksana^##} | tena saṃskāreṡu pañcākāraṃ pravartaka{4 ##In the Xylograph read hjug. pa. for hdug. pa.##} [3] lakṡaṇamupalabhyate | tathā hi | yaddhetumadutpādaśīlaṃ vyayaśīlamanyonyaparamparāpravrttaṃ vikāri ca tatpravartakalakṡaṇaṃ | tacca saṃskāre- ṡūpalabhyate | tadyathā [4] dehāṅkuranadīdīpayānasrotassu | tenāntareṇātmānaṃ saṃskārā eva pravartante nivartante ceti na yujyate | sacettadalakṡaṇayuktaṃ | tena pravartaka [5] lakṡaṇahīna ātmā pravartate [nivartate]{5 ##Tib. ldog. par. hgyur.##} ceti na yujyate || sa idaṃ syādvacanīya: | kaccidicchasi yo viṡayanirjātābhyāṃ{6 ##Tib. has literally visayajanitabhyam (yul. gyis. bskyed pahi).##} sukhadu:khābhyāṃ vikāramāpadyate | yaśca cetanayā vikāramāpadyate | [6] yaśca kleśopakleśairvikāra- māpadyate | sa bhoktā vā kartā vā moktā veti | {7 ##Here va is supported by Tib. (ham), for which MS reads ca and it is not in Tib.##} yo vā na vikāramāpadyate | @135 sacedvikāramāpadyate | tena saṃskārā [7] eva bhoktāra: kartāro moktāra itya- nitya ātmā [iti]{1 ##Tib. hgyur bas. bdag. mi. rtag. par. hgyur. byahi. phyir. mi. run. no.##} na yujyate | sacenna{2 ##MS adds here yo notin Tib. Cf. above saced vikaram apadyate.##} vikāramāpadyate | tena moktā kartā moktātmeti nirvikāro [##Tib. 71a. 1##] na yujyate || sa idaṃ syādvacanīya: | kaccidicchasyātmanyeva{3 ##MS adds before it kartum.##} kartrupacāra āhosvidanya- trāpyātmana: | sacedātmanyeva | agnirdahati | {4 ##In the Xylograph the reading is hod for yid.##}ābhālokaṃ [2] karotīti na yujyate || sacedanyatrāpi | tena darśanādiṡvindriyeṡu kartrupacāra iti vyarthātma- kalpaneti na yujyate || sa idaṃ syādvacanīya: | [3] kaccidicchasyātmanyevātmopa [38 ka] cāra āhosvidanyatrāpīti | sa cedātmanyeva | tena saṃvyavahāra: puruṡadehe{5 ##Tib. mi. lus. na ; MS puruse deha.##} guṇa- mitro buddhadatta ityevamādi [:] [4] na yujyate | sa cedanyatrā [pi] {6 ##MS omits api.##} | tena saṃskāra- mātra ātmopacāra iti vyarthātmakalpaneti na yujyate | tathāhi saṃvyavahāra: puruṡa evātra{7 ##Here atra is not supported by Tib. which suggests api (yan).##} sattva iti saṃjñāyate | svayaṃ{8 ##Not in Tib.##} pareṡāmapi vyapadiśyate || [5] sa idaṃ syādvacanīya: | kaccidicchasi yeyamātmadrṡṭiriyaṃ kuśalā vā- kuśalā veti | sacetkuśalā | tena mūḍh+atarāṇāṃ{9 ##Tib. simply mudhanam##} [6] bhrśatarotpadyate | antare- ṇāpi prayogamutpadyate | mokṡottrāsakarī{10 ##MS ^kari.##} doṡapoṡikā ceti na yujyate || saceda- kuśalā | tena [tathā] {11 ##Tib. de. lta.##} sati {12 ##After sati MS adds samyag not in Tib.##} aviparyasteti na yujyate | sati ca tadviparyāse [7] asyātmeti na yujyate || kaccidicchasi nairātmyadrṡṭi: kuśalā vākuśalā veti | sacetkuśalā | tena satyata: sthitita: satyātmani nairātmyadrṡṭi: kuśalāviparīteti na yujyate || @136 [##Tib. 71b. 1##] sacedakuśalā | tena sarvajñadeśitā prayogajanitā mokṡānu- ttrāsakarī{1 ##MS mokso’nuttras^##} śukla{2 ##MS adds satya (?).##}phalā{3 ##Here the Xylograph is illegible. One may read here hbras. bu. (phala). After this Tib. reads hbrel. du. thob. par. byed. suggesting sambandhapraptikari.##} doṡāṇāṃ pratipakṡabhūteti [2] na yujyate || kaccidicchasi ātmaivāstyātmeti manyate ātmadrṡṭirvā || sacedātmaiva | tena na kadācinnāstyātmeti buddhi: syāditi na yujyate || sacedātma [3] drṡṭi: | tenāsatyapyātmani saṃskāramātra ātmadarśanavaśādastyātmeti manyata iti na yujyate | [tasmādastyātmeti na yujyate ||] [4] evaṃ lakṡaṇavyavasthayā saṃkleśavyavadānavyavasthayā pravrttinivrtti- vyavasthayā bhoktrkartr [5] moktrdraṡṭṭaprajñaptyāpi ātmāstīti na yujyate ||]{4 ##Tib. adds dehi. phyir. bdag. yod. de. zes. byar. mi. run no. After it the following is only in Tib. the first few words of it are not clear. Then it runs : de. ltar. na. blo. snon. du. ma. btan. ba. dehi. blo hjug. pa. dan / blo [4] snon. du. btan…dan / phun. po rnams. la. hdogs. pa. dan. / mtshan. nid. rnam. par. bzag. pa. dan / kun. nas. non. mons. pa. dan. rnam. par. byan. ba. rnam. par. bzag. pa. dan / hjug. pa. dan. / ldog. pa. rnam. par. bzag. pa. dan. / za. ba. po. dan / byed. pa. [5] po. dan. / grol. ba po rnam. par. bzag. pa. dan / byed- pa. po. hdogs. brjod. pa. hd^ gs. pa. dan / lta. ba. hdogs. pas. kyan. bdag. yod. par. mir. un. no.##} apitu pāramārthikamātma{5 ##Tib. yan. dag. pahi. Here yan may be taken for api or tu. In that case dag. pahi would mean suddham. yan. dag. together may mean paramartha for which we have generally don. dam.##}lakṡaṇaṃ vakṡyāmi | dharmeṡvātmaprajñapti: | {6 ##Tib. chos. rnams. la bdag. hdogs; MS dharmesu. prajnaptis tadatma.##} [6] sa tebhyo’nyānanyatvenāvaktavya: | mā bhūdasya dravyasattvamiti | {7 ##Tib. rdzas. su. hgyur. du. hon. bahi phyir ?##} teṡāṃ vā dharmāṇāmātmalakṡaṇatvaṃ | sa puna{8 ##These two words are not in Tib.##}ranityalakṡaṇa: | adhruvalakṡaṇa: | anāśvā- @137 sikalakṡaṇa: | {1 ##Tib. yid. brtan. du. mi. run. bahi. mtshan. nid. dan. /##} vipariṇāmalakṡaṇa: jātidharmalakṡaṇa: | jarāvyādhimaraṇadharma- lakṡaṇa: | dharmamātralakṡaṇa: | du:khamātra{2 ##Here matra is omitted in Tib.##}lakṡaṇa: | tathāhyuktaṃ bhagavatā | [##Tib. 72a. 1##] itīme bhikṡo dharmā ātmā (?) | {3 ##Tib. dge. slon. dag. khyod, kyi. (not kyis as read) chos, (here one letter is obscure) bdag. ni. hdi. yin. te. for ime dharmah in Skt. Tib. has the singular number.##} anityaste bhikṡo ātmā adhruvo{4 ##Tib. adhruvas te bhikso atma (dge. slon. dag. khyod. kyi.bdag. ni. mi. brtan. pa, dan.).##}’nāśvāsika: | vipariṇāmadharmako bhikṡo ātmetyevamādi || [2] api caturbhi:{5 ##Tib. caturvidhaih (rnam. pa. bzis.).##} kāraṇai: saṃskāreṡu sattvaprajñaptirveditavyā{6 ##Before this word Tib. wrongly puts na (ma).##} sukhasaṃvyavahārārthaṃ | lokānuvrttyarthaṃ | sarvathā sattvavastu [3] nāstītyuttrāsaprahāṇārtha | ātmani paratra ca vyapadeśato guṇasattvadoṡasattvasaṃpratyayotpādanārthaṃ ca | tasmādātma- vādopyayoga{7 ##Tib. yukti (rigs.).##}vihita: || [śāśvatavāda:] [38 kha] śāśvatavāda: [4] katama: | yathāpīhaikatya: śramaṇo vā brāhmaṇo veti pūrvavat | śāśvata ātmā lokaśca | akrta: akrtakrta: |{8 ##The interpretation in Tib. is this : na krtena krtah (byas. pas. byas. pa. ma. yin. pa.).##} anirmita: | anirmāṇakrta: [5] abradhya: | kūṭasthāyī iṡikāsthāyī sthita:{9 ##The word isika which is written variously (as isika, isika isika) means an arrow or a `small stick of iron or wood’ among other things. In Mahavyutpatti (7048) isika is given in Tib, as sin. rtags. but it does not help much, the first word being for a tree or wood, and the second for `sign’, nimitta, cihna, linga, etc.) In Mahavastu there is isikani mapitani. Here isika (n) for isika is used to mean an arrow (?) In our own text in Tib. isikasthayin is translated as srog. shin. ltar. brtan. par. gnas. pa. and literally means pranataruvat sthirasthayin. Now srog. shin. in Tib. also means aksa- or yasti- vrksa, meaning `axle’ and pole tree’ respectively. It may be taken here in the last sense. In Pali esika or esika means a `pillar’ : esikatthayin means `as stable as a pillar.’##} | tadyathā | @138 śāśvatavādina: ekatyaśāśvatikāśca{1 ##Cf. Pali ekaccasassatika (Digha Nikaya, 17)##} pūrvāntakalpakā aparānta[6]kalpakā vā saṃjñivādino’saṃjñivādino naivasaṃjñināsaṃjñivādinaśca | eke vā puna:- śāśvatikā: {2 ##For asa^. Tib. reads rdul. phra. mo. rtag. par. hdzin. to Here mo appears to be read mi or ma. but rdul. phra. (=rdul. phra. rab. = paramanu) does not give here any appropriate sense.##} | kena kāraṇenaivaṃ[7]drṡṭirbhavatyevaṃvādī | śāśvata ātmā lokaśca | {3 ##See digha kikaya, I. 13 ff.##} tatkāraṇaṃ yathāsūtrameva yathāyogameva{4 ##Tib. rigs par.##} veditavyaṃ || tatra pūrvāntakalpakānāṃ mrdumadhyādhimātra [##Tib. 72b. 1##]dhyānasaṃni- śrayeṇa atītādhvikaṃ pūrvāntaṃ kalpayatāṃ pūrvanivāsānusmrtyā pratītyasamutpāda- kuśalānāṃ{5 ##Tib. pratityasamutpade kusalanam (rten. cin. hbrel. bar. hbyun. ba. la. mi. mkhas. pa). Ms. –padat.##} atītasaṃskāreṡu smrtimātraṃ yathābhūtaṃ saṃprajānatāṃ [2] taddrṡṭigata- mutpadyate | divyacakṡussaṃniśrayaṃ vā punarvartamānādhvikaṃ pūrvāntaṃ kalpayatāṃ kṡaṇa- bhaṅgānupravrttiṃ saṃskārāṇāṃ yathābhūtamaprajānatāṃ vijñānasrota:prabandhanaṃ cāsmāllo- kātparaṃ loka [3] mupalabhamānānāṃ taddrṡṭigatamutpadyate | brāhmaṇo vā puna: svamanoratha- siddhimupalabhata:{6 ##MS adds va before upalabhatah, not in Tib. Tib. dmigs. pa. See the following words in which we have upalabhamanasya.##} mahābhūtavipariṇāmaṃ vijñānavipariṇāmaṃ copalabhamānasya || [4] aparānte vā puna: saṃjñāṃ vedanābhedaṃ [ca]{7 ##Tib. dan.##} paśyato{8 ##Tib. mthon. la ; MS pasyanto.##} na {9 ##Tib. omits sva. MS svalaksanam bhedam.##}svalakṡaṇabhedaṃ taddrṡṭigata- mutpadyate | yenāsyaivaṃ bhavati śāśvata ātmā lokaśca || aṇunityatvagrāhiṇo{10 ##Tib. rdul. phra. mi. rtag. par. hdsin. pa. ni. Here for nitya- tva there is anityatva. MS asasvatikah.##} vā puna 5] rlaukikadhyānasaṃniśrayeṇaivaṃ paśyanti | yathā- bhūtaṃ pratītyasamutpādamaprajānato bhāvapūrvakaṃ bhāvānāṃ phalapracayodayaṃ | apacaya- pūrvakaṃ ca vināśaṃ [6] kalpayato yenaivaṃ bhavati | aṇubhya: sthūlaṃ dravyamutpadyate | sthūlaṃ ca dravyaṃ vibhajyamānamaṇvavasthamavatiṡṭhatīti{11 ##So the MS. here##} | ata: sthūlaṃ dravyamanityaṃ | nityā: paramāṇava [iti] {12 ##Tib. snam. mo.##} | @139 [7] tatra pūrvāntakalpakānāmaparāntakalpakānāṃ ca viśeṡalakṡaṇasaṃgrhīta- tvācchāśvatavādasyātmavāde vidūṡita ātmano viśeṡalakṡaṇavādo’pi vidūṡito bhavati || [##Tib. 73a. 1##] api ca sa idaṃ syādvacanīya: | kaccidicchasi pūrvanivāsānu- smrti: skandhagrāhikā vātmagrāhikā veti | sacetskandhaprāhikā | śāśvata ātmā lokaśceti [2] na yujyate | sacedātmagrāhikā | tenāmukā nāma te’bhavan{1 ##MS bhavantah##} sattvā yatrāhamabhūvamevaṃnāmaivaṃjātya{2 ##MS jatyeti.##} iti vistareṇa [kathanaṃ na]{3 ##Tib. brjod. par. mi.##} yujyate || kaccidicchasi rūpāvalambane [3] cakṡurvijñāne saṃmukhībhūte rūpa eva viṡaye samavahite tadanyeṡu viṡayeṡu vyavahiteṡu tadanyeṡāṃ vijñānānāṃ nirodho vā pravrtti- rveti | sacen [4] nirodha: | viruddhaṃ vijñānaṃ nimitta{4 ##In the Xylograph read rtags. so. for rtag. go., the former meaning nimittam.##}miti na yujyate | sacetpravrtti: | tenaikena viṡayeṇa sarvakālaṃ sarvavijñānapravrttiriti na yujyate || kaccidicchasi [5] astyātmana: saṃjñākrto vā vedanākrto vā vikāro na veti | [39 ka] tena śāśvata ātmā ca lokaśceti na yujyate | sacennāsti | tenai- katva[6]saṃjñī bhūtvā nānātvasaṃjñī parīttasaṃjñī apramāṇasaṃjñī bhavatīti na yujyate || ekāntasukhī ekāntadu:khī sukhadu:khī [7] adu:khāsukhī bhavatīti na yujyate || [tajjīvataccharīravāda:] tatra ya: kaścitsajīvastaccharīramiti paśyati sa rūpiṇamātmānaṃ paśyati | yo’nyo jīvo’nyaccharīraṃ [iti]{5 ##Tib. zes, It adds here pasyati (lta. ba) and so in the following sentence. For this theory see sutrakrtangasutra.##} | so’rūpiṇaṃ | [##Tib. 73b. 1##] ya ubhayaṃ krtsna{6 ##Tib. zad. pa. illegible.##}madvayamavikalamātmānaṃ | sa rūpiṇaṃ cārūpiṇaṃ{7 ##Tib. na. rupinam ca narupinam ca (?) reading gzugs. can. yan. ma. yin. la / gzugs. can. ma. yin. pa. gan. ma. yin. pa. dan // ##} ca tadvipakṡe caitamevārtha- manyena padavyañjanenā[2]bhiniviśanneva rūpiṇamātmānaṃ nārūpiṇaṃ paśyati || @140 sacetpuna: rūpiṇaṃ vārūpiṇaṃ vā parīttaṃ paśyati so’ntavantaṃ paśyati || sa ceda- pramāṇaṃ [3] paśyati so’nantavantaṃ paśyati | sacetkrtsnaṃ paśyati | rūpāṃśena parīttamarūpāṃśenāpramāṇamarūpāṃśena vā parīttaṃ rūpāṃśenāpramāṇaṃ | so’ntavantaṃ cā- [4] nantavantaṃ{1 ##Tib. mthah. med. kyan. med. par. ltaho. Here according to the Skt. text for the second med one should read yod.##} ca paśyati | tadvipakṡeṇa{2 ##Tib. supports vipakse (gnen. por) as before.##} vā vyañjananānātvaṃ{3 ##MS ^nanatve.##} no tvarthanānātva- mabhi{4 ##anabhinivisan (manon. zen. pa. ma. yin).##}niviśannāntavantaṃ nānantavantaṃ{5 ##Tib. mthah. yod. pa. yan. ma. yin. / mthah. med. pa. yan. ma. yin. par. lta. ho. MS ^visann evantavantavantam (evidently wrong) nanantavantam.##} paśyati mukto vā [5] punaradvayaṃ paśyati || [aṇunityatvavāda:] aṇunitya[tva]vādī punaridaṃ syādvacanīya: | kaccidicchasi aparīkṡitaṃ vā paramāṇunityatvaṃ parīkṡitaṃ vā | sacedaparīkṡitaṃ | tena parīkṡāmantareṇa nityatva- niścaya [6] iti na yujyate || sacetparīkṡitaṃ | tena sarvapramāṇaviruddhamiti na yujyate || kaccidicchasi sūkṡmatvātparamāṇunityatvamāhosvitsthūlaphaladravyabhinnalakṡaṇa- tvāt{6 ##Tib. which reads hon. te. hbras. buhi. rdsas. rags. pa. dan / tha. dad. pahi. mtshan. nid. yin. pahi. phyir. MS sthulat phala for / sthula phala.##} [7] | sacetsūkṡmatvāt | tena yadapacitaṃ {7 ##Tib. suksmam(phra. ba).##} [tad]{8 ##Tib. de. ni.##} durbalatara[miti]{9 ##Tib. phyir.##} nitya- miti na yujyate || sacedbhinnalakṡaṇatvāt | tena prthivyaptejovāyulakṡaṇamati- kramyātulyajātīya [##Tib. 74a. 1##] lakṡaṇā tatkāryotpattirapi na yujyate | lakṡaṇāntaramapi nopapadyata iti na yujyate || kaccidicchasi paramāṇubhya: sthūlaṃ dravyamabhinnalakṡaṇaṃ vā bhinnalakṡaṇaṃ vā | {10 ##Tib. first bhinna la^ then abhinna la^.##} [2] sacedabhinnalakṡaṇaṃ | nirviśiṡṭaṃ hetunā tathaiva nityaṃ | {11 ##MS nirvisisto and nityah.##} na cāsti hetuniyamo na @141 phalaniyama iti na yujyate || sacedabhinnalakṡaṇaṃ | tena kaccidicchasi vibhaktebhya: [3] paramāṇubhyo niṡpadyate saṃyuktebhyo vā | sacedvibhaktebhya: | tena sadā sarva- kāryotpattirna ca hetuniyamo na ca phalaniyama [4] iti na yujyate || sacetsaṃ- yuktebhya:{1 ##Tib- adds icchasi (hdod. na.) samyuktebhyah.##} | tena kaccidicchasi tasmādanatiricyamānavigrahamūrtti vā{2 ##So Tib. too (de. las).##} atiricya- mānavigrahamūrtti veti | {3 ##MS murtir va.##} sacedanatiricyamānavigrahamūrtti | {4 ##Here, too, Tib. adds icchasi (hdod). See note No. 1.##} [5] tanmūrttidravyā- niṡpannaṃ na mūrttyeva (?) | {5 ##tat^ murtyeva is the reading in the MS, but it is doubtful The Tib. text is also not clear. It runs as follows : rdzas. kyi. lus. las. grub. pa. ste / lus. de. nid. du. hgyur. bas. ma. run. no.##} sacedanatiricyamānavigrahamūrtti | tena paramāṇuniravaya- vatvādvibhāge’sati sthūlamapi dravyaṃ nitya [6] miti na yujyate | [39 kha] apūrvapara- māṇuprādurbhāve puna: paramāṇurnitya iti na yujyate || kaccidicchasi bījādivatparamāṇūnāṃ sthūladravyārambhakatvaṃ kumbhakārādi- vadveti | [7] sa cedvījādivat | tena bījavadanitya iti na yujyate | sa- cetkumbhakārādivat | tena cetana: paramāṇuriti na yujyate | sacenna [##Tib. 74b. 1##] bojādivanna kumbhakārādivat | tena{6 ##Here MS adds sa which is not appropriate nor is supported by Tib.##} drṡṭānto nopalabhyata iti na yujyate || kaccidicchasi sattva{7 ##Here it is in the sense of jiva as in Tib. (sems. can),##}naimittikī bāhyānāṃ bhāvānāmutpattirnaveti{8 ##MS bhavati for veti which is supported by Tib.##} | [2] sa- cetsattvanaimittikī | tena sthūlaṃ dravyaṃ sattvanaimittikaṃ | sūkṡmaṃ dravyaṃ tadāśrayaṃ na sattvanaimittikamiti na yujyate | kena tacchaktirvāryate | sacenna sattva- naimittikī{9 ##MS ^naimittikam, but see before where it is to be construed with utpatti.##} [3] tena niṡprayojano bāhyānāṃ bhāvānāṃ pradurbhāvo na yujyate || @142 iti skandhasattvānusmaraṇato’pi | ekena viṡayeṇa sarvavijñānasrota:pravrtti- to’pi | saṃjñā [4] vedanābhirvikāranirvikārato’pi pūrvāntakalpakānāmaparānta- kalpakānāṃ ca śāśvatavādo na yujyate || parīkṡāparīkṡaṇato{1 ##Here the sandhi is pariksa-apariksanatah (Tib. brtags. par- dan. ma. brtags. pa. dan).##}’pi sāmānyalakṡaṇato’pi mūla{2 ##For mula we have in Tib. rtsa. ba, but here the actual reading is ren, but what does it mean here (?) ##}lakṡaṇato’pi ārambha- to’pi mūla{3 ##In the Xylograph read gzi for bzi.##} [5] prayojanato’pi paramāṇunitya{4 ##MS anityavado’ pi ; Tib. has rdul. rtag. par. smra. literally suggesting rajonityavadah, but evidently rdul. rtag. pa. is to be taken here for rdul. phra. rab. (paramanu). or, rdul. phra. mo (anu).##} [tva]vādo’pi na yujyate | tasmā- deṡo’pi vādo’yogavihita: || apitu nityalakṡaṇaṃ vakṡyāmi | yatsarvadā nirvikāralakṡaṇaṃ | sarvathā nirvikāralakṡaṇaṃ | [6] svayaṃ nirvikāralakṡaṇaṃ | parato nirvikāralakṡaṇamajanma- vacca | idaṃ śāśvatalakṡaṇaṃ veditavyaṃ{5 ##Tib. marks here the end of the seventh section (bam. po. bdun. pa).##} || [pūrvakrtahetuvāda:] pūrvakrta [7] hetuvāda: katama: | yathāpīhaikatya: śramaṇo vā brāhmaṇo veti vistareṇa yathāsūtraṃ | {6 ##This view is held by the Jains. See below pa. 143, 1. 4 where a Nirgrantha is clearly mentioned.##} yatkiñcidayaṃ puruṡapudgala: pratisaṃvedayata iti du:kha{7 ##Tib. sdug. bsnal. las. Read here la for las.##}mityabhi | prāya: | pūrva [##Tib. 75a. 1##] krtahetukamiti pāpakahetukamityabhiprāya:{8 ##After it Tib. adds tatha hi (de. ltar.).##} | paurāṇā- nāṃ karmaṇāṃ tapasā vyantībhāvāditi drṡṭadharmikeṇa {9 ##For kasta Tib. lit. utkatopabhoga (drag. po spyod. pa).##}kaṡṭenetyabhiprāya: | [2] navānāṃ ca karmaṇāmakaraṇasamuddhātā{10 ##For samudghata Tib. lit. vipratisedha (dgag. go.). In the Xylograph just before it there is something more which is illegible. Here are four letters, the first and the last being chu and gyi res- pectively.##}dityakuśalānāmityabhiprāya: | evamāyatyāmanāsrava @143 iti | ekāntakuśalatā āyatyāmanāsrava ityucyate | [3] anāsravātkarmakṡaya iti pāpasyetyabhiprāya: | karmakṡayādda:khakṡaya iti pūrvakrtahetukasya ca drṡṭadharmaupa- kramikasya{1 ##Tib. tshe hdihi (drste dharme. lit. asmin kale) gnod. pa. las. byun. ba. las. bsams. paho.##} cetyabhiprāya: | du:kha[4]kṡayādda:khasyāntakriyā bhavatīti anyajanma- prābandhikasyetyabhiprāya: | tadyathā nirgranthā: || kena kāraṇenaivaṃdrṡṭirbhavatyevaṃvādī | āgamato yuktitaśca || [5] āgama: pūrvavat | yukti: katamā | yathāpīhaikatyastārkiko bhavatīti pūrvavat | drṡṭe dharme puruṡakārasya vyabhicāradarśanata: | tathā hi | sa paśyati loke [6] samyakprayogavatāmapi du:khamutpadyamānaṃ | mithyāprayogavatāmapi sukhamutpadya- mānaṃ | tasyaivaṃ bhavati sacetpuruṡakārahetukaṃ syāt | tadetadviparyayātsyāt | yasmāttanme tadviparyayādbhavati [7] tasmātpūrvahetukametaditi yenaivaṃ drṡṭirbhavatyevaṃ- vādī || sa idaṃ syādvacanīya: | kaccidicchasi yattaddrṡṭadharmaupakramikaṃ{2 ##MS ^dharmopa^##} [##Tib. 75b. 1##] du:khaṃ tatpūrvakrtahetukaṃ vā drṡṭadharmopakrama[40 ka]hetukaṃ veti | sacetpūrvakrtahetukaṃ | tena paurāṇānāṃ karmaṇāṃ tapasā vyantībhāvātpratyutpannānāṃ [2] vā karaṇasamuddhātā- devamāyatyāmanavasrava iti vistareṇa na yujyate | saceddaṡṭadharmopakramahetukaṃ | yatkiñcidayaṃ puruṡapudgala: pratisaṃvedayate sarvaṃ [3] tatpūrvakrtahetukamiti na yujyate ityaupakramikasya du:khasya pūrvakrtahetukatā{3 ##Here and in the following word MS ^hetukato^ for hetukata^ Tib. text after rgu. las. byun. ba. the sense of nid (-ta) is to be understood.##}pi puruṡakārahetukatāpi na yujyate | tasmādeṡo’pi{4 ##Tib. yan, it is omitted in the MS.##} vādo’yogavihita: || [4] api tvastyekāntena pūrvakrtahetukaṃ du:khaṃ | yathāpīhaikatya: svakarmādhi- patyenāpāyeṡu votpadyate nīceṡu vā krcchreṡu vā kuleṡu | asti [5] vyāmiśra- hetukaṃ du:khaṃ | tadyathā | rājānaṃ mithyā{5 ##Here according to Tib. the sense of mithya is `deceit’ (gyos. instrumental of gyo). Here in this and in the following sentence read bsten for brten in the Xylograph.##} sevato yanniṡphalahetukaṃ du:khaṃ | yathā @144 rājānaṃ sevata evaṃ vyavahāra{1 ##By this word the Tib. translator understands grhabhilasa (khyim. so).##}karmāntān kurvata: krṡi[6]karmāntān steyakarmā- ntān | parāpakāreṡu vā pravartamānasya | supuṇyasya samrdhyatyapuṇyasya viphalī- bhavati puruṡakāra: | ekāntena puruṡakārahetukaṃ | {2 ##Tib. adds after it apy asti (yan yod).##} tadyathā navamanyabhavā{3 ##Tib. srid. pa. MS looks to read bhava-.##}kṡepakaṃ karma | saddharma śrṇvato dharmānabhimukhamabhisambudhyata: īryāpathaṃ kalpayata: śilpa- karmasthānāni śikṡata: | ityevaṃ [##Tib. 76a. 1##] bhāgīyā: puruṡakārahetukā: || [īśvarādikartrvāda:] īśvarādikartrvāda: katama: | yathāpīhaikatya: śramaṇo vā brāhmaṇo veti vista- reṇa pūrvavat | yatkiñcidayaṃ puruṡapudgala: [2] pratisaṃvedayate sarvaṃ tadīśvaranirmāṇa- hetukaṃ vā puruṡāntaranirmāṇahetukaṃ vetyevamādi | tadyathā īśvarādiviṡaya- hetuvādina: | kena kāraṇenaivaṃ [3] drṡṭirbhavatyevaṃvādī | āgamato yuktitaśca | āgama: pūrvavat | yukti: katamā | yathāpīhaikatyastārkiko bhavatīti pūrvavat | hetau ca phale ca [4] kāmakārapravrttidarśanata: | tathā hi | sattvā hetukāle ca śubhe pravartsyāma ityakāmakā: pāpe’pi pravartante | phalakāle ca sugatau svargaloke deveṡūpapatsyāma: [5] ityapāyeṡūpapadyante | sukhamupabhokṡyāma iti du:khamevopa- bhuñjate | yenaiṡāmevaṃ bhavati asti sa kaścitkartā sraṡṭā [6] nirmātā pitrbhūto bhāvānāmīśvarastadanyo veti || sa idaṃ syādvacanīya: | uddānaṃ sāmarthyāsambhavādantarbhāvābhāvavirodhata: [7] saniṡprayojanatve{4 ##From this one is to understand both saprayojanatva and nis- prayojanatva as clear from Tib. dgos. pa. dan. mi. dgos. pa. med.##}’pi hetutve doṡasambhavāt || yattadīśvarasya nirmāṇasāmarthyaṃ tatkaccidicchasi karmayoga{5 ##MS yogena^. Here and in the following sentence according to Tib. tat refers to isvara.##}hetukaṃ vāhetukaṃ @145 veti | sacetkarmayogahetukaṃ [##Tib. 76b. 1##] tatkarmayogahetukaṃ jagaditi{1 ##Tib. des. na. dban. phyug. gi. las. dan. rnal. hbyor. gyi. rgyu. las. hgro. ba. bhyun. no. MS adds na here and in the following sentence before jagad which in not in Tib.##} na yujyate || sacedahetukaṃ | tena tadahetukaṃ{2 ##See the preceding note.##} jagaditi na yujyate || kaccidicchasi īśvaro jagatyanta{3 ##Tib. jagad for jagaty.##}rbhūto [2] ‘nantarbhūto veti | sacedantarbhūta: | jagatsamānadharmā jagatsrjatīti na yujyate || sacedanantarbhūta: | tena mukto jagatsrjatīti [3] na yujyate | [40 kha] kaccidicchasi saprayojanaṃ vā srjatyaprayojanaṃ veti | sacetsaprayo- janaṃ | tena tasminprayojane’nīśvaro jagadīśvara [4] iti na yujyate || sacenni- ṡprayojanaṃ | tena nāsti ca prayojanaṃ srjatīti ca na yujyate || kaccidicchasi īśvarahetuka: sargastadanyopādānahetuko veti | sace [5]- dīśvarahetuka eva | tena yadeśvarastadā sarga: | yadāsargastadeśvara itīśvara- hetuka: sarga iti na yujyate || sa ce[6]ttadanyopādānahetuka: | tena tadicchā- hetuko vā syādicchāṃ vā sthāpayitvā tadanyopādānahetuka: | sacettadicchā- hetuka: | sāpīcchā [7] kimīśvarahetukaiva tadanyopādānahetukā vā | sa- cedīśvarahetukaiva | yadeśvarastadecchā yadecchā [##Tib. 77a. 1##] tadeśvara iti nityaṃ sargeṇa bhavitavyaṃ | sa cedanyopādānahetukā | tacca{4 ##Here tat refers to upadana as in Tib. reading len. pa. yan.##} nopalabhyate | tatra{5 ##This too refers to upadana, Tib. reading len. pa. la.##} ca neśvaro jagadīśvara [2] iti na yujyate || iti sāmarthyato’pi | antarbhāvānantarbhāvato’pi | saprayojananiṡprayojana- to’pi | hetubhāvato’pi na yujyate | tasmādayogavihita eṡo’pi vāda: || {6 ##For similar grounds of Mimamsists see Kumarila’s sloka- varttika (sambandhaksepaparihara section).##} [hiṃsādharmavāda:] [3] hiṃsādharmavādva: katama: | yathāpīhekatya iti vistareṇa pūrvavat | {7 ##In the Xylograph the reading is snon for snam.##} yajñeṡu mantravidhipūrvaka: prāṇātipāta: | yaśca juhoti yaśca [4] hūyate ye ca tatsahāyā- @146 steṡāṃ sarveṡāṃ svargagamanāya bhavatīti | kena kāraṇenaivaṃdrṡṭirbhavatyevaṃvādī bhavatīti | {1 ##Tib. adds cet (zes. na) ; MS omits iti.##} utsaṃstha{2 ##Here the word utsamstha- as in the MS seems to be new. Tib. reads tshigs. las. hdus. par. smra. ba. yin. te. But it, too. does not help in giving the sense.##}vāda eṡa śaṭhaviṭhapito{3 ##For vithapitah. (from vi- stha) a Buddhist Sanskrit or Pali word. Tib. bsrgub. pa. meaning vihita.##} natu yukti[5]mabhisamīkṡya vyavasthā- pita: | kaliyuge pratyupasthite brāhmaṇai: paurāṇaṃ brāhmaṇadharmamatikramya māṃsaṃ bhakṡayitukāmairetatpratyupakalpitaṃ ||{4 ##See the Brahmana-dhanikasutta in the Suttanipata.##} apitu{5 ##Tib. tatra (de. la).##} sa idaṃ syādvacanīya: kaccidicchasi yo’sau mantravidhi: [6] sa dharma- svabhāvo vādharmasvabhāvo veti | saceddharmasvabhāva: | tenāntareṇāpi{6 ##Tib. omits api.##} prāṇāti- pātaṃ svamiṡṭaṃ{7 ##Tib. adds here phalam (hbras. bu).##} na nirvartayati{8 ##Tib. hgrub; MS nivartayati.##} | adharmadharmī karototi na yujyate || [7] saceda- dharmasvabhāva: | tena svayamaniṡṭaphalo dharmo’nyamaniṡṭaphalaṃ vyāvartayatīti na yujyate | evaṃ vyāvrtte ca puna: satyuttari vadet | [##Tib. 77b.##] tadyathā nāma viṡaṃ mantravidhiparigrhītaṃ na vinipātayati | tadvadihāpi mantravidhirdraṡṭavya iti || sa idaṃ syādvacanīya: | kaccidicchasi yathā mantra [2] vidhirbāhyaṃ viṡaṃ{9 ##MS bahyavisam; Tib. may suggest both. But after three lines there is bahyam visam.##} praśama- yati evamādhyātmikaṃ rāgadveṡamohaviṡamiti | sacettathaiva śamayati | sa ca praśamo na [3]kutracitkadācitkasyacittathopalabhyata iti na yujyate || sacenna praśamayati | tena yathā mantravidhirbāhyaṃ viṡaṃ praśamayati tathādharmamiti na yujyate || kaccidicchasi mantra[4]vidhi: sarvatrago’sarvatrago veti | sa cetsarvatraga: | iṡṭa: svajana ādito na hūyata iti na yujyate || atha sarvatraga: | tena śaktirasya vyabhicaratīti na yujyate || kaccidicchasi [5]mantravidhi [41 ka] rhetumeva vyāvartayituṃ samartha āhosvitphala- @147 mapi | sa ceddhetumeva | tena phalaśaktihīna iti na yujyate || sacetphala[6]mapi | tena paśurapi paśukāyaṃ hitvā devakāyaṃ grhṇātīti{1 ##Here the MS with two queries as noted in the following sentence quoted here does not give any satisfactory reading, nor do we get much help from Tib. The MS reads : pasva (?) yupam bhitva (?) devadyartham vigrhnatiti. In Tib. after tena there is a subor- dinate clause its equivalent being not in MS. giving simply an example. but it itself is not clear to the editor : des. na. hdod. dgur. sgyur. bahi. grugs (?) can. bzin. du. Then runs the Tib. text which is translated in the body : phyugs. kyan. phyugs. kyi. lus. spans. nas. lhahi. lus. hdzin. par. hgyur. bas.##} na yujyate || kaccidicchasi yo’sau mantrāṇāṃ praṇetā sa śakta:{2 ##Tib. nus ; MS saktah.##} [7] kāruṇiko vā | śakto’kāruṇiko veti | sacecchakta: kāruṇika: | tadāntareṇa prāṇātipātaṃ sarvaṃ lokaṃ svargaṃ nayatīti [##Tib. 78a. 1##] na yujyate || sacedaśakto’kāruṇika: | tena mantrastasya samrdhyatīti na yujyate || iti hi hetuto’pi drṡṭāntato vyabhicārato’pi phalaśakti[2]hānito’pi mantrapraṇetrto’pi na yujyate | tasmādeṡo [‘pi]{3 ##Tib. yan.##} vādo’yogavihita: || yacca na dharmāya kalpate tasya lakṡaṇaṃ vakṡyāmi | yatparavyābādhakaṃ{4 ##Tib. pha. rol. gsod. pahi ; MS punar avyabadhakam.##} karma na ca drṡṭaṃ [3] doṡapratikriyaṃ{5 ##In the Xylograph read gnen. po for gnan. po.##} tattāvanna dharmāya kalpate | yacca sarvapāṡaṇḍi[ke]ṡu siddhā{6 ##Tib. prasiddha (grags. pa) for siddha.##}niṡṭaphalaṃ | yacca sarvajñairekāṃśena bhāṡita{7 ##Tib. gsuns ; MS bhavitam.##}makuśalamiti [4] svayamanīpsitaṃ ca yat | kliṡṭena ca cetasā yatsamutthāpitaṃ | vidyādi{8 ##In Tib. adi is omitted. Here vidya is used according to Tib. (rig. snags), in the sense of a charm or a magic formula.##}maṅgalopetaṃ ca yat{9 ##Tib. adds here svayam nanagamoktam ca yat (ran. bzin. gyis. lun. du. ma. btsan. pa. gan. yin. pa.)##} tadapi na dharmāya bhavati || @148 [antānantikavāda:] [5] antānantikavāda: {1 ##See Digha Nikaya, I. pp 22 ff.##} katama: | tadyathāpīhaikatya: śramaṇo vā brāhmaṇo vā laukikadhyānasaṃniśrayeṇāntasaṃjñī{2 ##Tib. mthah. yod. par. hdu. ses. pa ; MS anantaka^.##} lokasya viharatyanantakasaṃjñī [6] ubhaya- saṃjñī nobhayasaṃjñī | yathāsūtrameva vistareṇa | evaṃdrṡṭirbhavatyevaṃvādī antavālloṃ^ko yāvannaivāntavān nānanta iti | [7] atra kāraṇa{3 ##Tib. adds here purvam (snar).##}muktarūpameva veditavyaṃ |{4 ##This punctuation is as in the MS, but according to Tib. the danda is to be put after pudgalas ca (hdir. yan. gtan. tshig. pa. dan / gan. zag. ni. snar. bstan. pahi. tshul. bzin. rigs. par. byaho //). But this cannot be construed. Somehow or other pudgala here may be connected with loka referred to above.##} pudgalaśca || tatrocchedaparyavasānato lokasyāntaṃ samanveṡamāṇo yadā saṃvarta [##Tib. 78b. 1##] kalpaṃ samanusmarati tadāntakasaṃjñī bhavati | yadā vivartakalpaṃ tadānantakasaṃjñī | deśavaipulyaparyavasānato vā puna: samanveṡamāṇo yadādho’vīce: [2] pareṇa nopa- labhate{5 ##MS labhyate ; Tib. lit. pasyati (mthon), so in the following sentence.##} | ūrdhvaṃ ca caturthadhyānātpareṇa nopalabhate | tiryak sarvatra pa[re]ṇopa{6 ##Tib. pha. rol. yan. Accordingly here is api for upa.##}- labhate | tadordhvamadhaścāntakasaṃjñī tiryaganantasaṃjñī | [3] tadvipakṡeṇa vā punarvyañjana- viśeṡābhiniveśo{7 ##Tib. mnon. par. zen. la.; MS ^pratinirdeso.##} na tvarthābhiniveśo (?) naivāntakasaṃjñī nāpyanantakasaṃjñī || sa idaṃ syādvacanīya: | [4] kimicchasi tata: saṃvartakalpādarvāgasti loka{8 ##Tib. hjig. rten. hbyun. ba.; MS caloka^##}- pravrttirnaveti | sacedasti | antavālloṃ^ka iti na yujyate || sacennāsti | tena loke{9 ##Tib. hjig. rten. na; MS aloka.##}sthito’ntaṃ loka{10 ##Tib. rjes. su.; MS lokasya na.##}syānusmaratīti [5] na yujyate || ityarvāgbhāvato’pi na yujyate | tasmādeṡo’pi vādo’yogavihita: || @149 [amarāvikṡepavāda:] amarāvikṡepavāda: katama: | yathāpīhaikatya: |...{1 ##Here is a lacuna in the MS of about two lines. In the MS here a few unconnected words or latters are however found giving no sense. (Tib. 78b. 6-79a. 1). The Tib. Text is not quite clear containing a few words which are illegible. For this theory see Digha Nikaya T. 24 and its commentary.##} [##Tib. 79a. 2##] mandamomuha eva | [tatra]{2 ##Tib. de la.##} prathamo mrṡāvād[bhayabhī]to{3 ##Tib. smra. bas. hjigs. shin. hdzom. pa. dan.##}’jñānabhayabhītaśca spaṡṭaṃ na vyākaroti na jānāmīti | dvitīya:{4 ##Tib. adds here drstibhayabhitah. (lta. bas. hjigs. shin. hdzom. pa. dan).##} [3]{5 ##MS adds suvisaradah. sva adhikha (?) (It appears for svadhi- gatavan asmiti-See below). It is not in Tib.##}paryanuyogabhayabhīto [41 kha] mrṡā{6 ##In Tib. mrsa is omitted.##}- vādabhayabhīti mithyā{7 ##In Tib. the order of these three adjectives is as mithya mrsa^ and paryanu.^ But see the next sentence in the text.##}drṡṭibhayabhīta:{8 ##In Tib. mithya is omitted.##} spaṡṭaṃ na vyākarotyadhigatavānasmīti | trtīyo [4] mithyādrṡṭibhayabhīta: paryanuyogabhayabhīta: spaṡṭaṃ na vyākarotya- hamadhigatavānasmīti{9 ##For aham adhi^ Tib. bdag. ni. nes. pa. ma. yin. no Zes., lit. na me niscaya iti or naham niscinomiti. For this the MS reads anir- mito’ (?) smiti.##} | te [5] ta [trā] {10 ##der.##}pyanyenānyaṃ pratisaṃ[ha]ranto{11 ##For apy anyenanyam pratisam [ha] ranto MS read prati- samrato. For the last word Tib. gzan. dan. gzau. du. rlu. skur. bar. byed. pas. It appears to suggest anyathanyatha vatapreranena. Somehow or other it is to be construed.##} vācā vikṡepamāpadyante | caturtha: paryanuyogabhayabhīta evaṃ sarveṇa sarva{12 ##Here in Tib. this phrase. sarvena sarvam is construed with akusalatvad not in MS before momuho’ smiti which follows.##}mabhyudayamārgo ni:śreyasamārga iti [6] vyañjanamātrakuśalo{13 ##Tib. omits kusalah.##}’pi spaṡṭaṃ na vyākaroti momuho’- smīti | sa parameva saṃprcchati | tadanuvidhānato vācā vikṡepamāpadyate | @150 teṡāṃ vādānāṃ kāraṇa [7] mapyuktarūpaṃ | pudgalo’pyuttaramapi yathāsūtrameva | yata eva bhītāstatra parā{1 ##For this Tib. sthitah (gnas). This shows that tatra parah means tannisthah.##} viharantīti | yatra punareṡāmevaṃ bhavati | evamāgate prati- vādini tatra śāṭhyena pratipattavyamiti | [##Tib. 79b. 1##] idamatra drṡṭigataṃ veditavyaṃ | tasmādeṡo’pi vādo’yogavihita: || [ahetukavāda:] ahetukavāda:{2 ##See Majjhima Nikaya, I. 408.##} katama: | so’pi dhyānasaṃniśrayeṇa tarkasaṃniśrayeṇa ca dvividho [2] yathāsūtrameva veditavya: | kena kāraṇena tarkasaṃniśrayeṇaivaṃ paśyatyahetuka{3 ##Tib. rgyu. med. pa. las ; MS sahetukam.##}- mutpanna ātmā lokaśca samāsena | anabhisandhipūrvakamādhyātmikabāhyānāṃ bhāvā- nāmaparimāṇaṃ vai [3] citryamupalabhya | hetūnāṃ caikadā vaicitryamupalabhya | akasmā- dekadā vāyavo vānti ekadā na vānti | akasmādekadā nadya: syandanti ekadā- na syandanti | akasmādeke vrkṡā: [4] puṡpanti phalanti ekadā na puṡpanti na phalantītyevamādi || sa evaṃ syādvacanīya: | kimabhāvaṃ vānusmarasyātmānaṃ vā | sacedabhāvaṃ | [5] abhāva[ma]saṃstutamaparicitaṃ samanusmarasi ceti na yujyate || sacedātmānaṃ | tenāhaṃ pūrvaṃ nābhūvaṃ paścātsamutpanna iti na yujyate || ityabhāvānusmaraṇatopyātmānusmaraṇatopyādhyātmikabāhyānāṃ bhāvānāṃ nirhetukavaicitryato’pi [##Tib. 80a. 1##] sahetukavaicitryato’pi na yujyate | tasmādeṡo’pi vādo’yogavihita: || [ucchedavāda:] ucchedavāda:{4 ##See Vinaya, I. 235 ; III. 2 ; Digha. I. 34. 55.##} katama: | yathāpīhaikatya: śramaṇo vā brāhmaṇo vaivaṃdrṡṭirbhavatyeyaṃ[2]- vādī yāvadātmārūpyaudārikaścāturmahābhūtikastiṡṭhati[42 ka] dhriyate yāpayati{5 ##Generally for it Tib. reads bzes. or gzes, but here it appears to read snod (not quite legible), it does not, however, give any sense.##} tāvatsaroga: sagaṇḍa: saśalya: [sajvara: sapari [3] tāpa:]{6 ##Tib. rims. dan. bcas. pa. yons. su. gdun. ba. dan. bcas. pa. yin. te /##} | yataścātmo- @151 cchidyate vinaśyati na bhavati paraṃ maraṇādiyatātmā samucchinno bhavati || evaṃ divya: kāmāvacaro divyo rūpāvacaro’rūpyākāśānantyā[4]yatanopago yāva- nnevasaṃjñānāsaṃjñāyatanopaga: | yathāsūtrameva vistara: | tadyathā saptocchedavādina: || kena kāraṇenaivaṃdrṡṭi[5]rbhavatyevaṃvādī | āgamato yuktitaśca | āgama: pūrvavat | yukti: katamā | yathāpīhaikatyastārkiko bhavati pūrvavat | tasyaivaṃ bhavati | sacedātmā [6] paraṃ maraṇātsyādakrtābhyāgamadoṡa: karmaṇāṃ bhavet | sacedātmā sarveṇa sarvaṃ{1 ##Tib. atyantam (gtan) for sarvena sarvam.##} na syāt | tenopabhogo’pi karmaphalānāṃ na bhavet | ubhayathāyujyamānatāṃ paśya[7]nnevaṃ drṡṭirbhavatyevaṃvādī ātmocchidyate vinaśyati na bhavati paraṃ maraṇāditi | tadyathā kapālāni bhinnānyapratisandhikāni bhavanti | aśmā vā bhinno’pratisandhiko bhavati | tadvadatrāpi nayo draṡṭavya: || [##Tib. 80b. 1##]sa idaṃ syādvacanīya: | kaccidicchasi skandhā vā samucchi- dyante | [ātmā vā samucchidyate] |{2 ##Tib. hon. te. bdag. chad. par. hgyur. bar. hdod.##} sacetskandhā: | tena skandhā anityā: [hetu] {3 ##Tib. rgyu. dan.##}phalaparamparā: [2]pravrttā: samucchidyante ceti na yujyate || sacedātmā [samucchidyate]{4 ##Tib. chad. par. hdod. na. ni. Thus here it adds iti icchasi.##} rūpyaudārikaścāturmahābhūtika: saroga: sagaṇḍa: saśalya: [sajvara: sapari[3]tāpo]{5 ##Tib. rims. dan. bcas. pa./yons. su. gdun. ba. dan. bcas. pa. dan/##} divya: kāmāvacaro divyo rūpāvacaro rūpyākāśānantyā- yatanopago yāvannaivasaṃjñānāsaṃjñāyatanopaga iti | [4] [evaṃ]{6 ##Tib. de. ltar.##} skandhasamucche- dato’pi na yujyate || tasmādeṡo’pi vādo’yogavihita: || [nāstikavāda:] nāstikavāda:{7 ##See Samyutta Nikaya. III. 73 ; Majjhima Nikaya, I. 403.##} katama: | yathāpīhaikatya: śramaṇo vā brāhmaṇo vaivaṃdrṡṭirbhavatyevaṃ- vādī | nāsti dattaṃ nāstīṡṭamiti [5] vistareṇa yāvanna loke’rhanniti{8 ##Tib. hjig. rten. na. dgra. bcom. pa. med. do. zes. bya. bahi. bar. du/ MS loko’ abhinna iti for loke’ rhann iti For the Nastika- vada See Digha Nikaya, I. 55; Sutrakrtangasutra. I. 1. 11, ff.##} | evaṃ drṡṭirbhavatyevaṃvādī | sarva sarvalakṡaṇena nāstīti || @152 kena kāraṇenaivaṃdrṡṭi[6]rbhavatyevaṃvādī | āgamato yuktitaśca | {1 ##Tib. adds here tatra (de. la.).##}āgama: pūrvavat | yukti: katamā | yathāpīhaikatyastārkiko bhavatīti pūrvavat | [sa]{2 ##Tib. de.##} laukikadhyānasaṃniśrayeṇa[7]krtsnamāyurekatyaṃ{3 ##After this Tib. has thog. thog. du. (read tu for du) the meaning of which is not quite clear.##} paśyati dāna- patiṃ{4 ##In the Xylograph the reading is sbyin. bdag. for sbyin. pa. dag.##} | paśyati cainaṃ cyutaṃ{5 ##Tib. adds mrtyu (hchi. ba.)##} kālagataṃ nīceṡu kuleṡu pratyājāyamānaṃ | [daridreṡu dīneṡu nirdhaneṡu]{6 ##Tib. reads dbul. po. dan/ bkren. pa. dan./ nor. med. pa. dag. tu.##} | tasyaivaṃ bhavati | [##Tib. 81a. 1##] nāsti dattaṃ | nāstīṡṭaṃ | nāsti hutaṃ | puna: paśyatyekatyaṃ{7 ##MS adds here susamapta not in Tib.##} sucaritacāriṇaṃ vā duścaritacāriṇaṃ vā | paśyati cainaṃ cyutaṃ kālagatamapāya[2]durgativinipāte narakeṡūpapadyamānaṃ | sugatau vā svargaloke deveṡūpapadyamānaṃ | tasyaivaṃ bhavati | nāsti sucaritaṃ | nāsti duścaritaṃ | nāsti sucarita[3]duścaritānāṃ karmaṇāṃ phalaṃ vipāka: || puna: paśyatyekatyaṃ kṡatriyaṃ brāhmaṇajātāvupapadyamānaṃ | vaiśyajātau śūdrajātau | brāhmaṇaṃ vā{8 ##MS adds ksatriyam va.##} kṡatriyajātau vaiśyajātau [4] śūdrajātau | evaṃ vaiśyaṃ śūdraṃ | tasyaivaṃ bhavati | nāstyayaṃ loka: paralokātkṡatriyādīnāṃ kṡatriyāditvāya | [5] nāsti paraloko’smāllokātkṡatriyādīnāṃ kṡatriyāditvāya | [42 kha] vītarāgaṃ puna: paśyatyadhobhūmāvupapadyamānaṃ | mātaraṃ vā puna: paśyati duhitrbhāvāyopa- padyamānāṃ | duhitaraṃ vā punarmātrbhāvāya | [6] pitaraṃ putrabhāvāya | putra- meva vā puna: pitrbhāvāya | tasya mātāpitraniyamaṃ drṡṭvā bhavati nāsti mātā | nāsti pitā | ekatyasya vā pudgalasyopapattiṃ samanveṡamāṇo na paśyati | [7] sa ca pudgalo’saṃjñikeṡu vopapanno bhavatyārūpyeṡu vā | parinirvrto vā | tasyaivaṃ bhavati | nāsti sattva upapāduka{9 ##Omitted in Tib.##}stadāyatanamaprajānata: @153 [##Tib. 81b. 1##] arhattvābhimāniko vā puna: svayamātmana: upapattiṃ paśyati cyavamāna: | tasyaivaṃ bhavati | na santi loke’rhanta iti vistareṇa | kena kāraṇenaivaṃdrṡṭirbhavatyevaṃvādī nāsti sarvaṃ sarvalakṡaṇeneti |{1 ##Tib. thams. cad. ni. mtshan. nid. thams. cad. kyis. med. do. The Xylograph is here very indistinct, MS with a query mark sarvatra ksane (?) meneti.##} [2] ye te tathāgata- bhāṡitā: sūtrāntā gambhīrā gambhīrābhāsā{2 ##Elsewhere we have gambhirabhasah.##} nirabhilapyadharmatāmārabhya | nānyathābhūtamaprajānata: | [3] ayoniśaśca{3 ##Tib. tshul. bzin. ma. yin. pas.; MS ayonis ca.##} dharmalakṡaṇaṃ vyavasthāpayato nāstidrṡṭi- rutpadyate | yenāsyaivaṃ bhavati nāsti sarvaṃ sarvalakṡaṇeneti || sa idaṃ syādvacanīya: | kaccidicchasi astyupapa [4] dya vedanīyaṃ karma [apara- paryāyavedanīyaṃ |]{4 ##Tib. lan. grans. gzan. la. myon. bar. hgyur. bahi. las. kyan. yod. pa. ham.##} āhosvitsarvamevopapadya vedanīyaṃ |{5 ##According to Tib. the word eva (kho. nar.) is to be put after vedaniyam.##} sa cedasti | tena nāsti dattaṃ nāstīṡṭaṃ | nāsti hutaṃ | [5] nāsti sucaritaṃ | nāsti duścaritaṃ | nāsti sucaritaduścaritakarmaṇāṃ phalavipāka:{6 ##MS adds iti not supported by Tib.##} | nāstyayaṃ loka: | na paraloka iti yujyate | sa ce[6]nnāstyaparaparyāyavedanīyaṃ | tena yo’pyanya: śubhāśubha- karmābhisaṃskāra: sa sakrdupapadya{7 ##MS adds here ca not in Tib.##} śubhāśubhakarmaṇāṃ vipākaṃ{8 ##Tib. rnams. kyi ; MS ^karmano.##} pratisaṃvedayata iti na yujyate || [7]kaccidicchasi yā{9 ##MS yo.##} yaṃ janayati mātā vā sā tasya na veti | yo yasya{10 ##In Tib. read gan. gi. for gan, gis.##} bījātsaṃbhavati pitā vā sa [tasya]{11 ##Tib. dehi; MS omits it.##} na veti | sacenmātā vā pitā vā | nāsti mātā | nāsti piteti na yujyate | sace [##Tib. 82a. 1##]nna mātā na @154 pitā{1 ##Tib. adds api (yan) after both mata and pita.##} tena janayati | tadbījācca sambhavati | sa ca mātā piteti na yujyate || yadā mātā pitā bhavati | tadā [na] duhitā na putra:{2 ##Tib. bu. mo. dan. bu. bo (?) dan. ma. yin. la.##} | yadā duhitā putro bhavati tadā na mātā na pitā{3 ##This is what we have in Tib. reading gan. gi. tshe. ma. dan. phar. gyur. pa. dehi. tshe. ni. bu. mo. dan. bu. bo (?). ma. yin. la./ gan. gi. tshe. bu. mo. dan. bu. bor(?). gyur. pa. dehi. tshe. ni. ma. dan. pha. ma. yin. no. // Here MS reads yada mata pita bhavati/ tada duhita na putrah / yada pita mata bhavati/ tada na duhita na putrah.##} | [2]kaccidicchasi asti tadāyatanaṃ{4 ##In Tib, for ayatana generally we have skye. mched, but here it reads gnas. sthana.##} yatropapadyamāna: sattvo na drśyate divyena cakṡuṡā nāsti veti{5 ##For va Tib. ham ; MS ca.##} | sacedasti | tena nāsti sattva upapāduka{6 ##For this word in Tib. we have generally brdsus. te. skye. ba.(or skye. pa.) but here Tib. omits the word brdsus.##} iti [3] na yujyate || sacennāsti | tena saṃjñāvairāgyaṃ rūpavairāgyaṃ traidhātukavairāgyama- poditaṃ bhavatīti na yujyate || kaccidicchasi astyarhattvābhimānī [4] na veti | sacedasti | na santi loke’rhanta iti na yujyate | sacennāsti | tena yo’pi kaści{7 ##Tib. omits kascit.##}dayoniśo vrtto{8 ##Tib. zugs. MS. prayuktah.##} viparītaṃ manyate so’pyarhanniti[5] na yujyate || sa idaṃ syādvacanīya: | kaccidicchasi [asti]{9 ##Tib. yod. pa. ham/ hon. te med. par. hdod. The three words parini^ parata^ and parika^ are put in the objective case, but owing to appropriateness they are given in the nominative case according to Tib.##} pariniṡpannalakṡaṇo dharma: paratantralakṡaṇa: parikalpitalakṡaṇo [nāsti vā] | {10 ##Tib. hon. te. med. par.##}sacedasti | tena{11 ##Tib. des. for ^asti/tena MS atri. na.##} sarvaṃ [6] @155 sarveṇa lakṡaṇena nāstīti na yujyate || sacennāsti | tena nāsti viparyāso nāsti saṃkleśo nāsti vyavadānamiti na yujyate || ityupapadyā[43 ka]paraparyāya[7]vedanīyato’pi avyabhicārato’pi upa- pattyāyatanasadbhāvato’pi abhimānasadbhāvato’pi tri{1 ##For Tib. tri. (gsum.) MS prakara.##}lakṡaṇato’pi na yujyate || tasmādeṡo’pi vādo’yogavihita: || [agravāda:] agra[##Tib. 82b. 1##] vāda: katama: | yathāpīhaikatya: śramaṇo vā brāhmaṇo vaivaṃdrṡṭirbhavatyevaṃvādī | brāhmaṇo’gro varṇo hīno’nyo varṇa: | brāhmaṇa: śuklo varṇa: | krṡṇo’nyo varṇa: | brāhmaṇā: śudhyante [2] nābrāhmaṇā: | brāhmaṇā brahmaṇa: putrā aurasā mukhato jātā brahmajā brahmanirgatā{2 ##Tib. -nirmitah. (sprul. paho) for nirgatah.##} brahmapārṡadā iti | [3] tadyathā kaliyugikā brāhmaṇā: | kena kāraṇenaivaṃdrṡṭirbhavatyevaṃvādī | āgamato yuktitaśca | āgama: pūrvavat | yukti: katamā | yathāpīhaikatyastārkiko bhava- tīti{3 ##Tib. zes. bya. ba; MS omits iti.##} [4] vistara: | jātibrāhmaṇānāṃ{4 ##Tib. bram. zehi. rigs. MS Brahmanam with a query mark.##} prakrtiśīlatāṃ copalabhya [lābha-]{5 ##Tib. rned. pa. dan.##} satkāratāṃ{6 ##MS reads here satkarakamatam with a query mark. There is nothing in Tib. for kamatam.##} copādāya || sa idaṃ syādvacanīya: | kaccidicchasi tadanyāneva varṇānmātr[5]jān yonisambhavān |{7 ##Tib. jarayujata (mnal. nas. byun. ba.) or jarayusambhutan, so also below for yoni-sambhutan.##} āhosvidbrāhmaṇavarṇamapi | sacedanyāneva | tena pratyakṡaṃ {8 ##Tib. mnon. sum. du. In MS it is compounded with the next word.##} yonijā [ta] tā{9 ##Tib. jarayujata (mnal. nas. skyes). In fact here ta is not in Tib. but it is found that sometimes it (nid) is to be supplied where it is actually not used, but wanted and sometimes it is to be ignored where it is not required at all.##} mātrsambhavatā brāhmaṇavarṇasyāpoditā bhavatīti [6] na yujyate || sacedbrāhmaṇavarṇo’pi [tādrśo bhavatīti]{10 ##Tib. de. lta. yin. na. ni.##} tena brāhmaṇā agro varṇo hīno’nyo @156 varṇa iti na yujyate || yathā yonijaṃ mātrsambhūtamevamakuśalakāriṇaṃ [7] kuśala- kāriṇaṃ ca kāyavāṅmanoduścaritakāriṇaṃ kāyavāṅmana:sucaritakāriṇaṃ drṡṭadhārmikamaniṡṭaphalaṃ pratyanubhavantamiṡṭaṃ vā puna: sāmparāyikaṃ | apāyeṡūpapadya- mānaṃ [##Tib. 83a. 1##] sugatau svargaloke deveṡūpapadyamānaṃ trayāṇāṃ vā sthānānāṃ sammukhībhāvāda {1 ##MS yo va savat (?)##}yato vā mātu: kukṡāvupapadyamānaṃ laukika[2]śilpasthāna-karma- sthānaṃ kuśalamakuśalaṃ vā rājānaṃ tadbhrtyaṃ{2 ##MS tadabhrttam (with a query mark after bhr. as well as a suggestion of –ma– for –bhr). Tib. dehi. tsal. zahm. but it is not clear to me.##} vā dakṡamutthanasampannaṃ{3 ##But Tib. sgrub. pa. byed. pa. sadhakam (?).##} vā rājasaṃgrāhyaṃ vā upasthānāyāsaṃgrāhyaṃ vā{4 ##Tib. not clear.##} vyādhidharmakaṃ vā [3] jarādharmakaṃ vā maraṇadharmakaṃ vā{5 ##MS adds here na va not in Tib.##} brāhmān vihārānbhāvayitvā brahmaloka upapadyamānaṃ vā bodhipakṡyadharmān bhāvayantaṃ vābhāvayantaṃ vā śrāvakabodhiṃ pratyeka[4] [buddha]{6 ##Tib. ran. sans. rgyas. kyi. byan. chub. dan/ MS pratye bodhim##}bobhimanuttarasamyak- sambodhimabhisambudhyamānaṃ vānabhisambudhyamānaṃ vā [tādrśaṃ ca]{7 ##Tib. yan. de. dan. hdraho. It is not quite clear. It appears that in order to make the sentence complete the verb icchasi is to be supplied here from above.##} | kaścidicchasi yonita eva yo viśiṡṭa:{8 ##Tib. adds aryah (hphags. pa.)##} sa vara [5] āhosvicchru tena śīlena vā puna: | sacedyonita eva | tena yajñe ya: śrutapradhāna: śīlapradhāna: sa pramāṇaṃ parigrāhya iti na yujyate || sace[6]cchru tena vā śīlena{9 ##Tib. thos. pa. ham. tshul. khrims. kyis. MS reads srutam. silam va.##} vā tena brāhmaṇā agro varṇo hīno’nyo varṇa iti na yujyate || iti yonito’pi karmato’pyupapattito’pi śilpakarmasthānato [7]'pyādhi- patyato’pi tatsamparigrahato’pi brāhmavihārato’pi bodhipakṡyabhāvanāto’boddhya- dhigamato’pi na yujyate || tasmādeṡo’pi vādo’yogavihita: || [śuddhivāda:] [##Tib. 83b. 1##] śuddhivāda: katama: | yathāpīhaikatya: śramaṇo vā brāhmaṇo @157 vaivaṃdrṡṭirbhavatyervavādī yataścātmā muktiṃ{1 ##Tib. hgral. ba. MS yuktih (suggesting yuktim with a query mark).##} cittavaśitāṃ cānuprāpto yoga- vaśitāṃ cānuprāpto divyai: pañcabhi: kāmaguṇai: samarpita: samanvaṅgībhūta: [2] krīḍati ramate paricārayati | sa drṡṭadharmanirvāṇaprāptiśuddhyā śuddho bhavati |{2 ##Tib. adds here iti (zes.bya. ba.).##} yataśca viviktaṃ kāmairviviktaṃ pāpakairakuśalairdharmai: [savitarkaṃ [3] savicāraṃ vivekajaṃ prītisukhaṃ [{3 ##Tib. rtog. pa. dan. bcas. pa. dpyod. pa. dan. bcas. pa. dben. pa. las. skyes. pahi. dgah. ba. dan. bde. ba. can./##}prathamaṃ dhyānamupasampadya viharati | yāvaccaturthaṃ dhyāna[43 kha] mupasampadya viharati | sa paramadrṡṭadharmanirvāṇaprāptiśuddhyā śuddho[4] bhavati | yathāpi tadevaṃ drṡṭirbhavatyevaṃvādī sarvapāpānya{4 ##For papani Tib. avaranani (sgrib. pa.).##}syā[pa]harati yo{5 ##Tib. adds here kascit (la. la.)##} nadyāṃ sundarikāyāṃ snāti | yathā sundarikāyāmevaṃ bāhudāyāṃ gayāyāṃ [5] sarasvatyāṃ nadyāṃ gaṅgāyāṃ |{6 ##Tib. adds tadrsyam ca (de. dan. hdraho). It adds further: ityevam drstir bhavatyevamvadi (zes. de. ltat. lta. zin. de. skad. smra. ba. lta. bu. ste.##} sa tatrodakasnānena{7 ##Tib. chus. khrus. byas. pas ; MS sna[na ma]trena.##} śuddhaṃ manyate || yathāpīhaikatya: kukkuravratena{8 ##For kukkura-and go–vrata, etc. see Majjhima N. i. 387 ; Digha N. iii. 6 ; AK iii 86. The following is taken from the last book : Kukkura-govratadini /adisabdena marga-vratadini grhyante/ nirgranthadinam/ adisabdena pandarabhiksvadinam grahanam/ ...brahmanadinam dandajinam/ pasupatanam jatabhasma/ parivra- jakanam tridandam [/ adisabdena kapalikadinam kapaladharanadi grhyante / tat samadanam silavratopadanam/ (a) In Mahavyutpatti (clxxix) we have Mahavratin (20) Mrgasrngavratin, (22) go^, (23) Mayura^ (25) Gosrnga^. (30) Pandarabhiksu, etc.##} śuddhiṃ manyate govratena{9 ##For kukkura-and go–vrata, etc. see Majjhima N. i. 387; Digha N. iii. 6 ; AK iii 86. The following is taken from the last book : Kukkura-govratadini /adisabdena marga-vratadini grhyante/ nirgranthadinam/ adisabdena pandarabhiksvadinam grahanam/ ...brahmanadinam dandajinam/ pasupatanam jatabhasma/ parivra- jakanam tridandam [/ adisabdena kapalikadinam kapaladharanadi grhyante / tat samadanam silavratopadanam/ (a) In Mahavyutpatti (clxxix) we have Mahavratin (20) Mrgasrngavratin, (22) go^, (23) Mayura^ (25) Gosrnga^. (30) Pandarabhiksu, etc.##} [6] nakula-(?){10 ##For this word Tib. clearly reads sre. mo. Skt. nakula ‘weasel’.##} vratena @158 nagnavratena bhasmavratena kaṡṭavratena{1 ##Tib. suggests ghora canda- or ugra (drag. po.) for kasta.##} niṡṭhāvratene{2 ##For nistha Tib. mthar. thug.##}tyevaṃbhāgīyairvra tasamādānai: [7] śuddhaṃ manyate | tadyathā drṡṭadharmanirvāṇavādina udakaśuddhyādivādinaśca || kena kāraṇena sa evaṃdrṡṭirbhavatyevaṃvādī | āgamato yuktitaśca | āgama: [##Tib. 84a. 1##] pūrvavat | yukti: katamā | yathāpīhaikatyastārkiko bhavatīti vistara: || sa sarvatra{3 ##Tib. thams. cad. du. MS sarva.##} īśitvavaśitvaprāpta:{4 ##Tib. suggests praptya (thob. nas.).##} kāmeśvaro bhavati yoge[2]śvara: | tacceśitvavaśitvaṃ yathābhūtaṃ na prajānāti | yathāpīhaikatya ātmanigraheṇātmana: pāpavimokṡaṃ paśyati krtāparādho vāparādhavimokṡaṃ || [3] sa idaṃ syādvacanīya: | kaccidicchasi yo’sau pañcabhi: kāmaguṇai: krīḍati{5 ##Both in MS and in Tib. ramati paricarayati as expected is omitted.##} sa kāmavītarāgo vāvītarāgo veti | sa cedvītarāga: krīḍati ramate paricārayatīti na yujyate | sa cedavītarāgo mukta: śuddha iti na yujyate || kaccidicchasi yo’sau caturthadhyānamupasampadya viharati sa sarva[5]vītarāgo vāsarva{6 ##Tib. omits sarva-.##}vītarāgo vā | sacet sarvavītarāga: yāvaccaturtha dhyānamupasampadya viharatīti na yujyate | [6] sacenna sarvavītarāga: | mukta: śuddha iti na yujyate || sa idaṃ syādvacanīya: | kimādhyātmikī{7 ##MS adhyatmika.##} vā śuddhirvāhyā veti | sacedā- dhyātmikī | [7] tena tīrtha{8 ##Tib. chu. dog. not in Sarat chandra’s Dictionary.##}snānena viśudhyata iti na yujyate | sacedvāhyā | tena tathaiva sarāga: sadveṡa: samoha: | bāhyaṃ mala[##Tib. 84b. 1##]mapakarṡaṇena{9 ##Tib. bsal. bas. ; MS apakarse.##} śudhyati || kaccidicchasi śucivastūpādānato vā śuddhimaśucivastūpādānato veti | sace[cchuci] vastūpādānata:{10 ##Tib. omits sacec^ natah. MS omits -suci.##} | tena [2] kukkurādayo’śucisammatā loka iti @159 tadupādānena śuddhi rna yujyate] sacedaśucivastūpādānata: | tena prakrtyā śuci [3] vastu śuddhaye saṃvartata iti na yujyate || kaccidicchasi sati kukkurādivratopādāne kāyaduścaritādimithyāprati- patti: śuddhaye saṃvartate kāyasucaritādisamyak[4]pratipattirveti | sa cenmithyāpratipatti: | tena mithyā ca pratipadyate śuddhyate ceti (44 ka) na yujyate | sa cetsamyakpratipatti: | tena kukkurādi[5] vratamapārthakamiti tena śuddhiriti na yujyate || iti vītarāgato’pi [avītarāgato’pi {1 ##Tib. hdod. chogs. dan. bral. ba. ma. yin. pa. dan.##}ādhyātmikabāhyato’pi aśuci- śucyupā[6]dānato’pi mithyāsamyakpratipattito’pi na yujyate || tasmādeṡo’pi vādo’yogavihita: || [kautukamaṅgalavāda:] kautukamaṅgalavāda: katama: | yathāpīhaikatya: śramaṇo brāhmaṇo vaivaṃ[7]drṡṭi- rbhavatyevaṃvādī ādityacandragrahatithivaiguṇyena manorathānāmasiddhi{2 ##Acc. Tib. literally manorathanam siddhir na bhavati.##}rbhavati | tadānuguṇyena ca manorathasiddhi: | sa [##Tib. 85a. 1##] tadarthaṃ cādityādipūjāṃ prakalpayati |{3 ##Tib. lit. karoti (byed).##} homajāpādarśa{4 ##Tib. illegible. If it is adarsa the Tib. word for it is expected to be me. lon., but the Tib. text does not appear to read so.##}pūrṇakumbhabilva[phala]{5 ##Tib. hbras. bu.##}śaṅkhādīn pratyupasthāpayati | tadyathā[2] gāṇitikā: | kena kāraṇenaivaṃdrṡṭirbhavatyevaṃvādī | āgamato yuktitaśca | āgama: pūrva- vat | yukti: katamā | yathāpīhaikatyastārkiko bhavatīti pūrvavat | sa [3] ca lābhī bhavati laukikānāṃ dhyānānāṃ | arhatsammataśca bhavati mahājanakāyasya{6 ##Tib. lit. kayena (tshogs. chen. pos.).##} | sa ātmana: sampattikāmai: samrddhikāmaistatra praśnaṃ prṡṭa: pratītyasamutpannāṃ [4] karmagatiṃ yathābhūtamaprajānnanyenādityacandragrahanakṡatratithisamudācāreṇa śubhā- śubhānāṃ karmaṇāṃ sattveṡu phalaṃ vi[5]pacyamānaṃ paśyati | tatkrtameva tatkāmānāṃ sattvānāṃ paridīpayati vyavasthāpayati || @160 sa idaṃ syādvacanīya: | kaccidicchasi | ādityacandragrahanakṡatratithi[6]- krtā vā sampattivipattirvā āhosvicchubhāśubha{1 ##Tib. adds –asubha- once more.##}karmakrteti | sa cedādi- tyādikrtā | tena puṇyakarmaṇāmapuṇyakarmaṇāṃ ca [7] yāvajjīvamanuvartanīyā sampattirvipattiśca saṃdrśyata iti na yujyate | sacecchubhāśubhakarmakrtā | tenā- dityādikrteti na yujyate || ityādityādi [##Tib. 85b. 1##] vihito’pi śubhāśubhavihito’pi na yujyate || tasmādeṡo’pi vādo’yogavihita: || itīme ṡoḍaśa paravādā {2 ##MS has here –dravya (with a mark of query).##}abhinirhārayā{3 ##For the word see Mahavyutpatti (ed. Sakaki) 593, 758.##} parīkṡyā{4 ##MS pariksya ; Tib. brtag. pahi. rigs. pa. Some of the words of this sentence could not be compared with their Tibetan equi- valents as the Xylograph here is very indistinct.##}yuktyopaparīkṡitā:{5 ##Tib. brtags. na.; MS pariksya.##} sarvathā na yujyante || [saṃkleśaprajñapti:] tatra saṃkleśaprajñaptivyavasthānaṃ katamat | tatribhi: saṃkleśairveditavyaṃ | te{6 ##MS tena (? ca) punah Tib. de. yan.##} puna: [katame]{7 ##Tib. gan. ze. na.##} | kleśasaṃkleśa: [3] karmasaṃkleśo janmasaṃkle{8 ##Tib. omits –artha-.##}śaśca | kleśa- saṃkleśa: katama: | uddānaṃ | svabhāvaśca prametedaśca hetvavasthāmukhairapi | gurutārthaviparyāsa:[4] paryāyo doṡa{9 ##Tib. dosopalambhah (nes. dmigs. so.). So below after adinava there is upalambhuh compounded with it.##} eva ca || kleśasaṃkleśasya svabhāvo [‘pi]{10 ##Tib. kyan.##} veditavya: pramedo’pi | heturapi avasthāpi | mukhamapi | adhimātratāpi | viparyāsasaṃgraho’pi | paryāyo’pi | ādīnavo{11 ##See note 4.##}[5] ‘pi veditavya: || @161 kleśānāṃ svabhāva: katama: | yo dharma utpadyamāna: svayaṃ cāpraśāntalakṡaṇa utpadyate | tasya cotpādapraśāntyaiva saṃskārasantati: pravartate | [6] ayaṃ kleśasya samasta: svabhāvo veditavya: || kleśānāṃ prabheda: katama: | syādekavidha: kleśasaṃkleśārthena | syāddvividho darśanaprahātavyo [7] bhāvaprahātavyaśca || syāttrividha: kāmapratisaṃyukto rūpaprati- saṃyukta ārūpyapratisaṃyuktaśca | syāccaturvidha: [44 kha] kāmapratisaṃyukto vyākrto’- [##Tib. 86a. 1##] vyākrtaśca | rūpapratisaṃyukto’vyākrta: | ārūpyapratisaṃyukto’vyā- krtaśca || syātpañcavidho du:khadarśanaprahātavya: samudaya[2]darśanaprahātavyo nirodhadarśanaprahātavyo mārgadarśanaprahātavyo bhāvanādarśanaprahātavyaśca || syātṡaḍ- vidho rāga: pratigho māno’vidyā drṡṭi[3]rvicikitsā ca || syātsaptavidha: saptānuśayā: kāmarāgānuśaya: pratighānuśayo bhavarāgānuśayo mānānu- śayo[4]’vidyānuśayo drṡṭyanuśayo vicikitsānuśayaśca || syādaṡṭavidho rāga: pratigho māno’vidyā vicikitsā drṡṭirdvau ca parāmarśau{1 ##Tib. rab. tu. ma. zi. ba. kho. na. ; MS ^prasantaiva.##}[5] || syānnavavidho nava saṃyojanāni | anunayasaṃyojanaṃ pratighasaṃyojanaṃ mānasaṃyojanamavidyāsaṃyojanaṃ drṡṭisaṃyojanaṃ [6] parāmarśasaṃyojanaṃ vicikitsāsaṃyojana mīrpyāsaṃyojanaṃ mātsarya- saṃyojanaṃ ca || syāddaśavidha: satkāyadrṡṭirantagrāhadrṡṭirmithyā[7] drṡṭiparā- marśa: śīlaparāmarśo rāga: pratigho māno’vidyā vicikitsā ca || syādaṡṭā- viṃśatyuttaraṃ kleśaśata [##Tib. 86b. 1##]meṡāmeva daśānāṃ kleśānāṃ dvādaśākāra- satyavipratipattivyavasthānata:{2 ##They are drstiparamarsa and silavrata.##} | dvādaśākāraṃ satyaṃ katamat | kāmāvacaraṃ du:khasatyaṃ samudaya[2]satyaṃ | rūpāvacaraṃ du:khasatyaṃ samudayasatyaṃ ārūpyāvacaraṃ du:khasatyaṃ || kāmāva- carādhipatita[3]tparijñāphalaṃ tatparijñā[pra]bhāvitaṃ{3 ##Tib. bden. pa. rnam. pa. bcu. gnis. la. log. par. bsgrub. par. gzog. pa. las.##} nirodhasatyaṃ mārgasatyaṃ | rūpāvacarādhipatitatparijñāphalaṃ tatparijñā[pra] {4 ##MS bhavitam.##}bhāvitaṃ nirodha[4]satyaṃ mārgasatyaṃ | ārūpyāvacarādhipatitatparijñāphalaṃ tatparijñāprabhāvitaṃ nirodha- satyaṃ mārgasatyaṃ || {5 ##rab. tu.##} @162 tatra kāmāva[5]care du:khasatye samudayasatye kāmāvacarādhipateye nirodhasatye mārgasatye sarve daśakleśā vipratipannā: | rūpā[6]vacare du:khasatye samudayasatye tadādhipateye nirodhasatye mārgasatye pratighavarjāsta eva daśa kleśā viprati[7]- pannā: | yathā rūpāvacara evamārūpyāvacare || kāmāvacarapratipakṡe bhāvanāyāṃ ṡaṭ kleśā vipratipannā mithyādrṡṭiṃ drṡṭi- parāmarśaṃ [##Tib. 87a. 1##] śīlavrataparāmarśaṃ vicikitsāṃ ca sthāpayitvā || rūpāvacarapratipakṡe bhāvanāyāṃ pañca kleśā vipratipannā ebhya eva ṡaḍbhya:[2] pratighaṃ sthāpayitvā || yathā rūpāvacarapratiprakṡa evamārūpyāvacarapratipakṡe | yathā vipratipannā evamāvaraṇaṃ{2 ##MS ^varanah.##} || tatra satkāya[3]drṡṭi: katamā | asatpuruṡasevāmāgamyāsaddharmaśravaṇamayo- niśo manaskāraṃ naisargikaṃ{3 ##Tib. ran. bzin. gyis ; MS naihsa^. and naissa below.##} vā puna: smrtisampramoṡaṃ pañcopādānaskandhā[4]- nātmano vātmīyato vā samanupaśyato yā nirdhāritā kliṡṭā prajñā || antagrāha{4 ##Tib. mthar. hdzin. par. MS antargra.##}drṡṭi: katamā | asatpuruṡa[45 ka]saṃsevāmāgamyāsaddharma[5] śravaṇama- yoniśo manaskāraṃ naisargikaṃ vā punasmrtisampramoṡaṃ pañcopādānaskandhānātmato grhītvā {5 ##Tib. bzun. she. MS. grhita.##}śāśvatato vocchedato vā samanupaśyato[6]yā nirdhāritā[‘nirdhā- ritā]{6 ##Tib. ma. brtags. MS omits it.##} vā kliṡṭā prajñā || mithyādrṡṭi: katamā | asatpuruṡasevāmāgamyāsaddharmaśravaṇamayoniśo[7] manaskāraṃ hetuṃ vāpavadata: phalaṃ vā kriyāṃ vā sadbhāvaṃ vastu nāśayato{7 ##For sadbhavam^ nasayatah MS with a query has sadbhava- stu nasayatah (?). Apparently this reading is defective. Tib. reads here yod. pahi. dnos. po. hjig. pa. dnos. po. la., but it is not quite clear to me, nor am I satisfied with the reading suggested above.##} yā nirdhāritaiva kliṡṭā prajñā || {1 ##Tib. adds here evam (de. bzin. du.).##} @163 drṡṭiparāmarśa: katama: | asatpuruṡa [##Tib. 87b. 1##]sevāmāgamyāsaddharma- śravaṇamayoniśo manaskāraṃ satkāyadrṡṭimantagrāhadrṡṭiṃ sāśrayāṃ sālambanāṃ sanidānāṃ [2] sahabhūsamprayogāṃ{1 ##Tib. lhan. cig. hbyun. ba. dan. mtshuns (Xylograph wrongly reading hbyun. ba. dan (tshungs) par MS samahetu samprayogam (?) See the next paragraph.##} paradrṡṭimupanidhāyāgrata: śreṡṭhato viśiṡṭata: paramataśca samanupaśyato yā nirdhāritaiva kliṡṭā prajñā || [3]śīlavrataparāmarśa: katama: | asatpuruṡasaṃsevāmāgamyāsaddharmaśravaṇama- yoniśo manaskāraṃ | yattāmeva drṡṭiṃ [4] taddrṡṭyanucaraṃ śīlaṃ vā vrataṃ vā sāśrayaṃ sālambanaṃ sanidānaṃ sasahabhūsamprayogaṃ śuddhito muktito nai[5]ryāṇikataśca samanu- paśyato yā nirdhāritaiva kliṡṭā prajñā || rāga: katama: | asatpuruṡasevāmāgamyāsaddharmaśravaṇamayoniśo[6]manaskāraṃ naisargikaṃ vā smrtisampramoṡaṃ bahirdhādhyātmaṃ vā nirdhārita{2 ##MS adds here va.##}miṡṭaviṡayādya- vasānaṃ || pratigha: katama: asatpuruṡasevāmāgamyāsaddharma[7] śravaṇamayoniśomanaskāraṃ naisargikaṃ vā smrtisampramoṡaṃ | yādhyātmaṃ bahirdhādhyātmaṃ vā nirdhārito’nirdhā- rito vāniṡṭaviṡayapratidhāta: | māna: [##Tib. 88a. 1##] katama: | asatpuruṡasevāmāgamyāsaddharmaśravaṇama- yoniśo manaskāraṃ | naisargikaṃ vā smrtisampramoṡamāgamya{3 ##Tib. brten. nas. This word in Tib. is found in all the preceding sentences in this connection.##} [2] yādhyātmaṃ [bahirdhā vā]{4 ##Tib. phyi. rol. gyi. ham. nang.##}nirdhāritā’nirdhāritā{5 ##MS ^rito in both the words.##} vā uccanīcatāyāṃ hīnapraṇītatāyāṃ ca [cittasya]{6 ##Tib. sems.##} unnati:{7 ##Tib. lit. yad unnatam. cittam (mtho. ba. sems. pa. gan. yin.).##} || avidyā katamā | asatpuruṡaṃ [3] smrtisampramoṡaṃ yajjñeye vastuni nirdhāritaṃ vānirdhāritaṃ vā kliṡṭamajñānaṃ || @164 [4] vicikitsā katamā | asatpuruṡaṃ manaskāraṃ yā jñeye{1 ##MS yaj##} vastu[ni]{2 ##Tib. dnos. po. la. See below.##} nirdhāritaiva{3 ##Tib. brtags. pa. la. kho. nahi; MS anirdharitaiva.##} [saṃśaya]{4 ##Tib. yid. gnis.##}mati:{5 ##For this word we expect in Tib. such words as blo. or blo. gros. but Xylograph appears to read bra. ba.##} | [5] kleśānāṃ hetu: katama: | ṡaḍ hetava: | āśrayato’pi kleśa utpadyate | ālambanato’pi saṃsargato’pi deśanato’pi abhyāsato’pi manasikārato’pi ||{6 ##So below manasikara for manaskara as before.##} tatrāśraya [to]{7 ##MS tatrasrayah katamah not supported by Tib.##} [6]yo’nuśayādutpadyate{8 ##Tib. bag. la. nal. ba. las. skye. ba. gan. yin. paho. ; MS yo ‘nusaya utpadyate.##} | tatrālambanato ya: kleśasthānīye viṡaya ābhāsagata:{9 ##MS abhasagate. for gate. Tib. would suggest -bhatah (gyur. pa.). It is not clear.##} | tatra saṃsargato yo’satpuruṡāṇāmanuśikṡamāṇasya | tatra deśanato [45 kha] [7] yo’saddharmaśravaṇata: | tatrābhyāsato ya: pūrvasaṃstavabalā- dhānata: |{10 ##Tib. –balotpaditah or balajanitah (stobs. bskyed).##} tatra manasikārato yo’yoniśo manasi kurvata utpadyate{11 ##In this paragraph the reading according to Tib. should be asrayah, alambanam, samsargah, etc. put in the nominative case and not in the ablative case as in the MS. The case is exactly the same with the readings below : Tib. 89a. 2##} || kati kleśā [##Tib. 88b. 1##] vasthā: | samāsata: sapta | anuśayāvasthā paryavasthānāvasthā parikalpitāvasthā sahajāvasthā [2] mrdvavasthā madhyāvasthādhi- mātrāvasthā || tatra dvābhyāṃ kāraṇābhyāṃ kleśānuśayo’nuśete | bījānubandhatastadadhipati- vastutaśca ||{12 ##For tada^ tasca^ Tib. dehi bdag. pohi. dno(?)s. pos. so. MS tadhimatimastu (?) gatisamstutisca.##} [3] katibhirmukhai: kleśa: [saṃ] {13 ##Tib. kun. nas.##}kleśayati | samāsato dvāmyāṃ | paryavasthānamukhe- nānuśayamukhena ca | @165 kathaṃ paryavasthānamukhena | [pañcami: prakārai: |]{1 ##Tib. rnam. pa. lnas.##} [4] [a]praśānta{2 ##Tib. rab. tu. ma. zi. bar. gnas. pa. dan.##}vihārata: kuśalāntarāyata: | āpāyikaduścaritasamutthāpanato drṡṭadhārmika jātipari- grahato jātyādidu:khanirvartanataśca{3 ##Tib. hgrub. pas. so. MS nivartta^ for nirvartta^.##} || [5]kathamanuśayamukhena saṃkleśayati | paryavasthānasanniśraya{4 ##Tib. rten.##}dānato jātyādi- du:khanirvartanataśca || api khalu saptabhirmukhai: sarvakleśā darśana[6]bhāvanā{5 ##Acc. to Tib. the compound here is of darsana and bhavana.##}vibandhakarā āvaraṇa- bhūtā veditavyā: | tadyathā mithyāvagamanata: anavagamanata: avagamānavagamanata:{6 ##Tib. rtogs. pa. yan. ma. yin. ma. rtogs. pa. yan. ma. yin. pa. dan. This suggests nanavagama nanavagamanatah.##} mithyāvagama{7 ##Tib. adds here mithya again reading the word thus : log. par. rtogs. pas. log. par. sgrub. pa. dan. It suggests mithyavaga- mana mithyapratipatti (tah).##}pratipattita: tannidānapadasthānata:{8 ##For sthana Tib. has here rten. generally in the sense of asraya.##} taduttrāsasaṃ{9 ##Tib. omits sam.##}jananata: nisarga- samudācārataśca || kathaṃ kleśo’dhimātralakṡaṇastīvralakṡaṇo guruka[##Tib. 89a. 1##]lakṡaṇo veditavya: | samāsata: ṡaḍvidhākārairāpattita upapattita:{10 ##In such cases upapatti is nothing but utpatti.##} santānato vastuta:{11 ##Acc. to Tib. in the sense of adhara (gzi.)##} {12 ##MS adds here ku- before karma- not supported either by Tib. or by the following paragraph.##}karmasamutthānata: paryantataśca | tatrāpattito yena kleśaparyavasthānena [2] niravaśeṡāmāpattimāpadyate | tatropapattito ya: kāmāvacara āpāyiko vā | tatra santānato yo rāgādi- caritānāṃ paripakvendriyāṇāṃ yūnā[3]maparinirvāṇakadharmāṇāṃ ca | tatra vastuto @166 yo gurukṡetrālambanato guṇakṡetrālambanato’gamya{1 ##Tib. lit apravesya. (hjug. par. bya. ma. yin. pahi). [for agamya-. MS agamya.##}kṡetrālambanataśca | [4] tatra karma- samutthānato yena kleśaparyavasthānenābhibhūta: paryāpta: kāyavākkarma samutthāpayati | tatra paryantato[5] ya: svabhāvenaivādhimātraprakārasaṃgrhīta: | tatra prathamato mrdunā pratipakṡeṇa prahīyate | [viparyāsa:] sapteme viparyāsā: | tadyathā | saṃjñāviparyāso drṡṭiviparyāsaścittavipa- ryāso{2 ##MS reads it before drsti^ but Tib. and the following order do not support it.##}’nitye’nityamiti vipa[6]ryāso du:khe sukhamitiviparyāso’śucau śucīti viparyāso’nātmanyātmetiviparyāsa: | saṃjñāviparyāsa: katama: | yo’nitye nityamiti [7] du:khe sukhamiti aśucau śucīti anātmanyātmeti saṃjñāparikalpa: || drṡṭiviparyāsa: katama: | ya{3 ##MS yat for yas. So in the next sentence.##}statraiva tathā saṃjñāparikalpite [##Tib. 89b. 1##] kṡāntī rucirvyavasthāpanābhiniveśa: || cittaviparyāsa: katama: | yastatraiva tathābhiniviṡṭe rāgādisaṃkleśa: || [2] tatra kleśāstribhirākārairveditavyā: | asti kleśo viparyāsamūla: | asti viparyāsa: | asti viparyāsaniṡyanda: || [46 ka] tatra viparyāsamūlamavidyā | [3] viparyāsa[46 kha]niṡyanda: satkāya- drṡṭirantagrāhakadrṡṭerekadeśo drṡṭiparāmarśa: śīlavrataparāmarśo rāgaśca | viparyāsa- niṡyando mithyā[4] drṡṭirantagrāhadrṡṭerekadeśa: pratigho māno vicikitsā ca || tatra satkāyadrṡṭiranātmanyātmeti viparyāsa: | antagrāhadrṡṭerekadeśo’nitye [5] nityamiti viparyāsa: | drṡṭiparāmarśo’śucau śucīti parāmarśa: | śīlavrata- parāmarśo du:khe sukhamiti viparyāsa: rāga[6] ubhayathā apyaśucau śucīti viparyāsa: | api du:khe sukhamiti viparyāsa: || [paryāya:] kleśānāṃ paryāya: katama: | bahava: paryāyā: | tadyathā | saṃyojanāni @167 bandhanānyanuśayā upakleśā: paryavasthānāni{1 ##In Tib. first paryava^ then upakle^ ; and paryapasthanani (kun. nas. dkris. pa. rnams.) for paryavasthanani.^ Acc. to Tib. the literal sense of paryavasthana is standing round’ which signifies ‘ hindrance’.##} oghā upādānā[ni]{2 ##Tib. ne. bar. len. pa. rnams. As regards the gender the MS. in this and the following two paragraphs in this connection is very indifferent putting the same word in some cases in the masculine gender and in others in the neuter gender.##}granthā nīvaraṇāni{3 ##MS throughout in this connection nivara^.##} [##Tib. 90a. 1##] khilā malā nighrā[:]{4 ##Tib. sdig. pa. rnams. It is in fact in sense ogha.##} śalyā[ni] kiñcanā{5 ##So in the following paragraphs. Tib. suggests nothing of the kind reading simply yons. hdzin ‘parigraha’. Cf. upadhi-parigraha- karakatvat in the next paragraph.##}(?) mūlā[ni]duścaritānyāsravā{6 ##MS adds ca between duscaritani and asravah.##} vighātā: pari[2]dāhā upāyāsā raṇā{7 ##Tib. hthab. pa. rnams, but genruntly for rana we have non. mons.##} agnayo- jvarā vanasthā{8 ##For this word the MS throughout has vanasah, while in the corresponding sentence in Tib. we have nags. sbyor. rnams. suggesting vanayogah. The word vana in Buddhism is sometime for trsna ‘lust’.##} vinibandhāścetyevaṃbhāgīyā: kleśaparyāyā: || tatra du:kha[3]saṃyojanātsaṃyojanāni | kuśalacaryāyāmakāma{9 ##Tib. suggests sakala (dgur) before kama.##}kāritdhā- dbandhanāni | sarvalaukikotkarṡabījānugamya{10 ##For bijanugamatvat Tib. bijavattvat (sa. ban. dan. ldan. pas.)##}tvādanuśayā: | viparyāsai [4] ścittopakleśakatvādupakleśā: | abhīkṡṇaṃ samudācāritvā{11 ##The Tib. phrase here kun. tu. hbyum. bas. can hardly be taken for samudacaritvat it may mean samudbhavat.##}tparyavasthānāni | @168 durgādhatvādanusroto{1 ##In Tib. anusrotah is generally hbab. phyogs. su., but here we have rgyun. phyogs. su.##} mahāritvā (?) {2 ##This is as reads the MS. It is very difficult to make out any sense from it. nor does the Tib. help much reading rgyan. phyogs. su. khyad. pas. byed. pas. na. This for maharitvat may suggest vise- sakaritvad.##}cca [5] oghā: | mithyāpratipattyupāyavāt- dyogā: | ātmabhāvaprabandhopādāyakatvādupādānāni | durmocakatvād granthā: | tattvārthā{3 ##Tib. de. kho. nahi. don. MS tathatvartha^.##}vacchādakatvā [6]nnīvaraṇāni | kuśalapuṡpā{4 ##In Tib. read me. tog. for le. log.##}kṡetrabhūtatvātkhilā: | svabhāvasaṃkliṡṭatvānmalā: | nityaghātatvānnighā:{5 ##MS singular number, Tib. plural.##} | apraśāntalakṡaṇatvā[7] ddūrāntargatatvācca{6 ##Tib. lit. durangamatvat (rin. du. son. bas.)##} śalyāni{7 ##MS salyah##} upadhiparigrahakārakatvātkiñcanā: (?){8 ##See above. See the preceding paragraph with note.##} | akuśalā- śrayabhūtatvānmūlāni | mithyāpratipattisvabhāvatvādduścaritāni | citta [##Tib. 90b. 1##] vikṡepakatvādāsravā: | bhogairatrptikārakatvādvighātā: | icchāvighāta- kārakatvātparidāhā: | vipattyāhārakatvādupāyāsā: | kalahabhaṇḍana[2] vigrahavivādahetubhūtatvād raṇā: | upacitopacitasya kuśalamūla{9 ##Tib. omits –phala.##}phalendhanasya dāhakatvādagnaya: | mahāvyādhibhūtatvājjvarā: | vicitrābhāva[3]vrkṡasaṃsādha- katvā{10 ##Tib. sgrub. par. byed. pa. na; MS samharakatvat.##}dvanathā: | kāmaguṇasaktikatvāllokottaradharmapratyantarāyakatvādvinibandhā: | ete sarvakleśānāṃ paryāyā: | [4] prādhānyāttu bhagavatā tasmiṃstasmiṃnsparyāye te [te]{11 ##Tib. de. dan. da. dag.##} kleśā: sthāpitā: || saṃyojanānīti nava saṃyojanāni | anunayasaṃyojanaṃ{12 ##MS samyojana for^ ^samyojanam vi^.##} vistareṇa pūrvavat || bandhanānīti[5] trīṇi bandhanāni rāgadveṡamohā: || @169 anuśayā iti saptānuśayā: | kāmarāgānuśayo vistareṇa pūrvavat || upa[6]kleśā iti traya upakleśā rāgadveṡamohā: || {1 ##See A K. V. 34##}paryavasthānānītyaṡṭau paryavasthānāni | āhrīkyamanapatrāpyaṃ styāna[7]middha- mauddhatyaṃ kaukrtyamīrṡyā mātsaryaṃ || oghā iti catvāra oghā: kāmaugho bhavaugho drṡṭyogho’vidyaugha: || yathaughā evaṃ [##Tib. 91a. 1##] yogā: || upādānānīti catvāryupādānāni | (46 kha) kāmopādānaṃ drṡṭyupādānaṃ śīlavratopādānaṃ [2] [ātmavādopādānaṃ]{2 ##It is omitted in MS and the Tib. is extremely illegible. Katha- vatthu, XV. 2; Vibhanga, 145; Nettipakarana, 41; Samyutta, ii. 3; Digha, ii. 58; Majjhima, i. 66; AK iii. 86, v. 76.##} || granthā iti catvāro granthā: | abhidhyākāyagrantho vyāpādaśīlavrata- parāmarśa[3] {3 ##MS ^marseti, Tib. before satya (bden) appears to read hdi. ni. not clear ; if it is really so, it suggests idam, idam satyabhi^.##}satyābhiniveśakāyagranthā: || nīvaraṇānīti pañca nīvaraṇāni | kāmacchandanīvaraṇaṃ | vyāpādastyāna- middhauddhatyakaukrtyavicikitsānīvaraṇāni{4 ##MS sing. number.##} || khilānīti [4] trīṇi khilāni rāgadveṡamohā: || yathā khilānyevaṃ malā nighā[ni] śalyā[ni] kiñcana {5 ##For these words see the Dictionary of the P. T. S.##}duścaritāni ca || [5]mūlānīti trīṇi mūlāni | lobho’kuśalamūlaṃ | dveṡo moho’kuśalamūlaṃ || āsravā iti traya āsravā: | kāmāsravo bhavāsravo’vidyāsrava: || vighātā iti trayo vighātā rāgadveṡamohā: || [6]yathā vighātā{6 ##For the five vinibandhas of citta see Digha, iii, 238 ; Majhima. i. 103.##} evaṃ paridāhā upāyāsā raṇā agnayo [7] jvarā vanathā: | vinibandhā iti pañca vinibandhā kāyāpekṡā kāmāpekṡā {7 ##The text is not clear here.##}saṃsrṡṭavihāritā ānulomikakathāvaikalyaṃ alpāvara{8 ##MS singular number.##} [##Tib. 91b. 1##] mātrasantuṡṭiśca ||{9 ##The word avara in the MS could not be ascertained from Tib. as it is very illegible here.##} @170 kleśānāmādīnava: katama: | anekākāra ādīnavo veditavya: | tadyathā kleśa utpadyamāna ādita eva cittaṃ saṃkleśayati ālambane[2] viparyāsaṃ karoti | naiṡyandikīṃ saṃskārasantatiṃ pravartayati | ātmavyābādhāya saṃvartate |{1 ##Tib. generally bhavati (hgyur. ba.).##} paravyābādhāya ubhayavyābādhāya | drṡṭadharmikamavadyaṃ prasavati sāmparāyikaṃ{2 ##Acc. to Tib. ca ubhayam is to be added here (dan. gnis. ga.). After this MS adds here drstadharmasamparayikam not in Tib.##} [3] tajjaṃ caitasikaṃ du:khadaurmanasyaṃ{3 ##Acc. to Tib. it means duhkham and daurmanasyam as there is put between them ca (dan).##} pratisaṃvedayate | janmādikaṃ du:khaṃ nirvartayati | nirvāṇāddūrīkaroti | [4] santatiṃ{4 ##Not in Tib.##} kuśalebhyo dharmebhya: parihāpayati | bhoga- jyāniṃ nigacchati | maṅgu{5 ##Certainly it is for the Vedic and Pali manku, the former meaning ‘vacillating’ and the latter ‘staggering’ ‘confused’.##}ranudagro’viśārada: parṡadamupasaṃkrāmati | digvidikṡu[5] pāpako’varṇakīrttiśloko niścarati | garhyo bhavati satāṃ | vipratisārī kālaṃ karoti | kāyasya ca bhedādapāyadurgati[6]vinipātanarakeṡūpapadyate svakaṃ cārthaṃ nāpnoti || [karmasaṃkleśa:] karmasaṃkleśa: katama: | uddānaṃ | svabhāvaśca pramedaśca hetvavasthāmukhairapi | gurutātha viparyāsa: paryāyo doṡa eva ca || [7] karmaṇāṃ svabhāvo’pi veditavya: prabhedo’pi heturappavasthāpi mukhamapyadhi- mātratāpi viparyāso’pi paryāyopyādīnavo{6 ##Acc. to Tib. with upalambhah (dmigs) compounded with it as a second member.##}’pi veditavya: || karmasvabhāva: katama: | [##Tib. 92a. 1##] yo dharma utpadyamāno abhisaṃskāra- lakṡaṇaścotpadyate tasya cotpādātkāyābhisaṃskāro vāgabhisaṃskārastaduttarakālaṃ pravartate | ayamucyate karma[2]svabhāva: || karmaprabheda: katama: | dvābhyāmākārābhyāṃ draṡṭavya: | pudgalalakṡaṇaprabhedata: | dharma{7 ##Tib. chos. See below. MS karma.##}lakṡaṇaprabhedataśca | te punarakuśalā: kuśalāśca daśa karmapathā: | @171 prāṇāti[3]pāta: prāṇātipātaviratiśca | adattādānamadattādānaviratiśca | kāmamithyācāra: kāmamithyācāraviratiśca | mrṡāvādo mrṡāvādaviratiśca | paiśunyaṃ [4] paiśunyaviratiśca | pāruṡyaṃ pāruṡyaviratiśca | saṃbhinnapralāpa: saṃbhinnapralāpaviratiśca | abhidhyābhidhyāviratiśca | vyāpādo vyāpāda- viratiśca | mithyā[5]drṡṭirmithyādrṡṭiviratiśca || [47 ka] tatra pudgalalakṡaṇavyavasthānaṃ yathoktaṃ yathā prāṇātipātika: khalu bhavati{1 ##While Tib. always adds iti (zes. or zes. bya. ba) MS omits it in all such cases here and below.##} vistareṇa yathāsūtraṃ [tatra]{2 ##Tib. de. la.##} prāṇātipātika: khalu bhavatī[6]tyuddeśapadamidaṃ | raudro{3 ##Tib. adds iti (zes. bya. ba).##} vadhahiṃsā{4 ##Tib. vihimsa (rnam. par. htshe. bahi).##}cittapratyupasthānāt | rudhirapāṇi{5 ##Tib. adds iti (zes bya. ba.)##}stadvadhasampādanātkāyavikārā- patte: | hataprahata{6 ##Tib. bsad. pa. dan. gsod. pa.##}niviṡṭo{7 ##Tib. adds iti (zes. bya. ba.)##} [7] jīvitād vyavaropyāṅgaśo vibhajyājīvakalpanāt | {8 ##Tib. adds iti (zes. bya. ba.)##}alajjātmano’vadyotpādanāt{9 ##Tib. kha. na. mtho. ba. bskyed. pahi. phyir. MS ‘vadyapra- savam upadaya.##} | akrpāpanna:{10 ##Tib. adds iti (zes. bya. ba). MS atrapapanna for akrpapanna.##} pareṡāmaniṡṭopa[##Tib. 92b. 1##]- saṃhāramupādāya ||{11 ##For upasamharam upadaya Tib. sampadanat (bsgrub. pahi- phyir)##} santi nirgranthā nāma pravrajitā: | ta evamāhu: | yojanaśatasyārvāgye prāṇinastebhya:{12 ##Acc. to Tib. tebhyah (de. dag. gyi. phyir.) is to be taken in the fourth case-ending in the sense of ‘for them’.##} saṃvrtā vā bhavantyasaṃvrtā veti |{13 ##Tib. bsdams. pa. mi. bsdams. pa. yin. zes. Here va is omitted. MS samvrta va bhavaty asamvrta veti.##} tatpratipakṡeṇa sarvasattveṡvi- @172 tyāhu: |{1 ##So the Tib. gnen. por. sems. can. thams. cad. la. zes. gsuns. MS aha for ahuh.##} ta eva puna[2]revamāhuryathā vrkṡādayo bāhyabhāvā: prāṇibhūtā iti | tatpratipakṡeṇāhu:{2 ##MS aha for ahuh##}prāṇibhūteṡviti | iti{3 ##Tib. lit. evam (de. ltar. na.).##} [3] satpuṇyaviratiprati- pakṡaśca khyāpito bhavati asatpuṇyaviratipra{4 ##In the Xylograph read spon. ba. for sprod. pa.##}tipakṡaśca khyāpito bhavati ||{5 ##The meaning of this paragraph is obscure to me.##} ebhiryathānirdiṡṭai: padairabhisaṃskāravadha:{6 ##Acc. to Tib. this compound word is to be explained as abhi- samskarena vadah (mnon. par. hdu. byed. pas. gsod. pa.) MS vacah for ^vadah.##} paridīpito’ntata:{7 ##Here MS adds kutra of which there is nothing in Tib.##} pipīla- kamapi prāṇinamupādāya | tena padena[4]#parihāra{8 ##? Tib. bsrun. bar. dkah. ba. lit. meaning krcchra-raksana.##}vadha:{9 ##Tib. gsod. ; MS vacah.##} paridīpito bhavati || prāṇātipātādaprativirato bhavatīti | sati pratyaye vyutthānāvakāśa: pari- dīpito {10 ##So Tib. MS parikirttito.##}yāvadaviratastāvat prāṇātipātika iti [5]samāsārtha: || puna: sarvairebhi: padai: prāṇātipātikaṃ liṅgaṃ prāṇātipātakriyā prāṇātipāta- nidānaṃ prāṇātipātavastukriyāprabhedaśca paridīpito bhavati || apara: samāsārtha: | [6] prāṇātipātaṃ kurvanyathābhūto bhavati | yathā ca prāṇinaṃ ghātayati | yacca prāṇinaṃ ghātayata: prāṇātipātikatvamasya bhavati tadetatparidīpitamiti | prāṇātipātikapudgalalakṡaṇaṃ caitatparidīpitaṃ [7] na prāṇātipātalakṡaṇaṃ || adattādāyika: khalu bhavatītyuddeśapadaṃ | apareṡāmiti paraparigrhītaṃ dhanadhānyādi vastu{11 ##MS adds here grama-nagaram ceti not in Tib.##} | tadeva yadgrāme [##Tib. 93a. 1##] sthāpitaṃ sañcāritaṃ vāraṇyagataṃ {12 ##Tib. dgon. pa. na. yod. pa. MS aranyagatam.##}veti | yadaraṇye jātaṃ vā saṃkṡiptaṃ vā sañcāritaṃ vā tadeva steyasaṃkhyāta- miti | [47 kha] yadadattamatyakta[2]mamuktamādadānīti svīkaroti | adattādāyī{13 ##Tib. adds iti (zes. bya. ba.).##} @173 kadācidupa{1 ##Xylograph illegible. hence it could not be ascertained.##}karaṇavaikalyena svīkaraṇata:{2 ##Tib. simply svikaroti (bdag. gis. byed. paho). So in the following sentences.##} | adattarata iti taccauryakarma [3] samādāya vartanata: | adattātyaktāmuktapratikāṅkṡīti parāhrtasvīkaraṇābhilāṡata:{3 ##MS ^lasitah##} | tatra yaddāyakena svāminā na pūrvaṃ dattaṃ dānayogena{4 ##Tib. sbyin. pahi. tshul. gyis. MS adds -grahana- between the words dana and yojana.##} tadadattamityucyate | yatsvāminā [4] pratigrāhakaṃ pratyaparityaktaṃ tadatyaktamityucyate | yatsvāminaiva sarvajanatāṃ{5 ##Tib. skye. ba. thams. cad. la. (lit. sarvajanam prati). MS janyatam prati.##} prati yathākāmopādānaparibhogāyānisrṡṭaṃ [5] tadamuktamityucyate | stena-{6 ##Tib. rku. ba.##} ñcātmānaṃ pariharati {7 ##Tib. yons. su. sbyed. lit. ‘conceals’. It adds here iti (zes. bya ba.). So below.##}adattādāyitayādattaratatayā ca | lolupaṃ pariharati{8 ##Tib. adds evam##} adattātyaktāmuktapratikāṅkṡaṇatayā [6] aśuddhaṃ pariharati |{9 ##Here both in MS and Xylograph the word is illegible.##} adhikaraṇaparā- jayāśuddhatayā | aśuciṃ pariharati aparājitasyāpi taddoṡamalinatayā | sāvadyaṃ pariharati [7] drṡṭadharmasāmparāyikāniṡṭaphalahetuparigrahatayā | adattā- dānātprativirato bhavatīti prāṇātipātavadasyāpi vibhāgo draṡṭavya: | tadanyeṡu ca karmapatheṡu{10 ##Tib. adds evam.##} samāsārtha: || [##Tib. 93b. 1##] punaryata:]{11 ##Here the Xylograph and the MS are illegible.##} adattādāyī bhavati yatrasthaṃ yathābhūtopāyo’- paharan{12 ##Tib. thabs. ji. ltar. rku. ba. dan ; MS yathayathabhutopaharam.##} tataścāpahārādyaṃ {13 ##As it is in the MS. It is to be noted that the reading here in two lines is not satisfactory being doubtful.##}doṡamavāpnotyayaṃ piṇḍārtha: || idamapyadattādāyikalakṡaṇaṃ [2] nādattādānalakṡaṇaṃ veditavyaṃ | tathā pari- śiṡṭeṡvapi || kāmamithyācārika: khalu bhavatītyuddeśapadaṃ | yāstā mātāpitrādirakṡitā iti | @174 [3] yathāpi tanmātāpitarau{1 ##MS matapitaram. But according to the following verb it should be changed.##} svāṃ duhitaraṃ patipariṇayananimittaṃ tadanyena saha maithunato{2 ##MS maithuno. Tib. hkhrig. pa. las.##} gopayati rakṡati kālena kālamavalokayati | uparate vā puna- stasmin sambandhena bhrātrā vā bhaginyā vā rakṡitā bhavati | [4] tasminvāsati jñātirakṡitā bhavati | tasminnasati svayameva kule’pratirūpametaditi viditvā sva[ya]mātmānaṃ rakṡati | śvaśrūśvaśurābhyāṃ vā rakṡitā bhavati svaputranimittaṃ | {3 ##Here the text from sadanda to savarna is not quite clear both in Sanskrit and Tibetan.##}sadaṇḍā | [5] rājayuktakuladaṇḍānīti rakṡitatvāt | sāvaraṇā dvārapāla- rakṡitatvāt | sā khalveṡā pariṇītāyāstrividhārakṡā paridīpitā bhavati samāsata: | gurusnigdhajanāvalokanārakṡā{4 ##In Tib. avalokana is omitted adding svayamraksa.##} [6] rājayuktakulārakṡā dvārapālā- rakṡā{5 ##MS raksa for araksā#} ca || parabhāryā bhavati | saiva pariṇītā{6 ##Tib. dgar bahs ; read for it hdor. baho. (?)##} paraparigrhītā | saivāpariṇītā- pyarakṡitā | [7] tribhirarakṡaitadrūpāsu |{7 ##For araksa (Tib. ma. bsruns. pa). MS araksa.##} sahaseti | bhrāntiṃ janayitvā | baleneti paśyatāṃ sarveṡāṃ mātāpitrādīnāṃ prasahyānicchantīmanuskandyeti | [##Tib. 94a. 1##] [ākramaṇeneti] anicchantīmapaśyatāṃ corayanti ||]{8 ##Tib. nan. gyis. zes. bya. ba. ni. mi. hdod. bzin. du. de. dag. gis. mi. mthon. bar. rku. baho. MS apasyatam cauryenecchantim.##} kāmeṡu cāritramāpadyata iti dvayadvayasamāpattiriha kāmo’bhipreta: | mithyācāritra- māpadyata iti [2] anaṅgādeśākāleṡu (?){9 ##See p. 181. 1. 12.##} ye svasyāmapi bhāryāyāṃ sāvadyā bhavanti [iti] samāsārtha: || punaryāṃ gacchato yathāgacchata: kāmamithyācāro bhavati tadetatpari[3]dīpitaṃ || @175 mrṡāvādika: khalu bhavatītyuddeśapadaṃ |{1 ##Here the following text as in the MS is extremely corrupt. Tib. too, is not of much help, nor is it here quite legible. The text referred to reads rajakule vayuktakule va rajarajakulam tadadhikrto yuktakulam. Most of the words of this Skt text are wanting in Tib. which appear to run as follows : rgyal. pohi. pho. bran. hkhor. ces. bya. ni. rgyal. po. hos (? rajakulam iti rajayogyam), bskos. pa. zes. bya. ba. ni. (yuktam iti ?) la gtogs. paho.##} aprthaccheṇya:{2 ##It is obscure.##} pariṡad (?) tāsāṃ samavāya[4]ścāturdiśasya janakāyasya{3 ##Tib. de. dag. gi.##} tribhirvyavahārairanubhūtaṃ yattajjñānaṃ | drṡṭe- nānubhūtaṃ drṡṭameva{4 ##Acc. to Tib. lit. drstam iti darsanenaivanubhutam (mthon ba. zes. bya. ba. ni. mthon. ba. kho. nas. myon. baho).##} | ātmahetoriti bhayahetorvāmiṡakiñcitkahetorvā | [5] yathātma- hetorevaṃ paraheto[:] rubhaya{5 ##Tib. reading hjigs. pahi. phyir. shows the reading bhaya-. But the next word bhaya in [bhayahetor] is in Tib. ubhaya (gni. gahi.)##}heto: | [bhayahetoriti]{6 ##Also MS has a bhaya.##} vadhabandhanajyānigarhaṇādi- bhayāt | āmiṡakiñcitkahetoriti [48 ka] [6] dhanadhānyahiraṇyādinimittaṃ mrṡāvācaṃ bhāṡata iti vinidhāya ruciṃ drṡṭiṃ bhāṡaṇāt | samāsārtha: punaradhikaraṇato’- nyathā bhāṡaṇato nidānata: saṃjñāvivādataśca [7] mrṡāvādo veditavya: || paiśunika: khalu bhavatītyuddeśapadaṃ bhedābhiprāyatvādvibhedaka: | eṡāṃ śrutvā teṡāmārocayati | teṡāṃ vā śrutvaiṡāmārocayatīti | [##Tib. 94b. 1##] yathā- śruta{7 ##Tib. ji. skad. thos. paho. MS ^kulyam.##}bhedānukūlaṃ vacanaṃ | samagrāṇāṃ bhettā{8 ##In the Xylograph read dbye. bar. for hbyed. par.##} bhavati viprītisaṃjananatayā | bhinnānāṃ cānupradānāt{9 ##MS pradanam. Tib. bye. ba. rnams. mi. hdum. par. byed. ces. bya. ba. ni. meaning bhinnam bhedakaranam iti.##} prīti: sambhavati | [2] gopanatayā{10 ##Tib. not clear, hence the reading could not be ascertained from this source. See after a line pratisambhava-vilopane.##} vyagrā{11 ##The word vyagra, Tib. mi. mthun. pa, or mi. hdum. pa. is an opposite term of samagra. Tib. mthun. pa.##}rāmo bhavati viprītisaṃjanane kliṡṭacittatayā | vyagrarata: prītisambhava- @176 vilopane (?) kliṡṭacittatayā vyagrakaraṇīṃ vācaṃ bhāṡate'śrutvā vā [3] paraprayojana- tayā vā | samāsārtha: punarbhedābhiprāyatā abhinnabhedaprayogatā bhinnabhedaprayo- gatā bhedakliṡṭacittatā paraprayojanatā ca paridīpitā bhavati || [4] pāruṡika: khalu bhavatītyuddeśapadaṃ | tatra śīlāṅgaparigrhītatvād vāṅ nele{1 ##Clearly here and below the word is nela. for which in both the places Tib. is mi. gyo. ba. meaning lit. niscala 'unmoving’ i.e., 'firm’ `true’. In Skt. ila means `flow’ and `speech’, so it may be that acc. to Tib. nela (na ila) is lit. that speech which does not move, i.e. is firm, true. In Pali, however, the word nela is well-known and used frequently and specially with reference to speech. It is from Sanskrit na-enas `fault’. `sin’, i.e. `faultless’, `sinless’ with reference to speech. Buddhaghosa explains : elam vuccati doso n’assa (i.e. vacaya) `ti nela niddosa. It is there- fore quite clear that the word nela used here in our text is nothing but nela in Pali meaning `faultless’. See the Pali Dictionary.##}tyucyate | madhuraślakṡṇapadavyañjanatvātkarṇasukhā | adhyāśayaprayojitatvād [5] akrtrimatvādaśāṭhyopahatatvād hrdayaṅgametyucyate | asamāropitatvāt kālamātrārthopasaṃhitātvācca premaṇī | nirvāṇapurādhikrtatvā [6]paurī{2 ##Tib. pho. bran. hkhor. bahi. skad. lit. meaning nagarapari. varakatha. Mahavyutpatti. 2808. pauri (for ^ra ?) samkathyam.##} | madhura- padavyañjanatvādvalgu: | suniruktapadavyañjanatvādvispaṡṭā | gamakatvādvijñeyā | dharmyatvācchravaṇīyā | [7] nirāmiṡacittatvādaniśritā | parimitatvā{3 ##For this Tib. lit. sadvakyatvad (tshig. dam. pas. na).##} dapratikūlā | prabaddhatvādviśadatvāccāparyādattā{4 ##For visada. Tib. lit. nirbhaya. Cf. Buddhist derivation of the word visarada. Tib. mi. hgigs. pa. which means `abhaya’ or `nir- bhaya’. See next note.##} || sā khalveṡā nelāmupādāya yāvadaparyādattāntā{5 ##For aparyadatta- Tib. gtugs. pa. med. paho. Here at the beginning one could expect yons. MS adds here ca not supported by Tib.##} trividhā veditavyā | [##Tib. 95a. 1##] śīlasaṃvarasaṃgrhītaikenākāreṇa saṃmodikā | paścimā punaradhi- kārasampannā prathamākāreṇa | dvābhyāṃ [2]vyañjanasampannā | pariśiṡṭai: prayoga- sampannā veditavyā | anāgatamadhvānamupādāyābhipretatvātkāntā | [atīta- @177 madhvānamupādāyābhipretatvāt priyā |]{1 ##Tib. hdas. pahi. dus. las brten. hdod. par. bya. ba. yin. pahi. phyir. sdug. paho.##} [3] vartamānamadhvānamupādāya vastuto’- nubhavataścābhipretatvāt priyā manāpā ca veditavyā | yā sammodikā sā bahujana- syeṡṭā kāntā{2##Tib. wrongly skye.ba.##} priyā [4] manāpā ca | yā dharmadeśikā sā samāhitā | yā śīlāṅgaparigrhītā sā vipratisādhyānupūrvyā samādhisaṃvartanī || tatra ādaśā-dīptā{3 ##After tatra MS seems to read adasa dipta with a query. Tib. gzer hdebs (?).##}yā[5] parābhidrohiṇī{4 ##MS ^bhisamgini ; Tib. ^gnod. paho.##} dveṡaviṡamokṡaṇāt | karkaśā yā paraṃ [prati]{5 ##Tib. la.##} kaṭukā du:khasaṃsparśāt | śiṡṭaṃ śuklapakṡaviparyayeṇa veditavyā || saṃbhinnapralāpika: khalu bhavatī[6]tyuddeśapadaṃ |{6 ##Tib. adds here kalatraye (dus. gsum. du.).##} pañcavidhā codanā{7 ##In Tib. codana is generally bskul. ba. but here there is tshig. `word’ or `speech’.##} | adhikrtya mithyā codanā{8 ##The Tib. word for codana is here indistinct, but it is clear that it is not bskul. ba.##} kāle’kāle vāditayā’kālavādī{9 ##For akalavadi MS akale cavadi.##} | abhūta- vāditayābhūtavādī | anarthopasaṃhita[7]vāditayānarthavādī | paruṡavādita- yādharmavādī | dveṡā{10 ##As the Xylograph is indistinct antara could not be ascer- tained from Tib.##}ntaravāditayā niśamyavādī{11 ##MS adds here anisamyavaditaya not in Tib.##} | mithyādharmadeśanā- kāle’cintayitvā samyagupanidhyāya deśanayā niśamya vācaṃ bhāṡitā bhavati || [##Tib. 95b. 1##] paribhūya śrṇvate deśanā parakāle na pūrveṇāparasambaddhārtha- tayā prakīrṇā | [48 kha] ayuktipatitahetvapadeśatayā na sāpadeśā | ananuśliṡṭa- drṡṭāntopasaṃhāratayā [2] na sāvadānā | {12 ##Here the passage both in Skt. and Tib. is not clear.##}hāsyagītādikrīḍākāle naṭanartaka- @178 hāsakalāsakā[3]diprekṡākāle’narthasaṃhitā || samāsārtha: punaryathā nirdiṡṭakāla- traye saṃbhinnapralāpa eva paridīpita: || abhidhyālu: khalu bhavatītyuddeśapadaṃ | parasve rāgamadhipatiṃ krtvā [4] svīkaraṇaniścayotpattyadhivāsanatayā tīvrasaṃrāga: | vittaṃ{1 ##Tib. adds iti (zes. bya. ba.##).##} yadvyāvahāri dhanajātaṃ | upakaraṇaṃ yatpārabhogikaṃ | tadubhayamabhisamastaṃ draṡṭavyaṃ | [5] yatpareṡāṃ tanmama syādityabhidhyāyā: pravrttyākāra eṡa paridīpita: samāsato’- bhidhyāsvabhāvata{2 ##Acc. to Tib. abhidhyasvabhavatah (lit. abhidhyayah sva- bhavatah, brnab. sems. kyi. no. bo. nid. dan).##} ālambanata ākārataśca veditavya: || vyāpanna[6]citta: khalu bhavatītyuddeśapadaṃ | parasattveṡu vyāpādamadhipatiṃ krtvopa- ghātaniścayotpattyadhivāsanatayā praduṡṭamana:saṅkalpa:{3 ##From here to the end of the paragraph the following few lines are figuratively translated into Tib. and are not clear, for instance, for hanyantam in the Tib. text we have literally vadhe kim ayuktam and then the same way is followed.##} | hanyantā[7]mityāśraya{4 ##For-bandha Tib.-vadha- (bsad.). After-bandha- Tib. omits -vipatti-.##}- bandhavipattikāmatā | vadhyantāmityāśrayavadha{5 ##For vadhyantam MS badhyantam. For-vadha. (Tib. bsad).##}kāmatā, | jīyantāmiti para{6 ##Tib. lit. parasya (gzan. gyi.).##} bhogavipattikāmatā | anayena [##Tib. 96a. 1##] vyasanamāpadyatāmiti svayameva bhogavipattikāmatā | samāsārtha: pūrvavaddraṡṭavya: || mithyādrṡṭika: khalu bhavatītyuddeśapadaṃ | evaṃdrṡṭirityātmano [2] vivakṡitārtha- kṡāntiruciparidīpanametat | evaṃvādīti pareṡāṃ vivakṡitārthagrahaṇaparidīpanametat | trividhābhiprāyasya [3] dānasyāpavādādbhogābhiprāyasya śuddhyabhiprāyasya devatā- pūjābhiprāyasya nāsti dattaṃ nāstīṡṭaṃ nāsti hutamityāha | hutamagnidevatāpūjābhi- prāyasya [4] draṡṭavyaṃ | savipakṡapratipakṡasya śīlamayasya bhāvanāmayasya kuśalasyā- pavādāddānamayavipakṡasya ca | nāsti [5] sucaritaṃ nāsti duścaritamityāha | @179 tasya{1 ##Tib. seems to read suddhasya (dag. pa.).##} trividhasya savipakṡapratipakṡasya kuśalasyāpavādānnāsti sukrtaduṡkrta{2 ##Tib. omits-duskrta.##} karmaṇāṃ phalavipāka [6] ityāha | pravrttyadhiṡṭhānapratyayāpavādānnāstyayaṃ loko nāsti paraloka ityāha | tatphala{3 ##MS pada for-phala- (Tib. hbras. bu.).##.}pratyayāpavādāttadvījapratyayāpavādācca nāsti mātā nāsti pitetyāha{4 ##In Tib. first nasty pita then nasty mata.##} | [7] pravrttipuruṡāpavādānnāsti sattva upapāduka ityāha | pravrttipratipakṡikanivrttyapavādānna santi loke’rhanta iti vistareṇāha | tatra pratyātmaṃ [49 ka] saṃ{5 ##Tib. kun. nas. non. mons ; MS omits sam. Neither of the texts, Skt. and Tib., is clear here, the latter being very illegible, but after samkesa it has clearly bzi (for gzi ?), the next word is illegible, then it reads pahi. phyir.##}kleśa [##Tib. 96b. 1##] –samapagamāt{6 ##MS samopagamat.##} samyaggatā: | sattveṡu{7 ##Tib. sems. can. rnams. la. MS satyesu.##} mithyāpratipattivivarjitapratipatte: samyakpratipannā: | hetukāla [iti] imaṃ kālaṃ{8 ##Tib. tshe ; MS lokam.##} | phalakāla iti parakālaṃ | [svasyeti]{9 ##Tib. ran. gi. zes. bya. ba. ni. Tib. mnon. par. ses. pas. zes. bya. ba. ni. drug. pa. so. MS abhijnaya sasthya. For sathya Tib. has sasthena. But what is to be known hereby.##} [2] svapuruṡakāratvāt svayama- bhijñāya [iti] | ṡaṡṭhyā sākṡātkrtya{10 ##Tib. mnon. sum. du. byas. nas. zes. bya. ba. ni. mnon. pahi. lam. gyis. so. Literally this would read : saksatkrtyeti darsana. margena.##} [iti] | {11 ##Tib. bsgrubs. te. zes. bya. ba. ni. MS ^sampadya.##} darśanamārgeṇa | bhāvanāmārgeṇopa- sampādya{12 ##In the Xylograph read hdzin for hjin.##} [iti] svayaṃ ca jñānātpareṡāṃ [3] cāropaṇātsvasyādhigamasya pravedayante [iti] kṡīṇā me jātirityevamādi pūrvavadvibhāgo veditavya: | tatrāyaṃ samāsārtha: | hetvapavāda: phalāpa[4]vāda: kriyāpavāda: sadvastvapavādaśca paridīpita: || tatra kriyā bījopanikṡepaṇakriyā dhāraṇākriyā{12 ##In the Xylograph read hdzin for hjin.##} āgamanagamanakriyā upapatti- saṃvartanīyakarmakriyā || @180 [5] apara: piṇḍārthaparyāya: | sahetu{1 ##Tib. omits -hetu-.##}phalāyā: sapratyayapravrttipuruṡāyā: pravrtterapavāda: | tatpratipakṡikāyāśca nivrtterapavāda: paridīpita: | tatra pravrttya- pavāde [6] hetvapavādo draṡṭavyo na svalakṡaṇāpavāda: | nivrttyapavāde punarguṇāpa- vādo draṡṭavyo na pudgalavāda iti || tatra [7] śuklapakṡa etadviparyayeṇa sarvo veditavya: | yattu viśeṡaṇaṃ tadva- kṡyāmi | kāmamithyācāramupādāya brahmacārītyuddeśapadaṃ | tadetattisrbhi: pari- śuddhibhi: [##Tib. 97a. 1##] śuddhaṃ veditavyaṃ | kālaśuddhyā parasambhāvanā-{2 ##For sambhavana Tib. yid. ches. pa. meaning pratyaya 'belief’. The word is repeated below.##}- śuddhyā pratipattiśuddhyā ca | {3 ##For yav^ bhavati Tib. reads dela. rin. du. spyod. pa. zes. bya. ba. ni. srid. htshe. hi. bar. du. gcod. pahi (?) phyir. ro. It is not quite clear ; but with the suggested reading it may mean tatra arac cariti yavajjivam suddheh. Here arac cariti seems to be a part of a sentence which is being explained.##}yāvajjīvaṃ caraṇād ārāccārī bhavati | eṡā ca kālaśuddhi: | adhikaraṇaśuddhita: śuddha: | [2] avyatikramaṇata: {4 ##Tib. Text omits the word avyatikaranatah, but reads dag. par. byed. pa. ste. suggesting saucakarana.##} śuci: | iyaṃ ca parasambhāvanāśuddhi: || tatra syācchuddho na śuciriti{5 ##Tib. adds akarena (tshul. gyis.).##} catuṡkoṭika: | tatra prathamā koṭiradhyā- pannasyādhikaraṇe jaya: | dvitīyā koṭiranadhyāpannasyādhikaraṇe [3] parājaya: | trtīyā koṭiranadhyāpannasyā{6 ##Tib. ma. byas. la ; MS adhyapannasya.##}dhikaraṇe jaya: | caturthī koṭiradhyāpannasyādhi- karaṇe parājaya: || tatra mātrgrāmasya kāyasaṃsargāsvīkaraṇānnirāmagandha: | dvayadvayasamāpadanā- dvirato maithunāt | [4] tadanyena hastasaṃsargādikenopāyena{7 ##Tib. adds anyena (gzan. gyis).##} śukraśoṇitavi- mokṡaṇādapraṇidhāya ca brahmacaryābhyupagamādvirato grāmadharmāt | iyaṃ ca prati- pattisampadityucyate || @181 samāsārtho [5]’traivāntarbhūto draṡṭavya: || mrṡāvāda{1 ##Tib.lit.^vadad (smra. ba. las.) for -vadam.##}mārabhya śraddheyo bhavati pratyayitatvāt | pratyito viśvāsya- tayā{2 ##Tib. lit. visvasyah (yid. brtan. du. run. ba.) for sraddheyah. One may also expect here dad. par. run.##} | tatra tatrā{3 ##In Tib. tatra is only once.##}dhikaraṇe prāmāṇikatvena{4 ##Tib. pramanatvena (tshad. mar) for pramanikatvena one would expect tshad. mar. run. ba. in Tib.##}, sthāpyate{5 ##After sthapyate MS adds iti stheyah of which there is nothing in Tib.##} tathā ca viśvāsa- [6] māpanneṡvavisaṃvādanādanabhidrohaṇādavisaṃvādaka: || samāsatastrividha upagraha: paridīpito bhavati | {6 ##Tib. bsam. pa. ne. bar. gzun. ba. dan. MS asropa^##}āśayopagraho vini- yogo[49 kha]{7 ##The word viniyoga could not be ascertained from Tib. as the Xylograph could not be read clearly.##} pagraha: kriyopagrahaśca || [dharmalakṡaṇavyavasthānaṃ |] tatra dharmalakṡaṇavyavasthānaṃ | [7] prāṇātipāta: katama: | vadhābhiprāyasya kliṡṭacetasa: paraprāṇini tatraiva vadhaprayoge vadhaniṡṭhāyāṃ yatkāyakarma || adattā [##Tib. 97b. 1##]dānaṃ katamat | apahārābhiprāyasya kliṡṭacetasa: paraparigrhīte vastuni tatraivāhāraprayoge tatraivāpahāra{8 ##MS ^hare##}niṡṭhāyāṃ yatkāyakarma || [2] kāmamithyācāra: katama: | sevā{9 ##Tib. indistinct. Tib. appears to read brtsen (for bsten ?)##}bhiprāyasya kliṡṭacetasa: agamyā- naṅgādeśākāleṡu{10 ##Tib. appears to support it reading : hjug. par. bya. ba. ma. yin. pa. dan yan. lag. ma. yin. pa. dan. yul. ma. yin. pa. dan. dus. ma. yin. pa. dag. tu. But the meaning is not quite clear. See p. 174, 1. 15.##} tatraiva kāma[3] mithyācāraprayoga: kāmamithyācāraniṡṭhāyāṃ ca yat [kāya] {11 ##Tib lus. kyi. las.##} karma || @182 mrṡābāda: katama: | vinidhāya saṃjña[#ṃ] vaktu kāmasya kliṡṭacetasa: [4] para- sattve tatraiva kūṭasākṡiprayoge kūṭasākṡiniṡṭhāyāṃ ca yadvākkarma | paiśunyaṃ katamat | bhedābhiprāyasya kliṡṭacetasa: parasattveṡu tatraiva [5] bheda- prayoge bhedaniṡṭhāyāṃ ca yadvākkarma | pāruṡyaṃ katamat | paruṡaṃ vaktukāmasya kliṡṭacetasa: parasattveṡu tatraiva paruṡa- vacana[6]prayoge paruṡavacananiṡṭhāyāṃ ca yadvākkarma || saṃbhinnapralāpa: katama: | pralapitukāmasya kliṡṭacetaso’baddhapralāpaprayoge’- baddhapralāpa[7] niṡṭhāyāṃ ca yadvākkarma || abhidhyā katamā | parasvīkaraṇābhiprāyasya kliṡṭacetasa: parasvīkaraṇābhi- prāye niścayaprayoge tanniṡṭhāyāṃ ca [##Tib. 98a. 1##] yanmanaskarma || vyāpāda: katama: | paravyāpādābhiprāyasya kliṡṭacetasa: paravyāpādābhiprāya- {1 ##MS ^praya tanniscaya not supported by Tib.##}niścayaprayoge [2] tanniṡṭhāyāṃ ca yanmanaskarma ||{2 ##For tannisthayam ca yan (Tib. de. mthar. thug. par. byas. pa. pahi.##} mithyādrṡṭi: katamā | apavādābhiprāyasya kliṡṭacetaso’pavādābhiprāya- niścayaprayoge {3 ##MS prayogatannisthayam yat.##} [3] tanniṡṭhāyāṃ ca yanmanaskarma || prāṇātipātavirati: katamā | prāṇātipāta ādīnavābhiprāyasya kuśala- cetasasta{4 ##Here and just one word after it Tib. tat kusala (de. yan dge. ba. for tat.##}tsaṃyamaprayoge tat[4]saṃyamaniṡṭhāyāṃ ca yatkāyakarma || yathā prāṇātipātaviratirevamadattādānakāmamithyācāramrṡāvādapaiśunyapā- ruṡyasaṃbhinna[5]pralāpābhidhyāvyāpādamithyādrṡṭiviratayo veditavyā: | tatrāyaṃ viśeṡa: | [6] adattādāna ādīnavābhiprāyasya yāvanmithyādrṡṭāvādīnavā- bhiprāyasya kuśalacetasa ta{4 ##Here and just one word after it Tib. tat kusala (de. yan dge. ba. for tat.##}tsaṃyamaprayoge tatsaṃyamaniṡṭhāyāṃ ca yanmanaskarma || tatra daśa [7] samānāni troṇi bhavanti | kāyakarma vākkarma manaskarma | trīṇi samānāni daśa bhavanti || @183 karmaṇāṃ hetu: katama: | sa dvādaśākāro veditavya: | lobho dveṡo moha: ātmā [##Tib. 98b. 1##] para:{1 ##So Tib. reading bdag. dan pha. rol, dan, lit. atma paras ca.##} parānuvrttirāmiṡabhayamapakāranimittaṃ krīḍārati- dharmasaṃjñā mithyādrṡṭiśca || karmāvasthā katamā | samāsata: pañcākārā [2] veditavyā | mrdvavasthā madhyāvasthādhimātrāvasthotpattyavasthā vāsanāvasthā ca | tatra mrdunā kuśalena karmaṇā tiryakṡūtpadyate | [3] madhyena preteṡu | adhimātreṇa narakeṡu | mrdunā kuśalena manuṡyeṡūtpadyate madhyena kāmāva [50 ka] careṡu deveṡu | [4] adhimātreṇa rūpyārūpyeṡu mrdvavasthamakuśalaṃ{2 ##Tib. mi. dge. bahi. MS mrdvastham kusalom.##} karma katamat | yanmrdulobha[dveṡa{3 ##Tib. ze. sdan.##}] moha{4 ##MS -mogha-, it is remarkable, as in Pali in moghapurisa, Tib. gti. mug.##}nidānaṃ | [5] madhyāvasthaṃ yanmadhyalobhadveṡamohanidānaṃ | adhimātrāvasthaṃ yadadhimātra- lobhadveṡamohanidānaṃ | kuśalaṃ vā punaralobhādveṡāmohanidānaṃ tathaiva yathāyogaṃ draṡṭavyaṃ | [6] utpattyavasthaṃ yadutpannāniruddhaṃ saṃmukhībhūtaṃ | vāsanāvasthaṃ yadutpanna- niruddhaṃ vimukhībhūtaṃ || karmaṇāṃ mukhaṃ katamat | tatsamāsato dvividhaṃ | [7] phaladānamukhamupa- ghātānugrahamukhaṃ ca || phaladānamukhaṃ katamat | tatpañcākāraṃ veditavyaṃ | vipāka- phalato niṡyandaphalato’dhipatiphalato drṡṭadharmaphalata: [##Tib. 99a. 1##] parādhi- patiphalataśca || tatra vipākaphalata: | prāṇātipāta ātmacitte bhāvite{5 ##Tib. samsevite (? kun. tu. bsten. cin) for atmacitte.##} bahulīkrte narakeṡu{6 ##Tib. sems. can. dmyal. ba. rnams. kyi. nan. MS satan.##} vipāko vipacyate | yathā prāṇātipāta [2] evamavaśiṡṭeṡva- kuśaleṡu{7 ##Tib. mi. dge. bahi.##} karmapatheṡu | idameṡāṃ vipākaphalaṃ || @184 tatra niṡyandaphalata: | sacenmanuṡyāṇāṃ{1 ##After sacet MS icchamtvamagacchati with a query. But there is nothing of it in Tib.##} sabhāgatāyāmalpāyuṡko bhavati | [sambhogavipanno [3] bhavati |]{2 ##Tib. lons. spyod. kyis. phons. par. hgyur. ba. dan.##} aguptadvāro{3 ##Tib. wrongly -daro (chun. mo `wife’) for -dvaro. Evidently the Tib. translator mistook dvara for dara.##} bhavati | abhyākhyānabahulībhavati | vibhinnamitro bhavati | amanojñaśabdaśrotā bhavati | anādeya{4 ##MS anadeyo, Tib. lit. apriya. (mi. snan. pa) for anadeya.##}vākyo bhavati | tīvrarogo bhavati | [4] tīvradveṡo bhavati | tīvramoho bhavati | idameṡāṃ niṡyandaphalaṃ || tatrādhipatiphalata: | akuśalānāṃ karmaṇāmāsevitatvād bhāvitatvādvahulī- krtatvāttenādhipatinā bāhyā{5 ##In the Xylograph read gyi for gyis.##} [5] bhāvā alpaujaskaphalā bhavanti asampanna- phalā:{6 ##Tib. lit. apakva- (mi. smin. pa) for asampanna.##} pūtiphalā: parivrtta{7 ##Tib. lit. anya(gzan) for parivrtta.##}phalā: śīrṇaphalā asvāduphalā asadāphalā alpaka[6]phalā apathyaphalā aphalāśca | etadviparyayeṇa kuśalakarma draṡṭavyaṃ || tatra drṡṭadharmaphalata: | dvābhyāṃ kāraṇābhyāṃ karma drṡṭaphalaṃ bhavatyakuśalaṃ vā kuśalaṃ vā | āśayato vastutaśca | tatrāśayo’ṡṭākāro veditavya: | tadyathā apekṡāśayo nirapekṡāśayo’pakārāśaya: karuṇāśaya āghātāśaya: prasādāśaya: [##Tib. 99b. 1##] krtaghnāśaya: krtajñāśayaśca || tatrāpekṡāśayato’pi karmākuśalaṃ drṡṭadharmavedanīyaṃ | yathāpīhaikatyo’dhimātrāṃ{8 ##Tib. omits adhimatram here and just before -nirapeksatam.##} kāyanirapekṡatāṃ bhoganirapekṡatāṃ bhavanirapekṡatā[2]mabhisaṃskaroti || tatra nirapekṡāśayato’pi karma kuśalaṃ{9 ##Tib. akusalam (mi. dge. ba).##} drṡṭadharmavedanīyaṃ bhavati | yathā- pīhaikatyo’dhimātrāṃ kāyanirapekṡatāṃ bhoganirapekṡatāṃ bhavanirapekṡatāmabhi- saṃskaroti || @185 tatrāpakārāśayato’pi [3] karmākuśalaṃ drṡṭadharmavedanīyaṃ bhavati | yathā- pīhaikatya: parasattveṡu parapudgaleṡvadhimātramapakārāśayamabhisaṃskaroti || tatra karuṇāśayato’pi karma kuśalaṃ [4] drṡṭadharmavedanīyaṃ bhavati | yathāpīhai- katya: parasattveṡu parapudgaleṡvadhimātraṃ karuṇāśaya{1 ##Tib. adds here upakarasayam ca (phan. pahi. bsan. pa.).##} mabhisaṃskaroti || tatrādhātāśayato’pi karmākuśalaṃ [5] [50 kha] drṡṭadharmavedanīyaṃ bhavati | yathāpīhaikatyo buddhe vā dharma vā saṅghe vānyatamānyatamasminvā gurusthānīye vastunyadhimātramāghātāśayaṃ pratighātāśayamabhisaṃskaroti || [6] tatra prasādāśayato’pi karma kuśalaṃ drṡṭadharmavedanīyaṃ bhavati | yathā- pīhaikatyo buddhe vā dharma vā saṅghe bādhimātraṃ prasādāśaya{2 ##Tib. adds here evam (de. ltar.).##}madhibhuktyāśayamabhi- saṃskaroti || tatra{3 ##Tib. omits it.##} krta{4 ##Tib. lit. akrtajnasayatah (drin. du. mi. bahi. bsam. It is also below.##}ghnāśayato’pi [7] karmākuśalaṃ drṡṭadharmavedanīyaṃ bhavati | yathā- pīhaikatyo mātari vā pitari vānyatamānyatamasminvopakāravastunyadhimātraṃ krtaghnā{5 ##Tib. lit. akrtajnasayam. MS. akrtaghnusayam. See note 4.##}śayamabhidrohāśayaṃ raudrāśaya [##Tib. 100a. 1##] mabhisaṃskaroti || tatra krtajñāśayato’pi karma kuśalaṃ drṡṭadharmavedanīyaṃ bhavati | yathāpīhaikatyo mātari pitari vānyatamānyatamasminvopakāravastunyadhimātraṃ krtajñāśayaṃ pratyupa- kārāśaya [madhimātra [2] mabhisaṃskaroti] || tatra vastuto’kuśalaṃ karmānantaryeṡmānantaryabhāveṡu{6 ##In Tib. bhavesu could not be verified as it is illegible here.##} ca drṡṭadharmavedanīyaṃ bhavati | pañcānantaryāṇi karmāṇi | tadyathā mātrvadha: pitrvadho{7 ##In Tib. first pitrvadhah then matrvadhah.##} [3] ‘rhadvadha: saṅghamedastathāgatasyāntike duṡṭacittarudhirotpādanaṃ ca || ānantaryasabhāgāni puna: | yathāpīhaikatyo’rhantaṃ vā gacchati mātaraṃ @186 vā{1 ##Here from Tib. we can ascertain only arhantam va (dgra. bcom. pa. ham). other letters being very illegible. MS has as in the body arhantinim (?) for arhantam which is emended.##} || [4] caramabhavikāya vā bodhisattvāya praharati | devatāyataneṡu vā catvareṡu vā śrṅgāṭakeṡu vā paśuvadhamanupravartayati | viśvastaṃ vā parama- viśvāsaprāptaṃ [5]mitraṃ vā suhrdaṃ vā vayasyakaṃ vā druhyati vpaṃsayati{2 ##The root vi ams means `to cheat.’##} vipravāsa- yati | du:khitaṃ vā punarniṡkiñcanamanāthamapratiśaraṇaṃ śaraṇāgatamapradānenopa grhyottaratrābhidruhyati pīḍāyai pratipadyate | saṅghāyadvāraṃ vāpaharati | [6] caitya- bhedaṃ vā karoti | ityevaṃbhāgīyaṃ karmānantaryasamāgamityucyate || kuśalaṃ vā punarvastuto drṡṭadharmavedanīyaṃ bhavati | yathāpīhaikatyo mātarama- śrāddhāṃ śraddhāsampadi [7] samādāpayati vinayati niveśayati pratiṡṭhāpayati | yathāśrāddhāṃ śraddhāsampadyevaṃ du:śīlāṃ śīlasampadi | matsariṇīṃ yogasampadi{3 ##Tib. not clear appearing to read gtod. hdar. ldan. pa., but it does not give any sense.##} duṡprajñāṃ prajñāsampadi [##Tib. 100b. 1##] | yathā mātaramevaṃ pitaraṃ | maitryā{4 ##Tib. byams. pa. la.##} [:] samāpattervyutthitaṃ piṇḍakena pratipādayati | [kārya]kārānvā prayuṃkte{5 ##Tib. reads :bya. ba. byed. pa. dan. MS simply karan. So two times more below.##} | evaṃ karuṇāyā{6 ##Tib. snin. rje. MS evamarnayah, evidently for karunayah.##} nirodhasamāpatte: srota[2]āpattiphalād{7 ##For phalad Tib. phalalabhat (hbras. bu. thob. pa. las.##}vyutthitamarhatvaphalācca{8 ##Tib. omits arhatvaphalac ca.##} piṇḍakena pratipādayati kārānvā prayuṃkte | tathā sākṡādbuddhe bhagavati kārānprayukte | yathā buddhe bhagavatyevaṃ śaikṡāśaikṡasaṅghe || [3] eṡveva vā punarvastuṡu viparyayeṇākuśalamapi karma drṡṭhadharmavedanīyaṃ bhavatyapakāranaimittikaṃ || tatra parādhipatiphalata: karma drṡṭadharmavedanīyaṃ bhavati | yathāpi tadyasmi- ngrāmakṡetre{9 ##Tib. simply sthane (gnas).##} tathāgato viharati | {10 ##MS adds iti after it.##}tatra [4] netaya upadravā vopasargā {11 ##Lit. in Tib. there is ca (dan) and not va (ham) ; and there is nothing to show that it was put after upadravah.##}utpadyante | @187 anītiko’nupadravo’nupasargo janakāya: sukhasyarśa viharati | [51 ka] yaduta buddhānu- bhāvena[5] | yathā buddhā evaṃ cakravartino maitravihāriṇaśca bodhisattvā: | tathā bodhisattva: karuṇāśayo daridrān du:khitān [6] daivopahatān sattvānabhi- samīkṡyānnena pānena dhanena dhānyena kośena santarpayati | te ca tena pratyayena sukhasparśaṃ viharanti | idamapyevaṃbhāgīyaṃ parādhipatikaṃ drṡṭadharma [7]vedanīyaṃ karma veditavyaṃ || tatropaghātānugraha: | aṡṭābhirupaghātamukhai: sattveṡu daśākuśalā: karmapathā vyavasthāpitā: | aṡṭāvupaghātamukhāni katamāni | prāṇopaghāto [##Tib. 101a. 1##] bhogopaghāto dāropaghāta: kūṭasākṡyupaghāta: (?) sahāyopaghāto doṡasamākhyāno- paghāta: prasādopasaṃhāropaghāto bhayopasaṃhāropaghātaśca{1 ##Skt. text from dosa^ to ghatasca could not properly be com- pared with Tib. which is not here quite clear.##} | [2] etadviparyayeṇa kuśalānāṃ karmapathānāṃ mukhāni draṡṭavyāni || karmaṇāmadhibhātratā tīvratā gurutā{2 ##Acc. to Tib. at least here ca (dan) is to be added.##} katamā | sā ṡaḍbhirākārairdraṡṭavyā{3 ##Tib. lit. veditavya (rig. par. bya.) for drastavya.##} | abhisaṃskārato [3] ‘bhyāsata: svabhāvato vastuto vipakṡaikāntato vipakṡo- paghātataśca | tatrābhisaṃskārata: | yathāpīhaikatyastīvreṇa lobhadveṡamoha- paryavasānena [4] tīvreṇa vālobhādveṡāmohābhisaṃskāreṇa karma samutthāpayati || tatrābhyāsata: | yathāpīhaikatyena kuśalamakuśalaṃ vā karma dīrgharātramāsevitaṃ bhavati[5]bhāvitaṃ bahulīkrtaṃ || tatra svabhāva[ta:] | tadyathā saṃbhinnapralāpātpāruṡyaṃ mahāsāvadyataraṃ | pāruṡyātpaiśunyaṃ mahāsāvadyataraṃ | paiśunyānmrṡāvādo mahā- sāvadyatara: | [mrṡā[6] {4 ##Tib. brdzun, du. smra. ba. las (?) hdod. pa. la. log. par. gyen. pa. kha. na. ma. tho. ba. ches. ce. ba. dan/##}vādātkāmamithyācāro mahāsāvadyatara:]{5 ##Tib. adds anavadyataram reading ches. kha. na. ma. tho. ba. med. pa.##} kāma- mithyācārādadattādānaṃ mahāsāvadyataraṃ | adattādānātprāṇātipāto mahāsāvadya- tara: | abhidhyāyā [7] vyāpādo sāvadyatara: | vyāpādānmithyādrṡṭirmahāsāvadya- @188 tarā | dānamayācchīlamayamanavadyataraṃ | śīlamayādbhāvanāmayaṃ{1 ##Tib. adds anavadyataram [ches.] kha. na. ma. tho. ba. med pa. lta. buho.##} [##Tib. 101b. 1##] śrutamayāñcintāmayaṃ{2 ##Tib. mi. mthun. pahi. phyogs. seb(?) ba. ni.##} || tatra vastuta: | yathāpīhaikatyo buddhe vā dharme vā saṅghe vānyatamānyatamasminvā gurusthānīye vastuni gurukavastukamevāpakāraṃ vopakāraṃ vā prayuṅkte || [2] tatra vipakṡaikāntata: | yathāpīhaikatya ekāṃśenaivākuśalaṃ karma samādāya vartate yāvajjīvaṃ | no tvekadā kuśalaṃ || tatra vipakṡopa [3] ghātata:{3 ##In the Xylograph read sbyon for spyod.##} | yathā- pīhaikatyo’kuśalaṃ karma vipakṡabhūtaṃ prahāya kuśalaṃ karma viśodhayati || [karmaṇāṃ viparyāsa:] karmaṇāṃ{4 ##Tib. las. rnams. kyi ; MS karmano.##} viparyāsa: katama: | sa trividho draṡṭavya: | kriyāviparyāso {5 ##Tib. here first grahaviparyasah then kriya^##}grāhaviparyāso [4]rativiparyāsaśca || tatra kriyāviparyāsa: | yathāpīhaikatyo’nyasya prāṇino vadhāya ceta- yate | anyaṃ ghātayati | tatra cāsti prāṇātipāto no tu prāṇāti- pātikamavadyam{6 ##MS wrongly anavadyam. Tib. follows the Skt. text reading : de. la. srog. gcod. pa. ni. yod. la/srog. gcod. pahi. kha. na. ma. tho ba. ni. med. do.##}[5] api tu prāṇātipātajātīyaṃ{7 ##Omitted in Tib. but see below.##} prāṇātipātasadrśamanu- sabhāgamavadyaṃ [pra]savati | no cedanyaṃ prāṇinaṃ ghātayati apitvaprāṇibhūte{8 ##Tib. pranisadrse (srog. chags. lta. bahi.) for apranibhute.##} vastuni prahrtya prāṇī me{9 ##That me is used here in the sense of maya is clear from Tib. reading bdag. gis.##} ghātita iti manyate | [51 kha] tatra [6] nāsti prāṇātipāto nāsti prāṇātipātikamavadyamapitu prāṇātipātajātīyaṃ{10 ##In the Xylograph read lta. bu. for la. bu.##} prāṇā- tipātasadrśamanusabhāgamavadyaṃ prasavati{11 ##In the Xylograph read bskyed. par. for skied. bar.##} || @189 [7] yathā prāṇātipāta evamadattādānādiṡu karmapatheṡu kriyāviparyāso yathā- yogaṃ veditavya: || tatra grāhaviparyāsa: | yathāpīhaikatya evaṃdrṡṭirevaṃvādī bhavati | nāsti dattaṃ nāstīṡṭamiti vistareṇa mithyādrṡṭirvaktavyā | tasyaivaṃ [##Tib. 102a. 1##] bhavati | nāsti ghnato vā ghātayato{1 ##Tib. gsod. du. hjug. pa. dan ; MS. ghamyatah.##} vā adattamādadānasya kāmeṡu mithyācarato mrṡā{2 ##MS mrsam##}vācaṃ bhāṡamāṇasya paiśunyamācarata: paruṡāṃ vācaṃ bhāṡamāṇasya [2]saṃbhinnaṃ pralapato dānāni vāpunardadata upavāsamupavasata: puṇyāni kurvata: śīlaṃ samādāya vartamānasya{3 ##Tib. unnecessarily has here med. de.##} nāstyato nidānaṃ pāpaṃ vā puṇyaṃ veti | [3] yathāpīhaikatya evaṃ- drṡṭirevaṃvādī | brāhmaṇadviṡo brahmadviṡo devadviṡo hantavyā: | hatvā ca punastatonidānaṃ puṇyameva bhavati na pāpaṃ | teṡu cādattā[4]dānaṃ kāmamithyā- cāro mrṡāvāda: paiśunyaṃ pāruṡyaṃ saṃbhinnapralāpa: puṇyāyaiva bhavati nāpuṇyāya || tatra rativiparyāsa: | [5]yathāpīhaikatyo’kuśalān karmapathān {4 ##Tib. lit. akusalam dharmam (me. dge. bahi. chos.) for aku- salan karma-pathan.##}samādāya vartamāno’tyantaṃ ramate | taiśca krīḍādharmamāpadyate{5 ##For apadyate generally hdzin. pa. In Tib. it has lit. acarati (spyod. pa.)##} || karmaṇāṃ paryāya: katama: | asti karma krtamastyakrtaṃ | astyupacitam[6] astyanupacitaṃ | asti sāñcetanīyamastyasāñcetanīyaṃ | evaṃ niyatavipāka- maniyatavipākaṃ | vipakvavipākamavipakvavipākaṃ |{6 ##Tib. rnam. par. smin. pa. rnam. par. smin. zin. pa. dan. rnam. par. smin. pa. rnam. par. ma. smin. [zin ?] pa. dan. So below. See Tib. 93a. 3. For vipakva and avipakva MS vipaksa and avipaksa.##} kuśala[7]makuśala- mavyākrtaṃ | saṃvarasaṃgrhītamasaṃvarasaṃgrhītaṃ | naiva saṃvaranāsaṃvarasaṃgrhītaṃ | dānamayaṃ śīlamayaṃ bhāvanā [##Tib. 102b. 1##] mayaṃ | puṇyamapuṇyamāniñjyaṃ | sukha- vedanīyaṃ du:khavedanīyamadu:khāsukhāvedanīyaṃ{7 ##Tib. sdug. snal. yan. ma. yin. bde. ba. han. ma. yin. pa. myon. bar. hgyur. ba. dan. MS duhkhasukhavedaniyam.##} drṡṭadharmavedanīya[2]mupapadyavedanīyaṃ @190 paraparyāya{1 ##For paryaya generally rnam, grans in Tib. but it has here lan. (?)grans.##}vedanīyaṃ | atītamanāgataṃ pratyutpannaṃ | kāmapratisaṃyuktaṃ rūpa- pratisaṃyuktamārūpyapratisaṃyuktaṃ | [3] śaikṡamaśaikṡaṃ | naiva śaikṡaṃ nāśaikṡaṃ | darśana- prahātavyaṃ bhāvanāprahātavyamaprahātavyaṃ | krṡṇaṃ krṡṇavipākaṃ | śuklaṃ śuklavipākaṃ | krṡṇaśuklaṃ krṡṇaśuklavipākaṃ [4] | akrṡṇamaśuklavipākaṃ | karma{2 ##Tib. tat (de).##} karmakṡayāya{3 ##Tib. zad, MS ksepaya.##} saṃvartate | vaṅka{4 ##Tib. yon. po. The word is a Prakritic form of Skt vakra `crooked, not straight’.##}karma doṡakarma kaṡāyakarma śucikarma[5] munikarma ceti || krtaṃ karma katamat | yaccetitaṃ{5 ##Tib. adds here va (bsams. pa, ham). So after yad acetitam.##} cetayitvā puna: kāyena vācā samu- tthāpitaṃ | akrtaṃ karma yadacetitamacetayitvā punarna kāyena na vācā samu- [6]tthāpitaṃ || upacitaṃ{6 ##See A. K. IV. 120.##} karma katamat | {7 ##Omitted in Tib. Tib. ma. ses. par ; MS ajnata.##} daśavidhaṃ karma sthāpayitvā | tadyathā | svapna- krtamajñāna{8 ##So the MS anatiksna. but it is not supported by Tib. reading rgyun. chags. ma. yin. par. It is not clear to me. There is nothing here of tiksna or atiksna.##} [7] krtaṃ bhrāntikrtaṃ smrti- sampramoṡakrtamanicchākrtaṃ prakrtyavyākrtaṃ{9 ##Tib. ran, bzin. gyis (Xylograph byis) lun. du. ma. bstan. pa. dan. MS prakrtyavyakrtam.##} vipratisāropahataṃ pratipakṡopahataṃ ca | ityetaddaśavidhaṃ karma sthāpayitvā yadanyatkarma || [##Tib. 103a. 1##] anupacitaṃ karma daśavidhaṃ yathānirdiṡṭameva || saṃcetanīyaṃ karma yatsaṃcintya krtamupacitaṃ vā || [2]asaṃcetanīyaṃ karma yadasaṃcintya krtaṃ || niyatavedanīyaṃ karma yatsaṃcintya krtamupacitaṃ ca || aniyatavedanīyaṃ karma yatsaṃcinyakrtaṃ nopacitaṃ || @191 vipakva [3] vipākaṃ{1 ##For vipakva (Tib. rnam. par. smin. pa.). MS vipaksa as before.##} karma yaddattaphalaṃ || avipakvavipākaṃ{2 ##Tib. rnam. par. smin. pa. rnam. par. ma. smin. pahi. MS avipaksam avipakam.##} karma yadadattaphalaṃ || kuśalaṃ karma yadalobhādveṡāmohanidānaṃ || [4] akuśalaṃ karma yallobhadveṡamohanidānaṃ || avyākrtaṃ karma yannaiva lobhadveṡamohanidānaṃ [5] nālobhādveṡāmohanidānaṃ || saṃvarasaṃgrhītaṃ karma yatprāti [52 ka]mokṡasaṃvarasaṃgrhītaṃ vā dhyānasamāpatti- prahāṇasaṃvarasaṃgrhītaṃ vānāsrava [6] saṃvarasaṃgrhītaṃ vā || asaṃvarasaṃgrhītaṃ karma yaddvādaśasvāsaṃvarikanikāyeṡu |{3 ##The Tib. text here and below is ris for rigs.##} dvādaśāsaṃvarika- nikāyā: | tadyathā | aurabhrikā: kaukku ṭikā: [7] saukarikā: śvaśākuntikā:{4 ##So the MS.##} śaśavāgurikāścaurā vadhyaghātā bandhanapālakā: sūcakā: karaṇākārāpakā nāgabandhakā nāgamaṇḍalikāśca || [##Tib. 103b. 1##] naivasaṃvaranāsaṃvarasaṃgrhītaṃ karma | trividhaṃ ca saṃvaraṃ sthāpayitvā āsaṃvarikanaikāyikaṃ ca karma sthāpayitvā tadanyanaikāyikaṃ yatkuśalākuśalāvyākrtaṃ karma [2] dānamayaṃ nidānata: samutthānata: svabhāvato’dhiṡṭhānataśca veditavyaṃ | tatra nidānato’lobhādveṡāmohanidānaṃ | samutthānata: deya{5 ##Tib. sbyin, par. bya. bahi : MS svadeya.##}vastu [3] parityāgāya kāyavākkarmasamutthāpikā cetanā alobhā- dveṡāmohasahagatā | svabhāvato yatsamutthāpitaṃ deyavastuparityāge [4] kāyavā- kkarma | tatrādhiṡṭhānato deyaṃ vastu pratigrāhakaścādhiṡṭhānaṃ | yathā dānamayamevaṃ śīlamayaṃ bhāvanāmayaṃ yathāyogaṃ [5] veditavyaṃ || tatra śīlamayasya nidānaṃ samutthānaṃ ca tulyaṃ | svabhāva: saṃvarasaṃgrhītaṃ kāyakarma vākkarma | adhiṡṭhānaṃ sattvāsattvasaṃkhyātaṃ vastu | bhāvanāmayasya[6] nidānaṃ samādhinidānamalobhādveṡāmoha{6 ##According to Tib. the sentence ends here and the reading should be as it is given above. MS ^dvesamohasamutthanam.##}samutthānaṃ | tatsahagata: samādhi:{7 ##Tib. kun. nas. slon. ba. de. dan. ldan. pahi. tin. ne hdzin. MS tatsahagata manodhi (?).##} @192 {1 ##In Tib. only vipaka (rnam. par. smin.)##}nirhārikā cetanā svabhāva: samādhiradhiṡṭhānaṃ daśasu dikṡu [7] adu:khā- sukhika: sattvadhātu: | dānapatiliṅgāni śīlavalliṅgāni bhāvakaliṅgāni pūrvavatsarvaṃ veditavyaṃ || puṇyaṃ karma yatsugati[##Tib. 104a. 1##] vaipākyaṃ{2 ##Tib. omits punyam.##} pañcagativedanīyaṃ ca kuśalaṃ | apuṇyaṃ karma yadapāyavaipākyaṃ pañcagativedanīyaṃ cākuśalaṃ | āniñjyaṃ karma yadrūpārūpya [2] vaipākyaṃ rūpyārūpyavedanīyaṃ ca kuśalaṃ ca karma | sukhavedanīyaṃ karma yatpuṇyaṃ{3 ##Tib. lit. dhyana (bsam. gtan.) adding trayam (gsum) before vedaniyam.##}nidhyānavedanīyaṃ {4 ##In the Xylograph read yan. chad. for pan. chad.##} cāniñjyaṃ | du:khavedanīyaṃ [3] karma yadapuṇyaṃ | adu:khāsukhavedanīyaṃ karma yatsarvatrālayavijñānavaipākyaṃ karma | caturthācca dhyānā- dūrdhvaṃ[4]māniñjyaṃ | drṡṭadharmavedanīyaṃ karma yaddrṡṭadharmaphalaṃ | upapadyavedanīyaṃ karma yadanantarajanmaphalaṃ | aparaparyāyavedanīyaṃ karma yattadūrdhva{5 ##Tib. reads anagatam karma yad anirvrttam anabhisiddham (ma, hons. pahi. las. ni. ma, skyes. sin./mnon. par. ma. grub. pa. gan. yid. paho.##}janma [5] phalaṃ | atītaṃ karma yadvāsanāvasthaṃ dattaphalamadattaphalaṃ vā | anāgataṃ karma yadanirvrttaṃ{6 ##Tib. mnon. par. bsags. la. ; MS abhisamcetitam.##} vartamānaṃ [6] karma yadabhisaṃskrtamabhisañcita{7 ##Tib. hjig. rten. pa. dan. MS laukika lokottara.##}manuparataṃ | kāmapratisaṃyuktaṃ karma yatkāmadhātuvaipākyaṃ kāmadhātuparyāpannaṃ | rūpapratisaṃyuktaṃ karma rūpa [7] dhātuvaipākyaṃ rūpadhātuparyāpannaṃ | ārūpyapratisaṃyuktaṃ yadārūpyadhātuvaipākyamārūpya- dhātuparyāpannaṃ | śaikṡaṃ karma [##Tib. 104b. 1##] prthagjanāprthagjanaśaikṡasantānikaṃ kuśalaṃ | aśaikṡaṃ karma yadaśaikṡasantānikaṃ kuśalaṃ | naiva śaikṡanāśaikṡaṃ karma tadubhayaṃ [52 kha] sthāpayitvā [2] tadanyasantānikaṃ yat kuśalā- kuśalāvyākrtaṃ | darśanaprahātavyaṃ karma yadapāyapratisaṃvedanīyamakuśalaṃ | bhāvanā [3] prahātavyaṃ karma yatsugatipratisaṃvedanīyaṃ kuśalākuśalāvyākrtaṃ | aprahātavyaṃ @193 karma yallaukikaṃ{1 ##Tib. hjig. rten. pa dan. MS laukikalokottara.##} lokottaramanāsravaṃ | krṡṇaṃ [4] krṡṇavipākaṃ karma yadapuṇyaṃ | śuklaṃ{2 ##In the Xylograph read dkar. bahi for dgar. bahi.##} śuklavipākaṃ karma yadāniñjyaṃ | krṡṇaśuklaṃ krṡṇaśuklavipākaṃ karma yatpuṇyamakuśalamapratidvandvatayā | [5] tathāhyaprahīṇe’puṇye{3 ##Tib. bsod, nams. ma. yin. pa. ma. spans. la. MS apunyapu- nyakarma.##} puṇyakarmavyavasthānaṃ kriyate | akrṡṇamaśuklamavipākaṃ karma karmakṡayāya saṃvartate | [6] yallokrottara- manāsravaṃ karma trayāṇāmapi karmaṇāṃ prahāṇāya pratipakṡatvād vaṅkakrrma yadito bāhyānāṃ tīrthyānāṃ kuśalākuśalaṃ | doṡakarma [7] yattā{4 ##Tib. does not support tavat.##}vadvaṃkakarma | doṡa- karmāpi tat | api ca | doṡakarma yadiha dhārmikāṇāṃ{5 ##For dharmikanam here and below. in Tib. we have simply chos. and not chos. dan ldan as is expected.##} prthagjanānāṃ śāsane viparītadarśināṃ svayaṃ{6 ##The Xylograph is illegible.##} drṡṭiparāmarśasthāyināṃ mithyāniścitānāṃ yatkuśalā kuśalaṃ [##Tib. 105a. 1##] karma | kaṡāyakarma yattāvadvaṅkakarma doṡakarma kaṡāya- karmāpi tat | {7 ##Tib. would literally read kasayakarma vankakarma yad dosakarma tad eva kasayakarmapi tad eva.##} api khalu kaṡāyakarma yadiha dhārmikāṇāṃ prthagjanānāṃ śāsane’- niścitānāṃ [2] sandigdhabuddhīnāṃ yatkuśalākuśalaṃ karma{8 ##Here Tib. has aparah paryayah^ veditavyam, but the Skt. text reads it below after sucikarma and munikarma.##} | [3] śucikarma yadiha dhārmikāṇāṃ prthagjanānāṃ śāsane samyaṅniścitānāmasandigdhabuddhīnāṃ kuśalaṃ karma | [4] munikarma yadiha dhārmikāṇāmaprthagjanānāmāryāṇāṃ śaikṡāśaikṡaṃ kuśalaṃ karma |{9 ##Tib. dharma (chos) for karma.##} [5] apara: paryāya: bāhyakānāmeva tīrthyānāṃ trīṇyapi | tatra mithyāprati- pattyarthena vaṅkaṃ | tadāśritaguṇābhi [6] nirhārapratibandhanārthena doṡa:{10 ##MS dosam##} | tathaiva{11 ##Tib. de. bzin. du. : MS tathata eva.##} vipratibandhanārthena kaṡāyo{12 ##MS kasayam, and accordingly veditavyam for veditavyah.##} veditavya: | @194 [ādīnava:] [7] karmaṇāmādīnava: katama: | samāsata: saptākāra ādīnavo veditavya: | yathāpi prāṇātipātika: prāṇātipātādhikaraṇahetorātmavyābādhāya cetayate paravyābādhāyobhayavyābādhāya drṡṭadhārmikamavadyaṃ prasavati sāmparāyikaṃ | drṡṭadharmasāmparāyikaṃ{1 ##Tib. adds avadyam prasavati(kha. nam. tho. ba. bskyed. pa. dan.) after samparayikam and drstadharmasamparayikam.##} tajjaṃ caitasikadu:khadaurmanasyaṃ pratisaṃvedayate | kathamātma- vyābādhāya cetayate | prāṇivyābādhāya prayuktastato nidānaṃ vadhaṃ bandhanaṃ vā jyāniṃ vā garhaṇāṃ vā prāpnoti | no tu śaknoti paraṃ vyābādhituṃ{2 ##MS vyavadhayitum.##} | kathaṃ paravyābādhāya | tathaiva prayukta: paraṃ vyābādhate | no tu tatonidānaṃ vadhaṃ vā [##Tib. 105b. 1##] yāvadgarhaṇāṃ vā nigacchati | kathamubhayavyābādhāya | yattathaiva prayukta: paraṃ ca vyābādhate tannidānaṃ ca parato vadhaṃ vā yāvadgarhaṇāṃ vā nigacchati | kathaṃ drṡṭadharmadharmikamavadyaṃ prasavati | yathātmavyābādhāya cetayate | [2] kathaṃ sāmparāyikamavadyaṃ prasavati | yathā paravyābādhāya cetayate | kathaṃ tajjaṃ caitasika- [3] du:khadaurmanasyaṃ pratisaṃvedayate [53 ka] prāṇivyābādhāya prayuṅkte | sacetṡaḍā- kāramādīnavaṃ na nigacchati | na cāsya prāṇātipāta: sampadyate yathepsita: sa: |{3 ##Not supported in Tib.##} icchāmūla (?){4 ##Tib. hdod. pas. dnos. pahi. gzi. las, ; for icchamula which is only guessed MS iccha vima(?)ta.##} nidānaṃ [4] tajjaṃ caitasikaṃ du:khadaurmanasyaṃ pratisaṃvedayate || api khalu daśādīnavā dau:śīlye yathāsūtramevaṃ vistareṇa veditavyā: | [5] caturṇāṃ punarakuśalānāṃ karmapathānāṃ surāmaireyasya pañcamasyopāsakaśikṡāsambandhe- nādīnavā uktā bhagavatā{5 ##Before this word Tib. adds bcos. pahi. chan. gi. skabs. su. ; but it is not clear.##} te’pi vistareṇa veditavyā: | tadyathā nandikasūtre |{6 ##The following passage is quoted from Nandikasutra (Dgah. byed. kyi. mdo.) in AK, iv. 85: suramaireyamadyapramada- sthanenasevitena bhavitena bahulikrtena kayasya bhedan narake- supapadyate. Cf DN, iii. 182.##} | @195 [janmasaṃkleśa:] [6] janmasaṃkleśa: katama: | sa caturvidhairākārairdraṡṭavya: | prabhedato’pi vyasanato{1 ##Tib. lit. duhkhato’pi (sdug. bsnal. ba. dan). For vyasana in Tib. we have generally zugs. pa. or zen. pa, or phons. pa, or non. mo ns. pa.##}’pyaniyamato’pi pravrttito’pi || [prabhedā:] tatra janmana: prabheda:{2 ##MS. plural number.##} dhātuprabhedato’pi gatiprabhedato’pi [7] sthānāntara- prabhedato’pyabhijātiprabhedato’pyātmabhāvalokaprabhedato’pi veditavya: || tatra dhātuprabhedata: | kāmāvacaraṃ rūpāvacaramārūpyāvacaraṃ janma || gatiprabhedata: [##Tib. 106a. 1##] pañcasu gatiṡu{3 ##MN i. 73 ; AK, III. 4. The five gatis or states of exis- tence into which a being may be reborn on death are naraka, tiryagyoni. preta. manusya, and deva. Sometimes there are six with the addition of asura. For details see AK, iii. 11ff.##} pañcavidhaṃ janma || sthānāntaraprabhedata: kāmadhātau ṡaṭtriṃśatsu sthānā{4 ##In Tib. sthana (gnas.) is omitted.##}ntareṡu | rūpadhātāva- ṡṭādaśasu | ārūpyadhātau caturṡu sthānāntareṡu janma | [2] tadabhisamasyāṡṭa- pañcāśajjanmāni bhavanti || abhijātiprabhedata: kāmadhātau manuṡyeṡu krṡṇā{5 ##The Tib. word could not be ascertained.##}bhijātikaṃ janma | yathā- pīhaikatyaścaṇḍālakuleṡu vā pukkasa{6 ##Elsewhere pukkasa, the earlier word being pulkasa, some- times pulkasa.##}kuleṡu vā rathakārakuleṡu vā veṇu[3]kārakuleṡu vā iti{7 ## Not supported by Tib. This is also below after grhapati kulesu.##}yāni vā punaranyāni nīcāni adhamāni{8 ##Tib. dmah. ba. rnams, `low’. `mean’ ; MS dhyamani (?).##} krcchrāṇi krcchravrttīni parīttāni parīttānnapānabhojanāni ityevaṃrūpeṡu{9 ##Tib. de. lta. bu. dag. gi. See below. MS gives a doubtful reading.##} kuleṡvabhijāto bhavati | [4] ta eva manuṡyadurbhagā ityucyante || @196 śuklā{1 ##For sukla Tib. lit. dkar (or dkar. po. dkar. ba) has here the fig. sense btsun. pa. `noble’.##}bhijātikaṃ janma | yathāpīhaikatya: kṡatriyamahāśālakuleṡu brāhmaṇa- mahāśālakuleṡu vā grhapatimahāśālakuleṡu vā{2 ##See note above.##} iti [5] yāni vā puna- ranyāni kulānyāḍhyāni mahādhanāni mahābhogāni prabhūtavittopakaraṇāni prabhūtakṡetra{3 ##Tib. zin. ; MS samtra (?).##}svāpateyāni prabhūtadhanadhānyakośakoṡṭhāgārasannicayāni ityevaṃ- rūpeṡu kuleṡvabhijāto bhavati | [6] ta eva manuṡyasubhagā ityucyante || naivākrṡṇāśuklābhijātikaṃ janma | yathāpīhaikatyastadubhayavivarjiteṡu madhyeṡu kuleṡvabhijāto bhavati | kāmāvacareṡu [7] vā trividhaṃ janma | āsuraṃ janma | bhūmibhāgasaṃniśritaṃ janma | ākāśavimānasaṃniśritaṃ janma | rūpadhātau trividhaṃ janma | prthagjanānāṃ sasaṃjñakaṃ janma | [##Tib. 106b. 1##] asaṃjñakaṃ janma | śuddhāvāsajanma ca | ārūṡyadhātau trividhaṃ janma | apramāṇasaṃjñiṡu akiñcanasaṃjñiṡu naivasaṃjñānāsaṃjñiṡu ca deveṡu janma || [2] tatrātmabhāvalokaprabhedata: | daśasu dikṡvaparimāṇeṡu lokadhātuṡyapari- māṇānāṃ sattvānāmaparimāṇaṃ janma veditavyaṃ || [vyasanaṃ] tatra{4 ##Tib. evam (de. ltar.)##} vyasanata: | yathoktaṃ bhagavatā | yaccaturṡu mahā[3]samudreṡūdakamato bahutaraṃ yuṡmākaṃ dīrdhamadhvānaṃ saṃdhāvatāṃ saṃsaratāṃ rudhiraṃ prasyanditaṃ praghāritaṃ | tatkasya heto: | dīrgharātraṃ yūyaṃ hastināṃ sabhāgatāyāmupapannā aśrvānā[4] muṡṭrāṇāṃ gardabhānāmajāmahiṡavarāhakukurrāṇāṃ{5 ##It is to be noted that the word kurkura for kukkura `dog’ which is in fact a Prakritic one is a Vedic one (Atharva Veda. VII. 100.2).##} sabhāgatāyāmupapannā: | tatra yuṡmābhirbahūnyaṅgapratyaṅgacchedanā{6 ##MS chedani for chedanani.##}nyanubhūtāni yatra yuṡmākaṃ{7 ##In the Xylograph read khyed. kyi.##} prabhūtaṃ{8 ##Tib. man. ba ; MS prakrtam##} rudhiraṃ prasyanditaṃ praghāritaṃ | [5] yathā hastyādīnāṃ sabhāgatāyāmevaṃ manuṡyāṇāṃ | @197 tatra yuṡmābhi: [53 kha] prabhūtāni mātrvyasanāni pitrvyasanāni{1 ##Tib. first pitr^ and then matr^.##} bhrātrvyasanāni bhaginī[6]- vyasanāni jñātikṡayo dhanakṡayo bhogakṡayaścānubhūta: | tatra yuṡmākaṃ prabhūtamaśru prasyanditaṃ praghāritaṃ | tadyathā rudhira{2 ##MS repeats yatha rudhiram.##}maśru ca evaṃ mātu:stanyapānaṃ draṡṭavyaṃ | [7] ityevaṃbhāgīyo janmano vmasanapramedo veditavya: || [aniyama:] tatrāniyamata: | yathoktaṃ bhagavatā tadyathā yadasyā {3 ##Here in the Xylograph a few words are very illegible.##}prthivyāṃ{4 ##Tib. adds upari (sten. na).##} trṇakāṡṭha- śākhāpatra...{5 ##MS seems to read sadamta (?).The Xylograph is also very illegible.##} [##Tib. 107a. 1##] taścaturaṅgulamātrā: kaṭhikā:{6 ##It appears to be a new word. After about two lines it is used once more. The Tib. word for it is dum. bu. meaning sakala, khanda `a small piece’. and so the meaning of the word kathika is here quite clear, it means here small pieces of wood, etc. So far as I can think the word kathika seems to have been wrongly transcribed by the scribe. As Tib. shows undoubtedly it is connected with a Neo-Indo-Aryan word kathika from kasthika used in such later Sanskrit works as the pancatantra, and katha-saritsagara, In our provincial languages, such words as tekathi `a thing made of three pieces of wood’ is well-known. The institution referred to in the text is peculiar and should be investigated.##} krtvā mātāpitr- paramparāyāmu[pasthāpa]ye{7 ##MS paramparayamuyed (?). The scribe suggests^ yamu(tpada) yet. For the verb, `uyed in the MS we have bkod `to arrange’ in Tib. and generally in Skt the root rac and ni-as are found for it.##}riyaṃ me mātā | tasyā api me māturiyaṃ mātā | ayaṃ me pitā | tasyāpi me piturayaṃ piteti{8 ## In Tib. we have first father then mother. See also below just in the following sentence. See above.##} [2] kṡiprataraṃ khalu tāścaturaṅgulamātrā: kaṭhikā anenopa- krameṇa parikṡayaṃ paryādāna{9 ##Tib omits it (yons. su. gtugs. pa or hphyos. pa.).##}gaccheyu: | natvevāhaṃ mātr#ṇāṃ mātrparyantatāṃ vadāmi | pitr#ṇāṃ @198 ca pitrparyantatāṃ | yaccoktaṃ yaṃ yūyaṃ sattvaṃ paśyata du:khitaṃ [3] parameṇa du:khadaurmanasyena samanvāgataṃ yūyaṃ tatrāvagacchatha asmābhirapyevaṃrūpāṇi du:khānyanubhūtāni | yathā du:khānyevaṃ sukhāni | {1 ##Tib. adds here : snam. du. bthah (?) ses. par. gyis. sig, ces. gsuns. pa. dan, but it is not quite clear to me.##} [4] yathoktaṃ nāhaṃ taṃ prthivīpradeśaṃ sulabharūpaṃ paśyāmi yatra yūyaṃ dīrghasyādhvano’tyayānna jātagatamrtapūrvā: | nāhaṃ taṃ sattvaṃ sulabharūpaṃ paśyāmi yo yuṡmākaṃ dogha syādhvano’tyayānna mātā vābhūt pitā vā bhrātā vā bhaginī vācāryo [5] vopādhyāyo [vā]{2 ##Tib. ham.##} gururvā gurusthānīyo veti | yathācoktaṃ | ekapudgalasyaikena kalpena bhavedasthnāma- sthirāśi: | tadyathā vipulapārśva: parvata: sa cetsaṃhato{3 ##Tib. sdud. pa ; MS samharako.##} bhavet | saṃhatāni na vinaśyeyurnaca [6] pūtībhaveyu: | [pravrtti:] tatra janmana: pravrtti: katamā | yathātmabhāvānāṃ pratītyasamutpādo bhavati saiṡāṃ{4 ##Tib. de. dag. gi ; MS esa.##} pravrttirityucyate | [pratītyasamutpāda:] pratītyasamutpāda: katama: | [7] uddānaṃ | śarīramukhamarthaśca vibhaṅgakramamacodanā | nirukti: pratyayatvaṃ ca pratyayatvaprabhedata: |, sūtrāntasaṃgrahaśceti vicitra: paścimo bhavet || śarīraṃ katamat | samāsatastribhirākārai: pratītyasamutpādasya [##Tib. 107b, 1##] vyavasthānaṃ bhavati | yathā pūrvāntānmadhyānte sambhavati | yathā ca madhyāntā- daparānte sambhavati | yathā ca madhyānte sambhūto vartate vyavadānāya ca paraiti || kathaṃ pūrvāntānmadhyānte sambhavati [2] sambhūtaśca madhyānte vartate | yathā- pīhaikatyena pūrvamaviduṡāvidyāgatenāvidyāpratyayaṃ puṇyāpuṇyāniñjyaṃ{5 ##There are two forms of this word anejya and aninjya either from ej `to tremble’ of ing `to move’ as in the Abhidharmakosa- vyakhya. Both karman and dhyana are aninjya. See AK, iv. 107 : vi,. 177 ; viii. 161 ; MV, 334-335.##} kāyavāṅ- mana:karma krtaṃ [3] bhavatyupacitaṃ | tatkarmopabhogaṃ cāsya [54 ka] vijñānamāmaraṇa- @199 samayādanuvrttaṃ {1 ##Tib. amarana for amarana reading nam. ma. sihi. dus kyis. bar. du. rjes. su. hjug. par. hgyur. ro. MS avarana'.##}bhavati pratisandhivijñānahetubhūtaṃ | adhyātmabahirdha trṡṇā cāsya vijñānasya [4] phalābhinirvrttikāle sahāyabhāvena pratyupasthitā bhavati | sa kālaṃ krtvā pūrvāntādvartamāne’dhvanyātmabhāvamabhinirvartayatyanupūrveṇa mātu:- kukṡau hetuvijñānaṃ pratisandhiphalavijñānaṃ yāvadeva [5] kalalatvā{2 ##For kalala- Tib. arbuda- (mer. mer. po).##}dibhiravasthā- viśeṡairuttarottaraistasya garbhagatasya nāmarūpasya yāvajjīrṇatvāya | sa[mananta]ra{3 ##Before pratisandhi MS appears to read saha. Tib. has ma. thag. tu. skyes. suggesting lit. samanantarajata.##} pratisandhibandhācca tasya vijñānasya yattadutpattisaṃvartanīyaṃ [6] karma taddattaphalaṃ bhavati vipākata: |{4 ##After tad Tib. adds api (yan).##} tadvipākavijñānaṃ tadeva nāmarūpaṃ pratiṡṭhāya vartate | taśca ṡaṭṡvāśrayeṡu pratiṡṭhitaṃ vartate | yenocyate nāmarūpapratyayaṃ [7] vijñānamiti | sahabhūtaṃ cendriyarūpaṃ samanantaraviruddhaṃ ca nāma ṡaṇṇāṃ vijñānānāṃ yathāyogamāśrayo yadāśritya yāvajjīvaṃ vijñānasya pravrttirbhavati | pañcānāṃ rūpiṇāmindriyāṇāṃ [##Tib. 108a. 1##] indriyamahābhūtāni | indriyādhiṡṭhānaṃ ca mahābhūtajanitaṃ rūpaṃ | yacca nāma yenopādattānīndriyāṇi santānapatitaṃ pravāheṇa{5 ##Tib. rgyun. gyis ; MS prabhagena.##} pravartate | tadubhayamabhisamasyāśrayo [2] bhavatyanupravrttaye |{6 ##In MS anupravrittaye is omitted.##} evaṃ hi vijñānapratyayaṃ nāmarūpaṃ nāmarūpapratyayaṃ ca vijñānaṃ | vartamāne’dhvani{7 ##MS nanu reads kalapika yoga vartate. It is not clear, nor is so the Tib. text which reads mdun. khyim. gyi. tshul. du.##} yoge (?) vartate yāva- dāyu: | evaṃ [3] hi pūrvāntān{8 ##Tib. snon. gyi. mthah. nas ; MS purvan madhyā#}madhyānte saṃskārāṇāṃ pratītyasamutpādasambhavo bhavati | sambhūtānāṃ ca madhyānte pravrtti: || tatra jarāyujāyāṃ{9 ##Tib. mnal. nas. skye. bahi ; MS jarajva jayam.##} yaunāvayaṃ pravrttikrama: | aṇḍajasaṃsvedajāyāṃ{10 ##Acc. to Tib. lit. andajayam samsvedajayam ca (sgo. na. las. skye. ba. dan/drod. gser. las. skye. ba.##} [4] mātu: kukṡivarjitamanyadveditavyaṃ | rūpiṡu sattveṡu kāmāvacareṡu rūpāvacareṡu aupa- @200 pādukāyāṃ yonau pūrṇendriya: prādurbhavatītyayaṃ viśeṡa: | ārūpyeṡu [5] punarnāmā- śritaṃ rūpaṃ jīvāśritaṃ ca vijñānaṃ vijñānāśritaṃ nāmarūpabījaṃ ca pravartate | yata: punarbījātsamucchinnasyāpi rūpasyāyatyāṃ prādurbhāvo bhavatyaya [6] matrāpi viśeṡa: | puṇyena ca karmaṇā kāmāvacareṡu devamanuṡyeṡūtpadyate | apuṇyenāpāyeṡu | āniñjyena rūpārūpyeṡu || [7] kathaṃ madhyāntādaparānte saṃskārāṇāṃ pratītyasamutpādasambhavo bhavati kathaṃ cāsambhava: | asambhavācca vyavadānaṃ | sa tathā madhyānte sambhūta: pudgalo [##Tib. 108b. 1##] dvividhaṃ pūrvakarmaphalaṃ pratyanubhavati | ādhyātmikaṃ ca vipāka- phalaṃ viṡamanirjātaṃ ca vedita{1 ##The reading veditam could not be ascertained from Tib. as it is very illegible here.##}madhipatiphalaṃ | so’saddharmaśravaṇaṃ vāgamya pūrvābhyāsaṃ vā dvividhe’pi phale{2 ##MS phalam ; Tib. hbras. bu. la.##} saṃmūḍho bhavati | [2] so’dhyātmaṃ vipākaphale saṃmūḍha: punarbhāvābhinirvrttiṃ du:khato yathābhūtaṃ na jānāti | sa pūrvāntikīṃ cāparāntikīṃ cāvidyāmadhipatiṃ krtvā pūrvavat [3] saṃskārān karotyupa- cinoti | tasya tadvijñānamabhinavaṃ karma kurvatastatkarmopagaṃ bhavati drṡṭa eva dharma | evamavidyāpratyayā utpadyante saṃskārapratyayaṃ ca vijñānaṃ | [4] tacca vijñānaṃ drṡṭe dharma hetubhūtamāyatyā [54 ka] mabhinirvrttivijñānaphalaparigrahāt | sarvaṃ ca vijñānamadhikrtya ṡaḍvijñānakāyā ityucyante | [5] tacca vijñānamāyatyāṃ{3 ##Tib. phyi. ma. la. It means ayatyam and shows no compound here. The compound if made will be the 7th case Tatpurusa. The case is the same also below.##} paunarbhavikanāmarūpabījopagataṃ | tadapi nāmarūpabījamāyatipaunarbhavikaṡaḍāyatana- bījopagataṃ | tacca ṡaḍāyatanabījamāyati[6]paunarbhavikasparśabījopagataṃ | tacca sparśabījamāyatipaunarbhavikavedita{4 ##Tib. tshor. ba. is vedita, vedana.##}bījopagataṃ | ayaṃ tāvat punarbhavasya madhyānte ākṡepako heturveditavyo yena vi[7]jñānādyo veditaparyavasāna: krtsna evātmabhāva ākṡipto bhavati || @201 sa pūrvakeṇa{1 ##Tib. gcig. sos. kyis. Sometimes it is translated by itarena as in CS. 186.##} vipākaphala{2 ##Tib. sna. mas.##}sammohenaiva punarbhavamākṡipya dvitīyena{3 ##Tib. rnam. par. smin. pahi. hbras. bu. la, rmons. pa,; MS phalam sammohena.##} viṡaya- nirjātaphalasammohena viṡayavedanā [##Tib. 109a. 1##]lambanāṃ trṡṇāmutpādayati yathā trṡṇayā kāmaparyeṡaṇāṃ vāpadyamāno bhavaparyeṡaṇāṃ vā kāmopādānaṃ vopādadāti drṡṭiśīlavrato{4 ##In silavrata (Tib. tshul. khrims. dan. brtul. zugs),-vrata- is omitted in MS.##} [2] pādānaṃ vā | upātte copādāne trṡṇo- pādānasahitasaṅgata: pūrvaka ākṡepako heturbhava ityucyate | upapattya- bhinirvrttihetusaṃgrhītasya ca bhavasyānantaraṃ kālaṃ krtavato yathākṡiptenākṡepa- hetunā [3] vijñānādīnāṃ saṃskārāṇāṃ veditaparyantānāṃ prādurbhāvo bhavatyanukramaśo vā sakrdvā | evaṃ drṡṭe dharme avidyāsaṃsparśajā veditapratyayā trṡṇā | trṡṇā- pratyaya [4] mupādānaṃ | upādānapratyayo bhava: | bhavapratyayā jāti: | jāti- pratyayāśca jarāvyādhimaraṇādayo du:khaviśeṡā: saṃmukhībhavanti{5 ##This word is omitted in MS.##} | kvacidupa- pattyāyatane{6 ##Tib. skye.bahi. gnas. kha. cig. tu. Generally ayatana is translated by skye. mched. After this Tib. adds purvam (snon. du).##} kvacidvījānuṡaṅgato [5] veditavya: | evaṃ madhyānte avidyā- pratyayān saṃskārān{7 ##MS ^ya samskara.##} vedanāpratyayāṃ ca trṡṇāṃ pratītyāparānte saṃskārāṇāṃ samudayo bhavati | sacetpuna: parato ghoṡaṃ{8 ##Tib. sgra.##} pūrvasaṃskāraṃ vā drṡṭe dharme āgamya [6] yoniśo [dvi] {9 ##Tib. rnam. pa. gnis. la.##}vidhānphalabhūtānsaṃskārānmanasi karoti teṡāṃ ca hetuṃ teṡāṃ ca nirodhaṃ teṡāṃ ca nirodhagāminīṃ pratipadaṃ | yoniśo {10 ##Tib. tshul. bzin. yid. la. byed. na. MS pratipadamayoniso.##}manaskārā- @202 nvayācca {1 ##Tib. adds lit. tena manaskarahetuna (des. tshul. bzin. yid. la. byas. pahi. rgyus). Tib. does not support anvayat.##}samyagdrṡṭimutpādayati | viśuddhaṃ ca satyeṡu krameṇa śaikṡā [7] śaikṡaṃ jñānadarśanaṃ pratilabhate | sa tena jñānadarśanenāśeṡāṃ tāṃ cāvidyāṃ prajahāti tāṃ ca trṡṇāṃ | tasyāśca prahāṇādyattadālambanaṃ yathābhūtamaprajānato’vidyāsaṃsparśaṃ vedi- tavyaṃ{2 ##Tib. here is illegible.##} | [##Tib. 109b. 1##] tatprahīṇaṃ bhavati | tasya prahāṇādavidyāvirāgātprajñā- vimukti: sākṡātkrtā bhavati drṡṭa eva dharme | yā cāvidyāsaṃsparśajā vedita- samprayukte citte [2] samprayuktā trṡṇā rāgaśca tasya tasmāccittādvisaṃyogād rāgavirahā{3 ##MS adds drstadharma-##}ccetovimukti: sākṡātkrtā{4 ##Tib. rnam. par. ses. pa. dan. bcas.##} bhavati | tasyāvidyānirodhādye te tasyāmaprahīṇāyāmavidyāyāṃ saṃskāravijñānādayo vedanāparyantā [3] apa- rāntamārabhya te notpadyante | anutpattidharmāṇaśca bhavanti | tasmādavidyā- nirodhātsaṃskāranirodho’nupūrveṇa yāvadvipākasparśanirodhādvipākaja [4] vedanā- nirodho bhavatītyucyate | drṡṭe dharme’vidyānirodhādavidyāsaṃsparśanirodha: | avidyāsaṃsparśanirodhādavidyāsaṃsparśaja [5] veditanirodhāttrṡṇā [59 ka] nirodha: | trṡṇānirodhātpūrvavadanutpattidharmatayopādānādaya upāyāsaparyavasānā: saṃskārā niruddhā ityucyante | evameṡāṃ drṡṭadharme [6] saṃskārāṇāmapravrttirbhavati | apravrtteśca drṡṭe dharme sopadhiśeṡe nirvāṇadhātau nirvāṇaprāptirbhavati | tasya tasminsamaye vijñānapratyayaṃ ca nāmarūpaṃ nāmarūpapratyayaṃ ca [7] vijñānaṃ pariśiṡṭaṃ bhavati pariśuddhaṃ paryavadānaṃ | tasya yāvatsavijñānaka: kāyo’vatiṡṭhate tāvadvisaṃyukto vedanāṃ vedayati na saṃyukta: | sa cāsya [##Tib. 110a. 1##] [sa] vijñānaka: kāyo yāvatpūrvakarmākṡiptamāyustāvadavatiṡṭhate | yadā cāsyāyuṡa: kṡayādvijñānamupāttaṃ kāyaṃ vijahāti tasya jīvitendriyaṃ cordhvamasmājjīvite- ndriyādaśeṡaṃ [2] paryādīyate nottaratra vipacyate | tacca vijñānaṃ saha sarvaveditai- riha ca svasva{5 ##Tib. ran. gi. ran gis; MS svarasa.##}nirodhādanyatra ca pūrvameva hetunirodhādapratisandhito’pariśeṡaṃ @203 niruddhaṃ bhavati | [3] ayaṃ ca nirupadhiśeṡo nirvāṇadhāturatyantaśāntaṃ padaṃ yasyārthe nirvāṇopagaṃ nirvāṇaparyavasānaṃ bhagavato’ntike uśanti{1 ##So the MS. Lit. it may mean icchanti from vas ‘to desire.’ Tib. bsten. pa, sevante. here in the sense of caranti.##} brahmacaryaṃ || [4] tadidaṃ tribhirākārai: pratītyasamutpādasya vyavasthānaṃ vistareṇa pratyuktaṃ bhavati | pūrvāntānmadhyānte pravrttito madhyāntādaparānte pravrttito madhyānte ca pravrttiviśuddhita: | [5] itīdaṃ pratītyasamutpādasya śarīraṃ || [mukhaṃ] mukhaṃ katamat | aṡṭābhirmukhai: pratītyasamutpāda: pravartate | adhyātmaṃ vijñānotpattimukhena | bahirdhā sasya{2 ##So the MS, Tib. reads lo. tog., meaning sasya ‘corn’.##}niṡpatti{3 ##Tib. hgrub. pahi.##}mukhena | sattva [6] loka- cyutyutpattimukhena bhājanalokasaṃvartavivartamukhena āhāropastambha{4 ##Tib. bstan. pa. upastambha in the sense of anusarana. prati-sarana.##}mukhena karma- svakatāmadhipatiṃ krtvā iṡṭāniṡṭakarmatadanurūpa [7] phalopabhogamukhena prabhāva- mukhena vyavadānamukhena ca | [artha:] pratītyasamutpādārtha: katama: | ni:sattvārtha: pratītyasamutpādārtha: | sati ni:sattve’nityārtha: | satyanityattve [##Tib. 110b. 1##] itvarapratyupasthāpanārtha: | satītvarapratyupasthāne paratantrārtha: | sati paratantre nirīhārtha: | sati nirīhārthe hetuphalaprabandhānupacchedārtha: | [2] sati [hetuphala]{5 ##Tib. rgyu. dan. hbras. bu. meaning hetu-phala.##} prabandhānupacchede anurūpa- hetuphalapravartanārtha: | satyanurūpahetuphalapravartane karmasvabhāvārtha: pratītya- samutpādārtha: | kasyārthasya paridīpanārthaṃ pratītyasamutpādavyavasthānaṃ | hetu{6 ##Tib. adds here aha (smras). After it for hetu MS ahetu.##}pratyaya [3] pari- grhīta{7 ##Tib. omits it.##} svasaṃkleśavyavadānārthasya paridīpanārthaṃ || @204 [vibhāga:] vibhāga: katama: | yatpūrvānte’jñānamiti vistareṇa sūtraṃ | tatra pūrvānte’- jñānaṃ katamat | [4] atītānasaṃskārānayoniśa: kalpayata: kiṃ-kanvahamabhūvamatī- te’dhvanyāhosvinnāhamabhūvamatīte’dhvani | ko nvahamabhūvaṃ kathaṃ vābhūvamiti yadajñānaṃ | [5] aparānte’jñānaṃ katamat | anāgatānsaṃskārānayoniśa: kalpayata: [59 kha] kiṃ nvahaṃ bhaviṡyāmyanāgate’dhvanyāhosvinnāhaṃ bhaviṡyāmyanāgate’dhvani | kiṃ [6] bhaviṡyāmi kathaṃ bhaviṡyāmītyajñānaṃ | pūrvāntāparānte’jñānaṃ katamat | adhyātmamayoniśa: kathaṃkathībhavata: ke santa: ke bhaviṡyāma: | ayaṃ sattva: kuta āgata: | ita [7] ścuta: kutra gāmī bhaviṡyatīti yadajñānaṃ | adhyātmamajñānaṃ kata- mat | pratyātmikānsaṃskārānayoniśa ātmanā manasi kurvato yadajñānam | bahirdhā jñānaṃ katamat | bāhyān [##Tib. 111a. 1##] sattvasaṃkhyātānsaṃskārānātmīya- to’yoniśo manasi kurvato yadajñānaṃ | adhyātmabahirdhā’jñānaṃ katamat | pārasāntānikānsaṃskārānmitrā [2] mitrodāsīnato’yoniśa: kalpayato yada- jñānaṃ | karmaṇyajñānaṃ katamat | karmakartāra{1 ##Tib. not clear.##}mayoniśa: kalpayato yadajñānaṃ | vipāke’jñānaṃ katamat | [3] vipākaphalasaṃgrhītānsaṃskārānvedakato’yoniśa: kalpayato yadajñānaṃ | karmavipāke’jñānaṃ katamat | vitathaṃ karma tatphalaṃ cāyo- niśa: kalpayato [4] yadajñānaṃ | buddhe’jñānaṃ katamat | buddhānāṃ bodhimamanasi kurvato vā mithyā vā manasi kurvata: pramādyato vā kāṅkṡato vāpavadato vā yadajñānaṃ | [5] dharme’jñānaṃ katamat | dharmasya svākhyātatā{2 ##For this Tib. suraksanam (?) reading legs. par, bsunsruns.##}mamanasi{3 ##Tib. wrongly omits here mi.##} kurvato vā mithyā vā manasi kurvata: pramādyato vā kāṅkṡato vāpavadato vā yadajñānaṃ | saṅghe’jñānaṃ katamat | [6] saṅghasya supratipattimamanasi kurvato vā mithyā vā manasi kurvata: pramādyato vā kāṅkṡato vāpavadato vā yadajñānaṃ | du:khe’jñānaṃ katamat | du:khaṃ [7] du:khato’manasi kurvato vā mithyā vā manasi kurvata: @205 pramādyato vā kāṅkṡato vāpavadato vā yadajñānāṃ yathā du:khe evaṃ samudaye nirodhe mārge [##Tib. 111b. 1##] ajñānāni draṡṭavyāni || hetāvajñānaṃ katamat | ahetukaṃ vā kalpayato viṡama{1 ##Tib. mi. mthun- pahi.##} hetuṃ vā īśvaraprakrti- puruṡāntarādikaṃ{2 ##Tib. la. sogs. MS ^ntarayikam.##} vāyoniśa: kalpayato yadajñānaṃ | yathā hetāvevaṃ hetu [2]- samutpanneṡu saṃskāreṡu || te puna: kuśalā anavadyatvāt | akuśalā: sāvadyatvāt | sevitavyā hita- tvāt | asevitavyā ahitatvāt | sāvadyā: krṡṇatvāt | [3] anavadyā: śuklatvāt | sapratibhāgā vyāmiśratvāt || ṡaṭsu sparśāyataneṡu yathābhūtasaṃprativedhe’jñānaṃ katamat | adhigame viparyasta- cetasa ābhimānikasya [4] yadajñānaṃ | tadetadabhisamasya{3 ##Here and also below after this occurs ekanta in the MS. but there is nothing for it in Tib.##}viṃśatyākāramajñānaṃ bhavati | punaranyatsaptavidhamajñānaṃ | adhvasaṃmoho vastusaṃmoha: saṅkrānti- saṃmoha: agrasaṃmohastattvasaṃmoha: [5] saṃkleśavyavadānasaṃmoho’bhimānasaṃmohaśca || yacca{4 ##See the preceding note.##} viṃśatividhamajñānaṃ yacca saptavidhamajñānaṃ tatra kena kasya saṃgraho draṡṭavya: | tribhi: prathamairajñānai: [6] prathamasyaikasya saṃgraha: | punastribhiranu{5 ##This word anu is found here and below in each case in the MS. but its meaning is not clear. In the Tib. text there is hog. ma. meaning tatah ‘after that’, certainly here for punah. But for anu which may mean ‘after that’ (pascat) there is nothing in Tib.##} dvitīyasya | punastribhiranu caturthasya | punaścaturbhiranu pañcamasya | puna: ṡaḍbhiranu ṡaṡṭhasya | paścimenaikena [7] saptamasya || puna [60ka] ranyatpañcākāramajñānaṃ | arthasaṃmoho drṡṭisaṃmoha: pramādasaṃmoha- stattvārthasaṃmoho’bhimānasaṃmohaśca | yaccaikāntaviṃśatividhamajñānaṃ yacca pañcavidhaṃ [112a. 1] katamena kasya saṃgraho draṡṭavya: | drṡṭisammohena pūrvakāṇāṃ ṡaṇṇāṃ | hetusamutpanneṡu ca dharmeṡvajñānasya saṃgraho draṡṭavya: | pramādasaṃmohena karmaṇi [2] vipāke tadubhaye cājñānasya saṃgraha: | tattvārthasaṃmohena buddhādiṡu mārgasatya- @206 paryavasāneṡu ajñānasya saṃgraha: | abhimānasaṃmohena paścimasya [saṃgraha:]{1 ##Tib. bsdus.##} | arthasaṃmohena [3] puna:{2 ##Omitted in Tib.##} sarveṡāṃ saṃgraho draṡṭavya: || ajñānamadarśanamanabhisamayastama:saṃmoho’vidyā{3 ##After avidya MS has andhakaram for which there is nothing in Tib. If it is accepted, the following number six (sixth) would be seventh (saptama) not supported by Tib. in which we have actually sixth (drug. po.). But avidyandhakara seems to be a compound word. See below. It may be noted that in Tib, for avidya iti there is lit. avidyayah saptama iti (ma. rig. pahi. bdun. pa. zes. bya. ba.) It is however not clear.##} itīme ṡaḍavidyāparyāyā: saptavidhe saṃmohavastuni [4] yathākramaṃ draṡṭavyā: | paścime tattvasaṃmohavastuni{4 ##Tib. omits tattva- before moha and adds –dvaye as ^vastu-dvaye (gzi. tha. ma. gnis.)##} | evaṃ vastu krtvāpi paścimo’vidyāndhakāraparyāyastatra draṡṭavya: || apara: ṡaryāya: | śrutamayyāścintā [5] mayyā bhāvanāmayyāśca prajñāyā vipakṡeṇa traya: paryāyā yathākramaṃ [yojyante]{5 ##Tib. sbyar. ro.##} | tasyā eva vipakṡabhūtāyā mrdumadhyādhimātratvādapare punastraya: paryāyā [6] iti vipakṡaprabhedataśca svabhāva- prabhedataśca ṡaṭ paryāyā: || kāyasaṃskārā: katame | kāyakarma kāmāvacaraṃ rūpāvacaraṃ [7] puṇyāpuṇya- saṃkhyātamadha ūrdhvaṃ punarāniñjyasaṃkhyātaṃ | vāksaṃskārā: katame | vākkarma | śeṡaṃ pūrvavaddraṡṭavyaṃ | mana:saṃskārā: katame | mana [##Tib. 112b. 1##]skarma | tat{6 ##Tib. adds here ca (yan).##} kāmadhātau puṇyāpuṇyaṃ nāneñjyaṃ dvayoruparimayordhātvorāneñjyameva ca || cakṡurvijñānaṃ katamat | āyatyāṃ cakṡurindriyāśrayā yā rūpa[2]prati- vijñaptiryatpuṇyāpuṇyāneñjyaṃ paribhāvitabījabhūtaṃ vijñānaṃ yacca tadbījasamudbhūtaṃ | yathā cakṡurvijñāna [3] mevaṃ śrotraghrāṇajihvākāyamanovijñānāni draṡṭavyāni | āśrayaviṡayakrtaścaiṡa prativijñaptiviśeṡo draṡṭavya: | tatpuna: kāmāvacaraṃ ṡaḍvidhaṃ | [4] rūpāvacaraṃ caturvidhaṃ | ārūpyāvacaramekavidhameva ||{7 ##Tib. omits eva.##} @207 vedanāskandha: katama: | anubhavajāti: sarvā |{1 ##For anu^sarva. Tib. sarvo’ pi anubhavaprakarah (thams, cad. kyan. rmyon. bahi. rnam. pa. yin. te). So below.##} sa ca traidhātukāvacara: | saṃjñāskandha: katama: | saṃjānanājāti: sarvā | saṃskārakandha: katama: | [5] cittābhisaṃskāramanaskarmajāti: | vijñānaskandha: katama: | vijānanājāti: sarvā |{2 ##After sarva MS adds iti not in Tib.##} ete’pi{3 ##Tib. omits api.##} skandhāstraidhātukāva [6] carā draṡṭavyā: || catvāri mahābhūtāni katamāni | prthivīdhāturabdhātustejodhāturvāyudhātu: | te’pi dhātudvaye{4 ##So the Tib. Text : de. dag. ni. khams. gnis. na. yod. do.##} | catvāri mahābhūtānyupādāya | rūpaṃ [7] katamat | daśa- rūpīṇyāyatanāni | dharmāyatanaparyāpannaṃ ca rūpaṃ daśa kāmāvacarāṇi prajñaptipatitaṃ ca dharmāyatanarūpaṃ aṡṭau rūpāvacarāṇi dharmāyatanaparyāpannaṃ ca | [##Tib. 113a. 1##] sarvaṃ{5 ##Omitted in Tib.##} tadapi dvividhaṃ | vijñānabījaparigrhītabījabhūtaṃ ca tadanirvarttitaphalabhūtaṃ ca || [60kha] cakṡurāyatanaṃ katamat | cakṡurvijñānasaṃniśrayo [2] rūpaprasādo yena rūpāṇi paśyatpaśyati drakṡyati{6 ##Tib. literally ca (dan.) for va.##} vā | yathā cakṡurāyatanamevaṃ śrotraghrāṇarjihvā- kāyamana āyatanāni yathāyogaṃ draṡṭavyāni | sarveṡāṃ ca [3] kālatraya- nirdeśena karma nirdeṡṭavyaṃ | tadapi dvividhaṃ nāmarūpaparigrhītabījabhūtaṃ tadabhi- nirvartitaphalabhūtaṃ ca kāmāvacaraṃ | rūpāvacarāṇi [4] pañca | ṡaṡṭhaṃ traidhātu- kāvacaraṃ || cakṡu:saṃsparśa: katama: | trikasamavāyajā viṡayaśubhaṃ{7 ##The MS is corrupt here. the Tib. text is also illegible.##} prativiṡaya{8 ##MS visayam : Tib. yul gyi mtshan. nid.##} lakṡaṇa- nirdeśo [5] ’vagantavya: | te punardvividhā: | ṡaḍāyatanabījaparigrhītabīja- bhūtāśca tadabhinirvarttitaphalabhūtāśca | kāmāvacarā: sarve | rūpāvacarāścatvāra: | [6] ārūpyāvacara eka: || @208 sukhā vedanā katamā | yatsukhasthānīyamindriya{1 ##According to Tib. (dban po dan yul.) it is to be taken as a dvandva compound.##} viṡayaṃ pratītyotpadyate sātaṃ vedayitaṃ vedanāgataṃ | du:khā vedanā katamā | yaddu:khasthānīyaṃ [dvayaṃ]{2 ##Tib. gnis. po. la. Cf. indriyavisayam with regard to sukha vedana.##} [7] pratītyotpadyate’sāta vedayitaṃ | adu:khāsukhā vedanā katamā | yadadu:khāsukha- sthānīyaṃ dvayaṃ pratītyotpadyate [##Tib. 113b. 1##] naiva sātaṃ nāsātaṃ vedayitaṃ vedanā- gataṃ | tisra: kāmacaryā: | dve rūpāvacarye trtīyād yāvaddhyānāt | adu:khā- sukhā caturthāddhyānādūrdhvaṃ yāvannaivasaṃjñānāsaṃjñā [2] yatanāt tā api vedanā dvividhā: sparśabījaparigrhītabījabhūtāstadabhinirvartitaphalabhūtāśca || kāma [3] trṡṇā katamā | kāmāvacarān saṃskārā{3 ##Tib. accusative (rnams. la.) in both the words, but in MS ablative singular. So below.##}npratītya kāmāvacareṡu kliṡṭā prārthanā yayā kāmadhātau du:khamabhinirvartayati | rūpatrṡṇā katamā | yā [4] rūpāvacarānsaṃskārānpratītya rūpāvacareṡu saṃskāreṡu kliṡṭā prārthanā yayā rūpa- dhātau du:khamabhinirvartayati | ārūpyāvacarā trṡṇā [5] katamā | yārūpyā- vacarānsaṃskārānpratītyārūpyāvacareṡu saṃskāreṡu kliṡṭā prārthanā yathā rūpadhātau du:khamabhinirvartayati || [6] kāmopādānaṃ katamat | ya: kāmeṡu cchandarāga: | drṡṭuyapādānaṃ kata- mat | satkāyadrṡṭiṃ sthāpayitvā tadanyāsu drṡṭiṡu cchandarāga: | śīlavratopādānaṃ katamat | śīlavratamithyāpraṇihite yaśchandarāga: | ātmo{4 ##Tib. atmavadopa^ (bdag. tu. smra. bahi.).##}pādānaṃ katamat | satkāyadrṡṭau yaśchandarāga: | prathamena [##Tib. 114a. 1##] kāmadhātāveva du:kha- mabhinirvartayati | avaśiṡṭai: punastraidhātuke || kāmabhava: katama: | kāmāvacarapūrvakālabhava: karmabhavo [2] maraṇabhavo’ntarā- bhava upādhibhavo narakatiryakpretadevamanuṡyabhavāśca kāmamava ityucyate | sa puna: pūrvakrtasaṃskārakleśa [3] parigrahaprabhāvita: || rūpabhava: katama: || naraka- @209 tiryakpreta {1 ##MS pretya- In Tib. read dags for dwags.##} manuṡyabhavān sthāpayitvā tadanyo{2 ##Tib. de. las. gzan. pa. ; MS tadanye.##} rūpabhavo draṡṭavya: || ārūpyabhava: [4] katama: | antarābhavaṃ{3 ##MS adds here bhuyah not supported by Tib.##} sthāpayitvā tadanyabhavasaṃgrahīta{4 ##Tib. de. la. gzan pahi. srid. pas. bsdus. pa. ni.##} ārūpyabhavo draṡṭavya: || kimadhikrtya sapta bhavā vyavasthāpitā narakatiryakpretadevaṃmanuṡya [5]- karmāntarābhavā: | trīṇi krtyānyadhikrtya | ākṡepako bhava eka: | bhava- saṃprāpako bhava eka: | phalopabhojakā bhavā:{5 ##Tib. srid. pa. ; MS bhavah.##} pañca || [6] jāti: katamā | yā jarāyujāyāmaṇḍajāyāṃ ca yonau tatprathamābhi- nirvrtti: | saṃjāti: katamā | yā tatraiva ātmabhāvaparipūrirani:srtasya (?) | [61 ka] bhavakrānti: katamā | yā tasmānni: [7] srti: | abhini:srti: katamā | yā ni:srtasya vrddhi: | prādurbhāva: katama: | saṃkhedajaupa {6 ##Tib. adds ca ‘and’ (dan) between the words; MS ^svedajopa. ba.##}pādukāyāṃ yaunau sakrdeva sambhava: | skandhapratilābha: katama: | ya āsveva yoni- [##Tib. 114b. 1##]- ṡvavasthāsu ca {7 ##Tib. skye. gnas. hdi. dag. nid. dan. gnas. skabs. rnams su. MS avasthasrava pa^.##}pañcānāmupādānaskandhānāṃ [sambhava:] || dhātupratilambha: katama: | yā teṡāmeva skandhānāṃ hetupratyayaparigrhītatā | āyatanapratilambha: katama: | yā teṡāmeva skandhānāṃ tadanya [2] pratyayapari- grhītatā | skandhābhinirvrtti: katamā | yā teṡāmeva skandhānāmāhārakrtā puṡṭirupacaya: | pratidina{8 ##Tib. omits it.##}jīvitendriyaprādurbhāva: katama: | yatteṡāmeva skandhānā [3] māyu:śeṡavaśādavasthānaṃ || asyā: punarjāte: samāsārtha: katama: | yaśca jāte: svabhāva: yatra ca jāyate yaiśca hetupratyayai: parigrhīta: yena copastambhenāhrtena [4] sahajena ca dhriyata ityayaṃ samāsārtha: | @210 skhālityaṃ katamat | yadāśraya{1 ##Tib. lit. –kaya (lus) for -asraya. Here it is quite clear that kkhalilya means here ‘shaking’ and is derived from the root skhal 'to move’.##}daurbalyāttatkampatā | pālityaṃ katamat | yatkeśavaivarṇyaṃ | valīpracuratā katamā | [5] yastvaksaṅkoca: | jīrṇatā katamā | yā kāmabhogāpratibalatā tejovihāniśca | magnatā{2 ##Tib. seems to read zam. for zum. MS bhagnata.##} katamā | yā vyavasāyakaraṇāpratibalatā prakrtyanārogyatāmupādāya | tilakācita-{3 ##MS tilakalakacita- ; Tib. lus. smra. ba. nag. pos. suggesting kalatilakagatrata. In Tib. kalatilakacita may be sme. be. nag. pos. bsags. pa.##} gātratā katamā | [6] yatkālapiṇḍotsadattvaṃ avirūpyavipratibandhena{4 ##The words from yat kala^ to- bandhena as they are found in the MS are not clear either in Skt. or in Tib.##} tatra kubja- gopānasīvaṅkatā | khurukhuru{5 ##Generally ghuraghura, onomatopoetic sound from the throat in old ege ; “kantho ghuraghurayate”, Bhagavata Purana, III. 30. 16.##}praśvāsakāyatā katamā | yā gamaneryāpatha- prabhāvitā [7] kāyasaṃsthānatā tadudbhavā ca gāḍhaśvasanakāmanatā (?) | {6 ##So the MS. For this word Tib. has sna. ma. pas. che. ba. nid.##}purata: prāgbhārakāyatā katamā | niṡadyeryāpathāvasthitasya yāvanatakāyapratibalatā{7 ##In Tib. pratibalata is wanting.##} | daṇḍaviṡkambhanatā katamā | [##Tib. 115a. 1##] sthāneryāpathāvasthitasya yā daṇḍabalādhānaviharaṇatā | dhanutvaṃ (?) katamat svapneryāpathāvasthitasya yā gāḍhā- bhīkṡṇasvapnatā | mandatvaṃ [2] katamat | yā tatraiva supratiboddhumapratibalatā | hāni: katamā | yā smrtibuddhyo: | parihāṇi: katamā | yā smrtibuddhyo- rmāndyātkuśaladharmasamudāna{8 ##Tib. sgrub. ; MS samudanana.##}yanā pratibalatā | [3] indriyāṇāṃ pariṇāma: katama: | yā prakrtimandatā | paribheda:{9 ##It is a new word. What does it mean ? Tib. yons. su. hbral. ba. lit. meaning pariviraha or pariviyoga.##} katama: | yā [4] teṡāmeva viṡayāpracuratā{10 ##So the MS. Tib. may support apracurata reading mthu. med. par. gyur. pa. which may be taken to mean apratibalata.##} | @211 saṃskārāṇāṃ purāṇībhāva: katama: | yā eṡāmeva paścimā daśāsannamaraṇatāmu- pādāya | jarjarībhāva: katama: | yā āyu:parisamāpterāśrayasya{1 ##Tib. lit. dehasya (lus). so below.##} bhaṅgābhi- mukhatā krtyaviniyogāsamarthatāmupādāya | jarāyā:{2 ##Tib. rga. bahi ; MS jarayam.##} puna: [57 ka] samāsārtha: katama: | [5] āśrayavipariṇāma: keśavipariṇāma:{3 ##Omitted in Tib.##} puṡṭivipariṇāmastejo{4 ##After tejas- Tib. adds han i(nams.).##} bala- vipariṇāma ārogyavipariṇāmo varṇavipariṇāma īryāpathavipariṇāmo’rūpīndriya- [6] vipariṇāmo rūpīndriyavipariṇāmo daśātivrtti{5 ##Tib. gnas. skabs. hdas.##}rāyu:saṃkṡepa-{6 ##Tib. mjug, it should be taken here in the sense of anta or avasana ‘end’. In MS there is samksepat after mjug. Tib. reads one word more, but it is illegible.##}- samā- sārtho draṡṭavya: || te te sattvā: katame | [7] nārakādaya: | sattvanikāyā katame | sarve ta eva | cyuti: katamā | yeṡāṃ sattvānāṃ marmacchedamantareṇa{7 ##Tib. omits -antarena reading gnad. chad. de. hchi. baho. lit. tanmarmacchedamaranam.##} maraṇaṃ | cyavanatā katamā | yeṡāṃ sattvānāṃ saha marmacchedena maraṇaṃ | bheda:{8 ##Tib. hbral. ba. meaning viyoga, viccheda, apakranti.##} katama: | [##Tib. 115b. 1##] yā vijñānasyāśrayādapakrānti: | antardhāni:{9 ##So reads the MS. but usually we should read antardhanam, if it is not a new word. Tib. has med. pahi. hgyur, but generally one should read nub. pa. or mi. snan. ba.##}katamā | yo rūpiṇā- mindriyāṇāṃ nirodha: | āyuṡo hāni: katamā | yā hikkāśvāsāvasthā | ūṡmaṇo hāni: [2] katamā | yā niśceṡṭāvasthā | skandhānāṃ nikṡepo jīvite- ndriyasya nirodha:[katama:] |{10 ##Tib. gan. ze. na. MS omits it. Just after it. i. e., before yat which follows MS has tam agni. There is nothing of it in Tib.##} yatkālamaraṇaṃ | maraṇaṃ katamat | yā kālacyuti- statpratyayai: | [3] kālakriyā katamā | yāsannā ciramrtāvasthā | apara: paryāyo @212 māraṇaṃ{1 ##Tib. hehi. ba, MS maranam.##} mārakarma{2 ##Before kala Tib. adds mrtyu or marana.##} kālakriyetyucyate | māraṇasya puna: samāsārtha: katama: | yā ca cyuti: | yasya ca [4] dharmasya cyuti: | yathā ca cyuti: cyutasya ca tadurdhvaṃ ya: kāla: |{3 ##Tib. si. hphos. pa. dehi. mjug. thegs. kyi. dus. gan. yin. pa. ste.##} ityayaṃ samāsārtha: | ityayaṃ pratītyasamutpā{4 ##Tib. rten, cin. hbrel. bar. hbyun. bahi. rnam. par. hbyed. pahi. MS padah (?).##}davibhaṅgasya vibhaṅgo draṡṭavya: || [krama:] [5] kena kāraṇenāvidyādīnāṃ bhavāṅgānāmevaṃrūpa: kramanirdeśa: krta: | pūrvaṃ tāvajjñeye vastuni sammoha: | sammūḍhasya tatraiva mithyābhisaṃskāra: | mithyābhi- saṃskārā [6] ccitte viparyāsa: | cittaviparyāsātpratisandhibandha:{5 ##Tib. omits pratibandhah.##} | prati- sandhibandhādindriyaparipūri: | indriyaparipūrerdvābhyāṃ viṡayaparibhoga: | viṡaya- paribhogādadhyava [7] sānaṃ tatprārthanā ca | prārthanayā paryeṡamāṇasya kleśopacaya: | kleśopacayātpaunarbhavikamiṡṭāniṡṭakarmasamutthānaṃ | karmopacayasamutthānātpañca- gatike saṃsāre [##Tib. 116a. 1##]’bhinirvrttidu:khaṃ | abhinirvrttidu:khakrtaṃ ca jarāmaraṇādidu:khamātmabhāvapariṇāmanaimittikaṃ jarāmaraṇadu:khaṃ{6 ##Tib. omits –duhkham.##} | viṡayapariṇāma- naimittikaṃ [2] śokaparidevadu:khadaurmanasyāyāsadu:khaṃ | tasmādanu{7 ##Tib. adds evam sati (de. lta. bas. na).##}kramaśa etāni dvādaśāṅgāni nirdiṡṭāni bhagavatā || aparo’nukramaparyāyo [3] dvividhapratyayaṃ pratītyasamutpādamārabhya ātmabhāva- pratyayaṃ viṡayopabhogapratyayaṃ ca | ātmabhāvapratyaya: ṡaḍbhiraṅgai: saṃgrhīta: | viṡayopabhogapratyayo’pi ṡaḍbhireva | pūrva [4] mātmabhāve ātmagrāhādibhi: saṃmūḍha: | tata: karmaṇāṃ du:khaphalavipākamajānāna: karma karoti | krtvā ca tadeva{8 ##MS indistinct. Tib. ses. che.##}manuvitarkayati | karmaṇā tadvijñānasahāyena [5] trividhamāyatyāṃ du:kha- @213 mabhinirvartayati indriyanirvrttisaṃgrhītaṃ {1 ##MS reads na for tat (Tib. de.).##}tatparipūrisaṃgrhītaṃ viṡayaparibhoga- saṃgrhītaṃ ca | sparśāvasānaṃ nāmarūpaṃ {2 ##For rupam MS rupadyam not supported by Tib. which reads here min. dan. gzugs. dan.##}ca drṡṭa eva ca dharme [6] sparśapratyayāyāṃ vedanāyāṃ trṡṇāmutpādya viṡayapratyayāṃ paryeṡaṇāmāpadyate | vyavasāyamāpadyate | vyavasāyamukhena lābhasaṃskāramukhena śīlavratamukhena mokṡamukhena kāmaparyeṡaṇā- mātmabhāvaparyeṡaṇāṃ mokṡa [7] paryeṡaṇāṃ [viṡayaparibhogapratyayaparyeṡaṇāṃ mithyā{4 ##Tib. yul. la. yons. su. lons. spyod. pahi. rkyen. dan. ldan. pahi. yons. su. chol. ba.##}paryepaṇāmāpadyamāna: kleśāṃśca tatpūrvakāṇi karmāṇi krtvā pañcagatike saṃsāre jāyate [##Tib. 116b.1##] jīryati mriyate ca || aparo’nukramaparyāya: | traya: sattvarāśaya: | lokottarā viśuddhikāmā viṡayaparamāśca | tatra [2] prathamā: pratītyasamutpādaṃ [58ka] nirodhayanti śukla- pakṡeṇa na vardhayanti | dvitīyā: sattvā: satyāni yathābhūtamajānānā upasthita- smrtaya: puṇya[3]māneñjyaṃ ca sāsravaṃ bhāvanāmayaṃ karma krtvānupasthitayā vā puna: smrtyā puṇyaṃ vipratisāraparibhāvitena vāvipratisāraprāmodya [4] paribhāvitena vā cetasā bahulaṃ viharanti | te{5 ##Tib. tena (des. na.).##} pūrvavaddhīnamadhyaviśiṡṭā upapattyāyatane’nupūrveṇa triprakāramāyatyāṃ du:khamabhinirvarta [5] yanti | trtīyānāṃ sattvānāṃ pratyutpanna- viṡayaparibhogaje vedite vartamānānāṃ pūrvavadaparāṇi{6 ##Tib. gzan, MS aparimani (?).##} paḍaṅgāni kramaśo draṡṭavyāni trṡṇādyāni jarāmaraṇāvasānāni || kena kāraṇena [6] pratilomānupūrvyā jarāmaraṇamidaṃ krtvā pratītyasamutpādo deśyate satyanayadeśanāmadhikrtya | tathāhi | jātijarāmaraṇaṃ du:khasatya- pravibhaktaṃ{7 ##Tib. rab. tu. phye. ba. yin. ; MS prabharite.##} | yaduktaṃ bhagavatā [7] na ca nāmarūpanirodhapūrvaṅgamā dharmā iti | kena kāraṇena avidyānirodhapūrvaṅgamā noktā: vimukticetasāṃ tatprajñapte: |...tvāt{8 ##The Tib. text is illegible.##} -------------------- {3 ##Before paryesanam MS laya (?).##} @214 teṡāṃ hi drṡṭe dharme [##Tib. 117a. 1##] bījabhūtaṃ vedanāvasānaṃ niruddhaṃ bhavati | drṡṭe ca dharme vedanāṃ vedayamānasya trṡṇānuśayasamuddhātā [2] dapravrtterniruddhā bhavati |{1 ##This is what is in the MS. According to Tib. there is trsnaya anusayah (sred. pahi. bag. la. nal.). Thus one is to read trsnaya anusayah samudghatad apravrtter niruddho bhavati.##} tannirodhāttatpūrvaṅgamāni niruddhāni bhavanti | ityevaṃbhāgīya: pratītya- samutpādasya kramaheturdraṡṭavya: || [nirukti:] kena kāraṇena pratītyasamutpāda: pratītyasamutpāda [3] ityucyate | pratigatya{2 ##For pratigatya Tib. zi. gnas. which lit. means samatha.##} gatiṡu saṃyuktānāṃ kleśairutpāda: pratītyasamutpāda ityakṡaranirvacanaṃ | puna: pratyayata{3 ##MS itvartayayasamgata (?) not in Tib.##} utpāda: pratītyasamutpāda: | kṡaṇikārthamadhikrtya{4 ##For ksanika Tib. lit. myur. du. hjig. pa. For a detailed discussion on pratitya-samutpada see MV. pp. 5ff and notes thereon by Poussin.##} [4] | puna: pratyayā- datītādatyaktātsvasantatāvutpāda: pratītyasamutpāda: | asminsatīdaṃ bhavatyasyo- tpādādidamutpadyate [nānyathā] {5 ##Tib. gzan. du. ma. yin. no. For ityy etam artham (Tib. zes. bahi. don. hdi.). MS nanyatretyetamartham.##} [5] ityetamarthamadhikrtyaitannirvacanaṃ draṡṭavyaṃ | puna: pratigatya pratigatya santatyotpāda: pratītyasamutpāda: | vinaśya vinaśye- syartha: | puna: pratyayībhāvaṃ gatvā’tīte’dhvani {6 ##MS adds here samah.##}santatyotpāda: pratītya [6] samutpāda: | uktaṃ bhagavatā{7 ##Tib. adds api (kyan).##} pratyavagamya samutpādaṃ deśayiṡyāmīti | pratyavagamye- tyabhisambudhyetyartha:{8 ##MS abhisambuddhotpadathartha (?). Tib. is quite clear reading so. sor. thugs. su. chud. ces. bya. ba. ni. mnon. par. rdsogs. par. rtogs. zes. bya, bahi. tha. tshig. go. It is to be noted here that while the sentence pratya^ tyarthah is where it is given in the body in the Tib. text the MS reads it between the words pratyavagamya. and samutpadam.##} | tata:{9 ##Tib. lit. evam (de. lta. bas. na.).##} [7] saiva saṃjñā nirūḍhā pratītyasamutpāda iti || @215 [pratyaya:] avidyāsaṃskārāṇāṃ katibhi: pratyayai: [pratyayatvaṃ bhavati |]|{1 ##Tib. rkyen. du. hgyur.##}rūpiṇāmadhipati- pratyayena | arūpiṇāṃ tu [##Tib. 117b. 1##] tribhi: samanantarālambanādhipati- pratyayai: | evamavaśiṡṭānāmaṅgānāṃ pratyayatvaṃ yathāyogaṃ draṡṭavyaṃ | rūpiṇi{2 ##MS rupini or arupini in all the cases. Tib. gzugs. can. la. Skt. rupini.##} rūpiṇāmekenādhipatipratyayena | [2] arūpiṇāṃ dvābhyāmālamvanapratyayena ca{3 ##Tib. alambanapratyayena adhipatipratyayena ca (dmigs. pahi. rkyen. dan. badag. po. rkyen. dag. gnis so).##} | arūpiṇi rūpiṇāmekena | arūpiṇi{4 ##Omitted in Tib.##}tvarūpiṇāṃ trimi: samanantarālambanādhi- patipratyayai: || [3] kena kāraṇena hetupratyayena na pratyayānyetānyaṅgāni | svabhāvabījapratyaya- [28kha] prabhāvitatvāddhetupratyayasya | yadi hetupratyayena na pratyayāni tatkena kāraṇena hetuphalabhāvena pratītyasamutpādo nirdiśyate | [4] adhipati- pratyaya [saṃ] grhīta{5 ##Tib. bsdus. pa.##}māvāhakahetu{6 ##Tib. hdren. rgyu. for aksepa hetu. Tib. hphen. pahi. rgyu. For six and five kinds of hetu see AK. ii. 245, 314.##}madhikrtya ākṡepahetumabhinirvrttihetuṃ ca || katyaṅgānyākṡepahetusaṃgrhītāni | avidyāmupādāya yāvadvedanā |{7 ##MS vedanayah. So below bhavat for bhavah.##} katyaṅgānya- bhinirvrttihetu [5] saṅgrhītāni | trṡṇāmupādāya yāvadbhava: | katyaṅgānyākṡepā- bhinirvrttihetvo: phalasaṃgrhītāni | drṡṭe ca dharme samparāye ca vijñānādīni vedanāvasānāni [6] jātijarāmaraṇāvasāni || [pratyayaprabheda:] yadā yoniśomanaskārahetukā vidyoktā kena kāraṇena sa pratītyasamutpāda- nirdeśa ādito na nirdiṡṭa: | aprahāṇahetutvāt{8 ##MS -hetuvan na.##} [7] saṃkleśahetutvāt | tathāhi | nāmūḍhasya{9 ##Tib rmons. pa. ma. yin. pa. la.##} sa manaskāra utpadyate | saṃkleśahetuśca pratītyasamutpāda: | avidyā ca @216 svabhāvasaṃkliṡṭā ayoniśo [##Tib. 118a. 1##] manaskāraśca svabhāvasaṃkliṡṭa: | mano vidyāṃ {1 ##Tib. text, too, is not clear here.##}saṃkleśayati | api tvavidyāvaśena saṃkliśyate | karmakleśa [2]- prabhāvitaṃ ca janma | tatra karmaṇo heturādiravidyā pratītyasamutpādasya | tasmādasya yoniśo manaskāro nokta: || kena kāraṇena svabhāva: svabhāvasya pratyayatvena {2 ##Tib. lit. kena karanena svabhavasya pratyayatvam noktam (cihi. phyir. no. bo. nid. kyi. rkyen. ma. gsuns. se. na).##}nokta: | nahi svabhāva: [3] pratyayāntaramalabhamāna: svabhāvasya saṃkleśata: poṡako vā bhāvako vā bhavati | tasmānnokta: | kena kāraṇena puṇyāneñjyā: saṃskārā pratisaṃkhyāya manu (?) krtā{3 ##So the MS. Tib. bsgrims. te. byas. pa. ma. yin. na.##} [4] avidyāpratyayā ityucyante | sāṅketikadu:khahetumajānānasya tatpratyayā apuṇyā:{4 ##Tib. adds jayante (hbyun), so in the next sentence.##} | pāramārthikaṃ du:khahetumajānānasya tatpratyayā: puṇyā [5]neñjyā: | tasmātte’pyavidyāpratyayā ucyante || yadā lobhadveṡamohanidānaṃ karmoktaṃ tatkena kāraṇena mohanidānamevocyate | puṇyāpuṇyā [6] neñjyakarmanidānādhi- kārata: |{5 ##Tib. mi. gyo. bahi. las. kyi. gzihi. skabs. yin. pahi. phyir. MS. –nejya karma.##} apuṇyameva tu karmalobhamohanidānaṃ || yadā cetanāsamutthāpi- tatvātkāyavākkarmaṇa:{6 ##Here the plural number is expected.##} saṃskārapratyayā abhisaṃskārā{7 ##As it is in the MS. Tib. sems. pa. ni. lus. dan. nag. gi. las. kun. nas. slan. bar. byed. pas. hdu. lyed. rnams. hbyun. bar. hgyur. na. cihi phyir. Thus ramskarapratyayah is omitted and here is samskarah and not abhisamskarah as in the MS. after which Tib. would add jayante (hbyun. bar. hgyur.).##} [7] kena kāraṇenā- vidyāpratyayā evocyante | sakalasaṃskārasamutthānapratyayādhikārāt kliṡṭa- kuśalacetanotpattipratyayatvādhikārācca || yadā vijñānaṃ nāmarūpapratyayamapi [##Tib. 118b. 1##] kena kāraṇenāsminnarthe saṃskārapratyayamevocyate | saṃskārā vijñānasya @217 saṃkleśakā: punarbhavākṡepakā abhinirvartakāśca | na tu nāmarūpamāśrayālambanata [2] utpattipratyayamātratvāt || yadā nāmarūpaṃ mahābhūtānyupādāya sparśamapi kena [63ka] kāraṇena vijñānapratyayamevocyate | vijñānasya tadabhinavotpattihetutvā- nmahābhūtāni [3] sparśaśca kevalamutpannasya pratiṡṭhāheturbhavatyutpattikāle ca yadā ṡaḍ{1 ##Tib. drug. MS ve (ce?) d.##} dhātūnpratītya mātu: kukṡau garbhasyāvakrāntiruktā{2 ##Tib. omits ukta. The case is the same also with the next sentence.##} kena kāraṇena vijñānadhāturevokta: | sati hi vijñānadhātau niyataṃ{3 ##Not in Tib.##} mātu: kukṡau śukra- śoṇitamahābhūtakukṡi [4] cchidrā{4 ##Tib. is here very indistinct.##}vaikalyātpradhāno vijñānadhāturiti krtvā sarvayonibhavotpattyadhikārācca || yadā ṡaḍāyatanamāhārapratyayamapi kena kāraṇena nāmarūpapratyayamevehoktaṃ | [5] tadutpattikāraṇatvānnāmarūpasya | utpannasya ca sthityupastambhamātrakāraṇamāhāra: | yadā trikasamavāyapratyaya: sparśa: kena kāraṇena ṡaḍāyatanapratyaya evokta: | sati ṡaḍāyatane tadanyadvayāvaikalyātṡaḍā- yatanapradhānaṃ pradhānamiti krtvā dvayasaṃgrahācca ṡaḍāyatanasya [6] || yadātmopakramikā: paropakramikā rtuvipariṇāmikā pūrvakarmāhrtāśca vedanā upalabhyante [7] kena kāraṇeneha sparśapratyayā eva paridīpitā: | samāsannakāra- ṇatvātsparśasya | sparśāhārakatvācca tadanyeṡāṃ pratyayānāṃ tā api vedanā: | sparśa- sambhavā nāntareṇa sparśamiti krtvā | [##Tib. 119a. 1##] yadā trṡṇāvidyāpratya- yāpyuktā tatsthānīyaviṡayapratyayā ca kena kāraṇeneha vedanāpratyayaivoktā | yasmādvedanāvaśādviṡayasaṃyogaprārthanā pravartate{5 ##Tib. mi. hbrel. bar. hdod. pa. hbyun ba. dan.##} [2] tadupame{6 ##Tib. de. dan. mthun. pahi. lit. tatsamane.##} viṡaye mohavaśāttu kevalaṃ tāsāṃ vedanānāṃ samudayāstaṅgādīnyathābhūtamaprajānanta(?)stataścittaṃ na nivārayanti{7 ##In both the places MS has the Singular number.##} (?) || yadānuśayādaprahīṇā [3] ntasthānīyebhya{8 ##Tib. ma. seb. nas.##}śca dharmasya upādānasya prabhavo bhavati kena kāraṇeneha trṡṇāpratyayamevopādānamucyate | yasmātprārthanājāta: paryeṡṭi- @218 māpadyamāno’nuśayaṃ ca prabodhayati tatsthānīyāṃśca dharmānākarṡayati | [4] yadā- pūrvamevāvidyāpratyaya: karmabhava ukta:, kena kāraṇena upādānapratyayo bhava ucyate | upādānabalena yasmāttadeva karma tasmiṃstasminnupapattyāyatane vijñānanāmarūpādyā- karṡaṇa [5] samarthaṃ bhavati | yadā śukraśoṇitādipratyayāpi jāti: kena kāraṇena bhavapratyayaivoktā | bhave{1 ##MS bhava; Tib. srid. pa. yod. na.##} sati niyataṃ tadanyapratyayāvaikalya{2 ##Tib. lit. -sakalya. (tshan. bar.).##}sadbhā- vāt sa eva pradhāna: pratyaya [6] iti krtvā | yadā adhvaviṡamāparihāraparā- kramaṇā{3 ##For akramana, MS upakrama. Tib. has gnod. pa. badha. apakara, etc. it is however better to read gnon. pa. akramana. Else- where for upakrama Tib. has. however. gnod. pa.##}dibhirapi pratyayairjarāmaraṇamupalabhyate | kena kāraṇeneha jātipratyayame- vocyate | jātimūlatvātteṡāmapi pratyayānāṃ tatpratyayavaikalye’pi ca jāti- jarāmaraṇasya [7] jātikrtatvāt || eṡāṃ{4 ##Tib. hdi. dag. MS yesam.##}dvādaśānāmaṅgānāṃ katyaṅgāni kleśavartma | kati karmavartma | kati du:khavartma | trīṇi kleśavartma | dve karmavartma [##Tib. 119b. 1##] avaśiṡṭāni du:khavartma || [63kha] kati hetubhūtānyeva | ādyamekaṃ | kati phalabhūtānyeva | paścimamekaṃ | kati hetuphalabhūtāni | avaśiṡṭāni || punarasya ca praśnasyānyo visarjanaparyāya: | [2] trīṇi hetuphalabhūtānyeva | dve phalabhūte eva | avaśiṡṭāni hetuphalabhūtāni draṡṭavyāni || kati pratyekalakṡaṇāni | kati saṃsrṡṭalakṡaṇāni | trīṇi pratyekalakṡaṇāni | saṃskārādīnyaṅgāni [3] saṃsrṡṭalakṡaṇāni || kena kāraṇena saṃskārā bhavaśca saṃsrṡṭalakṡaṇaṃ | dvidhānirdiṡṭaṃ |{5 ##Acc. to Tib. ^laksanam dvidha, (Gnis. matsan).##} iṡṭāniṡṭa- phaladānato gatinirvartanasāmarthyabhedācca || [4] kena kāraṇena vijñānanāmarūpaṡaḍāyatanaikadeśasaṃsrṡṭalakṡaṇaṃ tridhā nirdiṡṭaṃ | @219 saṃkleśakālādhikārāt | niṡeka{1 ##MS gives this reading, but the meaning is not clear. Tib. Xylograph is also not clear appearing to read sdug. pahi. which may mean here ista, kanta ‘attractive’, ‘agreeable’ or subha ‘good’.##}kālādhikārāt | [5] pravrttikālādhi- kārataśca || kena kāraṇena vijñānādīni vedanāvasānāni jātijarāmaraṇāni ca dvidhā- khyātāni | [6] prthagdu:khavastulakṡaṇavikhyāpanārthamākṡepābhinirvrttiprameda- pradīpanārthaṃ ca || pratītyasamutpāde katama: pratigamārtha: | yadutpannānāmanavasthānārtha: | prati- vigamārtha: | [7] katama: saṅgamārtha: | ya: sāmagrīsamavadhānārtha: | pratyayānāṃ katama utpādārtha: | ya: pratyayasāmagrīparigrhītānāṃ navanavaprabhavārtha: | katama: pratītyasamutpāda: | katamā pratītyasamutpannatāyā utpattidharmatā | [##Tib. 120a. 1##] saṃskārāṇāmayaṃ pratītyasamutpāda: | yā punarutpannataiva sā pratītya- samutpannatetyucyate | katyaṅgāni du:khapratyayasaṃgrhītāni [2] drṡṭadhārmikadu:khāya ca | dve jātirjarāmaraṇaṃ ca | kati du:khasatyasaṃgrhītānyevāyatyāmeva ca du:khāya | vijñānādīni vedanāvasānāni bījabhūtāni | kati samu [3] dayasatyasaṃgrhītāni | avaśiṡṭāni || avidyā saṃskārāṇāṃ kiṃ{2 ##So the MS.##} sahabhāvena pratyaya: athā{3 ##Tib. hon. te. ; MS tatha.##}nantaraniruddha: pratyaya: | atha ciraniruddha: pratyaya: | tridhā [4] pratyayo drṡṭavya: | sahabhāvena saṃskārasthānīyeṡu dharmeṡvāvaraṇapratyaya: | yadarthaṃ saṃskārānutthāpayati tadajñānata: | saṃjanana{4 ##Tib. omits samjanana.##}pratyayo’nantaraniruddha: [5] kudrṡṭipramādasahagatenājñānena | āyatyāṃ tadutpattyanukūlaṃ santatyavasthāpanācciraniruddho’pyākṡepa{5 ##Tib. hphen. pahi ; MS pyaceva (?).##}pratyayo draṡṭavya: | saṃskārā vijñānasya kathaṃ triprakārapratyayatayā [6] draṡṭavyā: | bījabhāva- @220 paribhāvanayā sahabhāvapratyaya: | tadūrdhvaṃ tadvaśavartanatayā saṃjananapratyayo’nantara- niruddha: āyatyāṃ phalābhi{1 ##Tib. hbras. bu. mnon.##}nirvartita [7] #kṡepatayā{2 ##MS avedhyataya(?) for aksepataya, read in Tib. hphen. pas. for hphel. bas.##} ākṡepa{3 ##Tib. hphen. pahi ; MS avedya (?).##}pratyaya: || yathā saṃskārā vijñānasya [pratyaya:]{4 ##Tib. rkyen. du. hgyur. ba.##} | evaṃ vijñānaṃ nāmarūpasya | nāmarūpaṃ ṡaḍāyatanasya | ṡaḍāyatanaṃ sparśasya{5 ##Tib. reg. pahi ; MS samsparsasya. So in the next sentence. MS samsparso for sparsa in Tib. (reg).##} [##Tib. 120b. 1##] sparśo vedanānām | vedanā trṡṇāyā: | kathaṃ triprakārapratyayatayā draṡṭavyā: | sahabhāvato’dhyavasānapratyayatayā draṡṭavyā: | tadanantaraṃ tadvaśena paryeṡṭyādi [2] [64ka] kriyānupravartanatayā saṃjananapratyaya: | āyatyāṃ taddurvimocya{6 ##Tib. de. las. gral. bar. dkah. bahi ; MS cya. durvimo (?)##} santatyavasthānācciraniruddho’pyāvedya{7 ##Tib. hphen. pahi. rkyen ; MS abadha (?). See the next paragraph where these words occur again for avasthapanat Tib. (?)##} pratyaya: || trṡṇopādānasya kathaṃ triprakārapratyayatayā pratyaya: | [3] chandarāgasahagata- tvāttadupādānīyeṡu dharmeṡu ruciniveśanapratyayatvātsahabhāvapratyaya: | tadanantaraṃ tadvaśavartanātsaṃjananapratyaya: | taddurvimocya [4] santatyavasthāpanācciraruddho’pyā- bādha(?)pratyaya: || upādānaṃ bhavasya kathaṃ triprakārapratyayatayā pratyaya: | sahabhāvatastasya karmaṇa- stadgatyāvarjanatayā saha [5] bhāvapratyaya: | tadbalena tasminnupapattyāyatane tadvi- jñānādyākarṡaṇapratyayatayā anantaraniruddha: saṃjananapratyaya: | dhātunirvartanasāmarthya- pratyayatayā [6] ābedhapratyayaściraniruddho’pi || bhavo jāte: kathaṃ triprakārapratyayatayā pratyaya: | sahabhāvapratyayo bījabhāva- paribhāvanatayā | anantaraṃ tadvaśānuvartanatayā [7] saṃjananapratyayaściraniruddho’pi @221 tatphalanirvrtyābedhaprattyaya: | yathā bhavo jāterevaṃ jātirjarāmaraṇasya pratyayatvena draṡṭavyā | bhavasya dvidhā [##Tib. 121a. 1##] vyavasthānaṃ | pradhānāṅgatastathopā- dānaparigrhītasya karmaṇo yathāpūrvanirdiṡṭaṃ sakalāṅgata: karmaṇo vijñānādīnāṃ ca vedanāvasānānāṃ bījabhūtānā [2] mupādānaparigrhītānāṃ bhavato vyavasthānaṃ draṡṭavyaṃ | kimeṡāṃ bhavāṅgānāmetadeva karma yaduta saṃskārādīnāṃ jarāmaraṇāvasānānā- manupūrvapratyayatvamathānyadapi kiñcit | [3] etacca sve sve gocare{1 ##Tib. does not repeat sve, nor has it ca after gocare.##} ca sarveṡāṃ yathāyogaṃ vrttirdvitīyaṃ karma draṡṭavyaṃ | kimavidyā kevalānāṃ saṃskārāṇāṃ pratyayo yathānyeṡāmapyaṅgānāṃ | avidyā yāvajjarāmaraṇasyāpi pratyaya: [4] samāsannapratyayā- rthena puna: saṃskārāṇāmeva nirdiṡṭā || evamavaśiṡṭāṅgāni yathāyogaṃ draṡṭavyāni || na tu punaradharāṇāmaṅgānāmuparimeṡu{2 ##Tib. repeats the word uparima reading gon. ma. gon. ma.##} pratyayatvaṃ | [5] kena kāraṇena | yatho- parima{3 ##For uparima Tib. adhara or adharima (hog. ma.).##}prahāṇāyoparimaprahāṇe yatna: kriyate tatprahāṇe’dharimaprahāṇamiti krtvā naivamuparimaprahāṇāyādharimaprahāṇe | tasmāttāvantyeva [6] tatpratyayāni {4 ##Tib. does not decide the gender.##}draṡṭavyāni | kathamasminsatīdaṃ bhavatītyucyate | aprahīṇātpratyayāt tadanyotpādārthena | kathamasyotpādādidamutpadyata ityucyate | anityātpratyayāttadanyo [7] tpādārthena | kena kāraṇena jātyāṃ satyāṃ jarāmaraṇaṃ bhavati | jātipratyayaṃ ca jarāmaraṇa- mityucyate | yāvadavidyāsaṃskārāśca anenaiva vyapadeśena{5 ##Strictly Tib. after vyapadesa (brjod. pahi.) adds krama (tshul). So for vyapadesena one may read vyapadesa-kramena. See the next passage. Again Tib. adds here yojayitavyah (hdi. dan. sbyar. bar. bya. ste.), so in the next passage.##} {6 ##Before nirihat (Tib. byed. pa. med. pahi.) MS adds yena in Tib. See the next passage.##}nirīhātpratyayāttadanyo- [##Tib. 121b.1##] tpādārthena || @222 kena kāraṇena jātyāṃ satyāṃ jarāmaraṇaṃ nānyatra jātipratyayaṃ jarāmaraṇamucyate | evaṃ yāvadavidyā saṃskārāśca | anenaiva vyapadeśena svasāntānikātpratyayāt svasantāna [2] eva tadanyotpādārthena{1 ##Tib. de. las. gzan. pahi. skye. bahi. phyir; MS ^utpadanarthena.##} || ye dharmā avidyāpratyayena [64kha] saṃskārā api te{2 ##The text here either in Skt. or Tib. is not clear.##} | ye vā saṃskārā avidyāpratyayā api te syu: | saṃskārā [3] nāvidyāpratyayā anāsravā anivrtāvyākrtāśca kāyavāṅmana:saṃskārā: syuravidyāpratyayā na saṃskārā:{3 ##Tib. hdu. byed. rnams. kyan. yin. pa. yan. yod. de. MS sanskarapunya^.##} | [4] saṃskārasaṃgrhītaṃ bhavāṅgaṃ sthāpayitvā yāni tadanyāni bhavāṅgāni | avidyā- pratyayāśca [bhavanti]{4 ##note ?##} puṇyā’puṇyānejyā: kāya [5] vāṅmana:saṃskārā: etānā- kārān sthāpayitvā ca caturthī koṭi: | itīyaṃ catuṡkoṭikā | yatsaṃskārapratyayaṃ vijñāna [6] mapi tat | yadvā vijñānaṃ saṃskārapratyayamapi tatsyāt | saṃskārapratyayaṃ na vijñānaṃ | vijñānaṃ sthāpayitvā tadanyāni bhavāṅgāni | vijñānaṃ na saṃskāra- pratyayaṃ yadanāsravamanivrtāvyākrtaṃ ca | vipākajaṃ sthāpayitvā | vi[##Tib. 122a. 1##] jñānaṃ ca saṃskārapratyayaṃ ca yatpaunarbhavikaṃ bījabhūtaṃ phalabhūtaṃ vā | etānākārān sthāpayitvā caturthī koṭi: || anenānusāreṇa [2] yathāyogaṃ yāvansparśapratyayādveditāccatuṡkoṭikā{5 ##Tib. adds here yathayogam (ci. rigs. su.).##} draṡṭavyā || yā vedanāpratyayā sarvā sā trṡṇā | yā trṡṇā sarvā [sā]{6 ##Tib. de. dag.##} vedanāpratyayā | [3] atrāpi cātuṡkoṭika: syāt | trṡṇā na vedanāpratyayā | uttare vimokṡe yā prārthanā{7 ##Tib. hdod. pa. meaning generally kama ‘desire’.##} yāṃ ca trṡṇāṃ kuśalaṃ niśritya trṡṇāṃ prajahāti | vedanāpratyayā vedanā- @223 pratyayā na trṡṇā | [4] vidyāsaṃsparśajāṃ vedanāṃ pratītya ye tadanye dharmā utpadyante | yāni ca tadanyāni bhavāṅgāni | vedanāpratyayā ca trṡṇā ca [5] kliṡṭā trṡṇā avidyāsaṃsparśajaveditapratyayā || etānākārānsthāpayitvā caturthī koṭi: || yattrṡṇāpratyayaṃ tatsarvaṃ tadupādānaṃ | yadvā upādānaṃ [6] sarvatrṡṇāpratyayaṃ | atra paścātpadakaṃ{1 ##Tib. tshig. phyi. ma. yin. par. ; MS padakam.##} draṡṭavyaṃ yattāvadupādānaṃ sarvaṃ tattrṡṇāpratyayaṃ syāttu trṡṇāpratyayaṃ nopādānaṃ | [7] upādānaṃ sthāpayitvā tadanyāni bhavāṅgāni | ye ca kuśalāṃ trṡṇāṃ pratītya ārabdha{2 ##MS not clear, so is Tib.##}vīryādaya: kuśalā dharmā utpadyante || ya upādānapratyaya: [##Tib. 122b. 1##] sarva: sa bhava: | yo vā bhava: sarva: sa upādānapratyaya: | yastāvadbhava: sarvo’sāvupādānapratyaya: | syāttūpādāna- pratyayo na bhava: | [2] bhavaṃ sthāpayitvā tadanyāni bhavāṅgāni || yā yā bhavapratyayā sarvā sā jāti: | yā vā jāti: sarvā sā bhava- pratyayā | yā tāvajjāti: [3] sarvā sā bhavapratyayā | syāttu bhavapratyayā na jāti: | jātiṃ sthāpayitvā yajjarāmaraṇaṃ paścimaṃ bhavāṅgaṃ | yajjātipratyayaṃ sarvaṃ tajjarāmaraṇaṃ | yadvā [4] jarāmaraṇaṃ sarvaṃ tajjātipratyayaṃ | yattāvajjātimaraṇaṃ sarvaṃ tajjarāpratyayaṃ | syāttu jātipratyayaṃ na jarāmaraṇaṃ | vyādhirapriyasaṃyoga: [5] priyavinābhāva icchāvighātastatsamutthitāśca śoka- paridevadu:khadaurmanasyopāyāsā: || eṡāṃ bhavāṅgānāṃ kati samyagdrṡṭi [6] saṃgrhītasya mārgasyāṅgāni prādhānyena vibandhabhūtāni | avidyā tatsamutthitāśca mana:saṃskārā bhavaikadeśaśca vibandha- bhūta: || yathā samyagdrṡṭerevaṃ{3 ##Tib. yan. dag. pahi. lta. ba. la. ; MS drstir.##} samyaksaṃkalpasya [65 ka] samyagvyāyāmasya samyagvyāyāmasya samyagvākkarmāntājīvānāṃ kāya [vāk]{4 ##Tib. nag. gi. hdu. byed. rnams. dan.##} saṃskārā bhavaikadeśaśca vibandhabhūta: | @224 [##Tib. 123a. 1##] samyaksmrte: samyaksamādheścāvaśiṡṭāni vibandhabhūtāni draṡṭavyāni || eṡāṃ bhavāṅgānāṃ katyaṅgānyekāntena saṃkleśa [2] pakṡyāṇi kati saṃkleśa- vyavadānapakṡyāṇi | catvāryekāntena saṃkleśapakṡyāṇi | tadanyāni saṃkleśa- vyavadānapakṡyāṇi | [3] jātiryāpāyeṡvakṡaṇeṡu vā tadanyeṡu{1 ##tad^ va omitted in Tib., but it appears to read simply tada- nyesu (de. ma. yin. pahi.).##} vā sā saṃkleśapakṡyā | yā punardevamanuṡyeṡvakṡaṇavivarjiteṡu jāti: sā saṃkleśavya [4]- vadānapakṡyā draṡṭavyā | śeṡāṇi tvaṅgāni yathāyogaṃ tadubhayapakṡyāṇi draṡṭavyāni || katamasyāmavidyāyāmasatyāṃ saṃskārā na bhavanti | katamasyā avidyāyā nirodhātsaṃskāranirodha: | [5] triprakāraparyavasthānasamutthānānuśayasthāyinyā [avidyāyā nirodha]{2 ##Tib. ma. rig. pa. hgags.##} iti | avidyānirodhādavidyānirodhe{3 ##Tib. ma. rig. pa. hgag. la; MS nirodhah.##} tannirodhācca tannirodhe sati tata: saṃskāranirodha: || [6] katameṡu saṃskāreṡvasatsu vijñānaṃ na bhavati | katama{4 ##MS katamah.##}saṃskāra- nirodhādvijñānanirodha: | ye saṃskārā: svasantāne krtanirodhā{5 ##Tib. ran. gi. rgyud. la. byas. nas. hgags. la. MS krtanirodhita (?)##} anutpā- ditapratipakṡāśca | apica mana:saṃskāreṡu satsu [7] kāyavāksaṃskārā: | tatastasminsati tadbhāve tatpratyayaṃ vijñānaṃ | tasminnasati tadabhāve tatsākalya- nirodhādvijñānanirodho draṡṭavya: || katamasmin vijñāne [##Tib. 123b. 1##]’sati nāmarūpaṃ na bhavati | katama- vijñānanirodhācca puna: nāmarūpanirodha: | bījabhūte vijñāne’sati phalabhūtaṃ vijñānaṃ na bhavati | [2] tadubhayanirodhātpunastadubhayanāmarūpanirodha: || @225 yathā vijñānanāmarūpayornayastathā yathāyogamavaśiṡṭānāmaṅgānāṃ draṡṭavyo yāvad vedanāvasānāt | yathā’vidyāpratyayānāṃ{1 ##In Xylograph read gyi for gyis after rkyen. in all similar cases.##} [3] saṃskārāṇāmevaṃ trṡṇā- pratyayasyopādānasya upādānapratyayasya ca bhavasya draṡṭavya: || yathā saṃskārapratyayasya vijñānasyaivaṃ bhavapratyayāyā jāte [4] rdraṡṭavya: | yathā vijñānapratyayānāṃ nāmarūpādīnāṃ tathā jātipratyayasya jarāmaraṇasya || katamasyāṃ vedanāyāmasatyāṃ trṡṇā na bhavati | katamavedanānirodhācca puna- strṡṇānirodha: | [5] yathā saṃskārapratyayasya vijñānasya tathāsyāpi nayo draṡṭavya: || yo’sāvaṡṭamukha: pratītyasamutpāda ukta [6] steṡāṃ kati mukhāni dvādaśāṅgapratītyasamutpādaprabhāvitāni | kati na | trīṇi mukhāni tatprabhāvitāni | dve ekadeśaprabhāvite | ekaṃ sakalāṅga [7] prabhāvitaṃ | avaśiṡṭāni na [prabhāvitāni]{2 ##Tib. rab. tu. phyi. (?) ba. ma. yin. te.##} | vijñānotpattimukhaṃ karmasvakatāmukhaṃ caika- deśaprabhāvite | sattvalokapravrttimukhaṃ puna: sakalāṅgaprabhāvitaṃ || [##Tib. 124a. 1##] pratītyasamutpādamajānānasya katyādīnavā draṡṭavyā: | pañca | ātmadrṡṭirbhavati | pūrvāntasahagatāni [2] drṡṭigatānyutpādayati | yathā pūrvāntasahagatānyevamaparāntasahagatāni pūrvāntāparāntasahagatāni sthāmaśa:{3 ##The text from sthamasah to adinavah both in Skt. and Tib. is obscure. The latter reads nan. gyis. mchog. tu. hdzin. par. gnas. pa. dan. len. pa. dan. bcas. pa. dan. yons. su. gdun. ba. dan. bcas. pa. dan. tshe. hdi. la. yons. su. mya. nan. las...MS sthayi for sthayi saparit(?)sano for saparitapanah.##} parāmarśasthāyī [65ka] sopādāna: saparitāpana: | na [3] drṡṭe dharme parinirvā- tyayaṃ pañcama ādīnava: ||{3 ##The text from sthamasah to adinavah both in Skt. and Tib. is obscure. The latter reads nan. gyis. mchog. tu. hdzin. par. gnas. pa. dan. len. pa. dan. bcas. pa. dan. yons. su. gdun. ba. dan. bcas. pa. dan. tshe. hdi. la. yons. su. mya. nan. las...MS sthayi for sthayi saparit(?)sano for saparitapanah.##} || jānānasya katyanuśaṃsā draṡṭavyā: | etadviparyayeṇa pañcai- vānuśaṃsā draṡṭavyā: | eṡāṃ dvādaśānāmaṅgānāṃ katyaṅgāni [4]dravyamasti{4 ##Tib. supports it (rdzas. su. yod.). So in the following line.##} | āha nava{5 ##In Xylograph read dguho. for dgeho.##} | kati na dravyamasti | yānyavaśiṡṭāni | katyekadravya- @226 svabhāvāni | pañca |{1 ##Tib. lnaho ; MS yany avasistani.##} [kati nānādravyasvabhāvāni | avaśiṡṭāni |{2 ##Tib. rdzas. du. mahi. no. bo. nid. du. ze. na.##}] kati jñeyāvaraṇāni | ekaṃ | [5] kati du:khanirvartakāni | pañca | kati du:kha- garbhāṇi | pañcaiva | kati du:khānyeva | dve | kati hetubhāvanirdeśyāni | kati phala- bhāvanirdeśyāni | kati hetuphalavyāmiśra{3 ##Tib. omits vyamisra.##}bhāvanirdeśyāni | [6]ṡaṭ prathamāni{4 ##Tib. madhyamani (gon. mo.). According to Skt. the Tib. reading should have been dan. po.##} avidyāmupādāya yāvatsparśāt | trṡṇopādānabhavāśca hetubhāvanirdeśyā:{5 ##MS ^nirdesyani.##} | paścime dve phalabhāvanirdeśye | vedanāvyāmiśranirdeśyā sāmparāyikī{6 ##According to Skt. text. was expected to be tshe. phyis. ma. but MS reads here quite the opposite samparayiki for which Tib. is tshe. phyi. ma. pa.##} ca sparśa- pratyayā hetubhūtā drṡṭadhārmikī ca | trṡṇāyā: pratyayā [t]{7 ##Tib. sred. pahi. rkyen. gyis.##} phalabhūtā | te cobhe sparśapratyaye krtvā vyāmiśre nirdiśyete || katyaṅgāni iṡṭāniṡṭaphalanirvartakāni | katyaṅgānyātmabhāvaphalanirvartakāni | [##Tib. 124b. 1##] pūrvakāṇi ṡaṭpūrva{8 ##Tib. adds tara or tama (sos) after purva. So in the next sentence before phala.##}phalanirvartakāni | paścimakāni trīṇi paścimaphalanirvartakāni ekaṃ tadubhayaphalanirvartakaṃ || kati sukhavedanāsahagatāni | dve aṅge [2] sthāpayitvā tadanyāni | kati du:kha- vedanāsahagatāni | tānyeva | sthāpitaṃ caikamaṅgaṃ | katyadu:khasukhavedanāsahagatāni | [3] sukhavadatrāpi nayo draṡṭavya: || katyavedanāsahagatāni | ekamaṅgaṃ yatsthāpitaṃ || katyaṅgāni vipariṇāmadu:khatayā saṃgrhītāni | sukhavedanāsahagatāni [4] yaccāvedanāsahagatamaṅgaṃ tasya ca pradeśa: || kati du:khadu:khatayā saṃgrhītāni | yāni du:khasahagatāni yaccāvedanāsahagatamaṅgaṃ tasya ca pradeśa:{9 ##Both the Skt. and Tib. texts are not here clear to me.##} || [5] kati @227 saṃskāradu:khatayā saṃgrhītāni | yāni tāvadvipariṇāmadu:khadu:khatayā saṃgrhītāni saṃskāradu:khatayāpi tāni | syāttu saṃskāradu:khatayā saṃgrhītāni [6] na tadanyābhyāṃ du:khatābhyāṃ{1 ##MS duhkhatabhyam.##} | yānyadu:khāsukhasahagatāni yaccāvedanāsahagatamaṅgaṃ tasya ca pradeśa: || [7] kiṃ sarvopapattisamāpattiṡu sarvāṇyaṅgānyupalabhyante samudā- cārata: | āha nopalabhyante | asaṃjñikaṃ nirodhasamāpattyasaṃjñisamāpattyośca [##Tib. 125a. 1##] rūpīṇyupalabhyante nārūpīṇi{1 ##MS duhkhatabhyam.##} ārūpyeṡūpapannasya punararūpīṇyupa- labhyante na rūpīṇi || [2] syādaṅgāni niśrityāṅgavivekaṃ pratilabheta | āha | syādekadeśatatkāla- vivekaṃ na sakalāṅgapratyaṅgaviveka: | ūrdhvabhūmikānyaṅgāni niśritya [3] #dhobhūmi- kānāṃ || kati kliṡṭānyaṅgāni katyakliṡṭāni | trīṇi kliṡṭāni avaśiṡṭāni dvividhāni | akliṡṭānāṃ tu kuśalānivrtā [4] vyākrta{2 ##So reads Tib. dge. ba. rnams. dan. lun. du. ma. bstan. pahi. But MS has added anivrta before avyakrta though it is not in Tib. which would read bsgril-b. pahi.##}bhedena dvidhābhedo draṡṭavya: || kati kāmapratisaṃyuktāni | sarvāṇi samagrāṇi samuditāni | kati rūpaprati- saṃyuktāni | sarveṡāmekadeśa: | kathaṃ tatra jarā draṡṭavyā | [5] ya: saṃskārāṇāṃ śaikṡāṇi-nāśaikṡāṇi | saṃvāṇi | purāṇībhāvo ja [66 ka] rjarībhāva: || yathā rūpapratisaṃyuktānyevamārūpyapratisaṃyuktāni | kati śaikṡāṇi | na kānicit || katyaśaikṡāṇi | na kānicit{2 ##So reads Tib. dge. ba. rnams. dan. lun. du. ma. bstan. pahi. But MS has added anivrta before avyakrta though it is not in Tib. which would read bsgril-b. pahi.##} || kati[6]naiva śaikṡāṇi-nāśaikṡāṇi | sarvāṇi || yānyaṅgāni kuśalasāsravāṇi tāni kiṃ na śaikṡāṇi | pravrttipatitatvāt{3 ##Tib. adds na yujyate (mi. run. ste.).##} na yujyate | śaikṡasya tu kuśalasāsravā dharmā: pravrti [7] vairodhikā vidyāpratyayāśca | kati srota āpannasya prahīṇāni vaktavyāni | sarveṡāmekadeśo natu sākalyena kiñcit || yathā srota āpannasyaivaṃ sakrdāgāmina: || [##Tib. 125b. 1##] katyaṅgānyanā- @228 gāmina: prahīṇāni vaktavyāni | sarvāṇi kāmāvacarāṇi{1 ##Tib. hdod. pa. na. spyod. pa. ni. thams. cad. do. MS. sarvani kamavacaranam.##} | rūpārūpyāva- carāṇāṃ tvaniyama: || katyaṅgānyarhata: prahīṇāni vaktavyāni | sarvāṇi traidhātukāvacarāṇi{2 ##Tib. khams. gsum. na. spyod. pa. thams. cad. do. MS trailo (?) -kyavacarani.##} || [sūtrāntasaṃgraha:] [2] katibhirnirdeśai: pratītyasamutpādo nirdiśyate teṡu teṡu sūtrānteṡu | samā- sata: ṡaḍbhi: | anulomanirdeśena pratilomanirdeśena ekadeśāṅganirdeśena [3] sakalāṅganirdeśena krṡṇapakṡanirdeśena śuklapakṡanirdeśena || gambhīra: pratītyasamutpāda ukto bhagavatā | kathaṃ gambhīro veditavya: | daśabhirākārai: pratītyasamutpādasya gambhīrārtho draṡṭavya:{3 ##Tib. zab. ba. par. ci. ltar. rig. par. (leaf broken) bya. ze. na.##} | yadutā- [4] nityārthaṃ du:khārthaṃ śūnyārthaṃ nairātmyārthaṃ cārabhya | tatrānityārthamārabhya svabījācca [5] jāyante | parapratyayaṃ cāpekṡya parapratyayataśca jāyante | svabījaṃ cāpekṡya svabījātparapratyayataśca jāyante | na ca bījapratyayayostajjananaṃ prati kācidīhā vā ceṡṭā vā [6] vyāpāro vā vidyate | naca bījapratyayayorīhā vā ceṡṭā vā vyāpāro vā vidyate | naca punastayorhetutvasāmarthyaṃ na vidyate | anādi{4 ##Tib. adds. –kalat- (dus. nas.) after anadi-.##}pratiṡiddhalakṡaṇāni cāṅgāni pratikṡaṇaṃ [7] ca nava{5 ##Tib. sar- ba. sar. bahi. for gsar. ba. gsar. bahi.##}-nava-lakṡaṇāni pravartante | kṡaṇabhaṅguraśca pratītyasamutpāda: | avasthitaprakāratayā{6 ##So the MS, but Tib. reads prakarataya (tshul. du.) for pracarataya.##} ca khyāti | tatra du:khārthamārabhya du:khaikarasalakṡaṇāni cāṅgāni [##Tib. 126a. 1##] triprakāratayā ca khyānti | tatra śūnyārthamārabhya sattvakārakadu:khavirahitāni cāṅgāni [2] tadavirahitānīva ca khyānti nirdiśyante ca || @229 tatra nairātmyamārabhyāsvatantranairātmyalakṡaṇāni cāṅgāni ātmalakṡaṇataśca khyānti | nirabhilapyasvabhāvataśca [3] paramārthata: | abhilāpataśca svabhāvo'sya nirdiśyate || katibhirjñānai: pratītyasamutpādo jñātavya: | dvābhyāṃ{1 ##Not in Tib.##} dharmasthitijñānena{2 ##Tib. chos. gnas. pa. ses. pa. dan.##} tattvajñānena{3 ##Tib. de. kho. na. ses. pa. nid. kyis.; Ms anvayajnane ca, and below two letters illegible.##} ca | kathaṃ dharmasthitijñānena | [4] yathā bhagavatā prajñapta:{4 ##Tib. sthapita (bzag. pa.) for prajnapta in Tib. we may read brtags. pa.##} prakāśitastathā jñātavya: | kathaṃ tattva{5 ##See note 3 above##}jñānena | yathā śaikṡā drṡṭapadā:{6 ##Tib. gzi which may mean in Skt. mula or agama. asraya, adhara.##} (?) paśyanti gambhīrārthena | yaduktaṃ | [5] na haiva mayā pratītyasamutpāda: krto nāpyanyairapi tūtpādādvā tathāgatānāmanutpādādvā sthitaiveyaṃ{7 ##For – Veyam MS dhyeyam.##} dharmatā dharmasthiti {8 ##MS omits. ta found in the edition of the Lankavatara. See below.##}dharmadhāturiti{9 ##Before - dhatu MS omite dharma (Tib. chos. kyi.). The line quoted here occurs with slight variants in the Lankavatara-sutra, pp 143-144. The same quotation is found also in the Sarvadarsana- samgraha, Govt. Oriental Series. Poona, 1924, p 41 (2. 303) with some variants Tib. adds at the end (gnas. paho) iyam sthitih.##} | [6] katamā dharmatā [katamā dharmasthiti:]{10 ##Omitted in Tib.##} katamo dharmadhātu: | yānādikāla- prasiddhatā sā dharmatā | yathā prasiddhasya yukte:{11 ##So the MS Tib. ji. ltar. grags. pa. da. (?) quite clear) rigs. pahi.##} padavyañjanairvyavasthāpanā dharma [7] sthiti: | tasyā: sthite: sā dharmatā hetu: | tasmāddheturityucyate || yaduktaṃ jātiścenna syādapi nu kasyacitkasmiṃścideva jāti: syāt | sarvaśo vā jātyāmasatyāṃ jātipratyayaṃ jarāmaraṇaṃ prajñāyeteti | [##Tib. 126b. 1##] kena kāraṇeneha svabhāvapratyaya: svabhāva ukta: | sabījaphala-jātyadhikārād vijñānādīni @230 vedanāvasānānyaṅgāni [66kha] [2] {1 ##MS adds here jatibijam not supported by Tib.##}tadapyarthato jāti: | yasmiṃśca sati paścāttānyeva phalabhūtāni bhavapratyayā jātirityucyate || evaṃ śiṡṭānyaṅgāni yathānirdiṡṭāni yathāyogaṃ draṡṭavyāni || [3] yathā sarveṡāmaṅgānāṃ nānyonyapratyayatvamuktaṃ kena kāraṇena nāmarūpa- vijñānayoranyonyapratyayatvaṃ vyavasthāpyate | vijñānasya drṡṭe dharme nāmarūpapratyaya- tvāt | nāparūpasya puna: [4] samparāye vijñānapratyayatvāt | tathāhi | mātrkukṡau pratisandhikāle anyonyapratyayatvādvijñānapratyayai{2 ##Lit. Tib. plural number; MS pratyayah.##}rmātu: kukṡau śukraśoṇitarūpaṃ [5]nāma parigrhītaṃ kalalatvāya sammūrchate{3 ##For kalalatvasya Tib. arbudatvasya (mer. mer. po.), MS has kalakalatvaya^##} | tannāmapratyayañca punastadvijñānaṃ tatra pratiṡṭhāṃ labhate || kena kāraṇena bodhisattvasya krṡṇapakṡaṃ vyavalokayato vi [6] jñānātpratyu- dāvartate mānasaṃ na tvanyebhyo’ṅgebhya: | yasmādetaddayamanyonyapratyayaṃ | tasya yathā vijñānapratyayaṃ nāmarūpa [7] pratyayaṃ vijñānaṃ vyavalokayato vijñānā- tpratyudāvrttaṃ | tadanyeṡu tvaṅgeṡu na tathā pratyudāvrttaṃ | tatraikatrānyonyapratyayatva [##Tib. 127a. 1##] saṃdarśanatayā tatpratyudāvrttamityucyate | nivrttipakṡe{4 ##Tib. paksa (phyogs. la.); MS laksane.##} tu nāmarūpe na paunarbhavikasya vijñānasya nivrttiheturyena{5 ##So the MS but Tib. lit. tena (des. na.).##} para: pratyavekṡitavān{6 ##After – hetur the MS has here yena parena pratyaveksitavan. Evidently it is defective. Tib. has however des. na. gzan. yin. par. brtags. pahi. phyir. This too, does not correspond well.##} || kena kāraṇena [2] svayaṃkrtāni na parakrtāni nobhayakrtāni nāpyahetu- samutpannānyetānyaṅgānyucyante | utpattyuttarasattvāt | pratyayasya ca nirīha- tvāt | pratyayasāmarthya [3] sadbhāvācca || kiṃ pratītyasamutpāde{7 ##Tib. rten. cin. hbrel. bar. hbyun. ba. las. MS -padaduhkhankura.##} du:khāṅkurasthānīyaṃ kiṃ du:khāṅkuraparipālanasthānīyaṃ | @231 kiṃ du:khavrkṡasthānīyaṃ | avidyāsaṃskārapratyayā vijñānādayo [4] vedanā- vasānā aṅkurasthānīyā: | trṡṇādayo vedanāpratyayā bhavāvasānā: paripālana- sthānīyā draṡṭavyā: | jātirjarāmaraṇaṃ ca du:khavrkṡasthānīyaṃ draṡṭavyaṃ | [5] katya- ṅgāni varti{1 ##After vartti- Tib. adds – sara- (mar. me. snyin. po)##}sthānīyāni draṡṭavyāni | vijñānādīni vedanāvasānāni | katyaṅgāni snehasthānīyāni | avidyā saṃskārā [:] trṡṇā upādānaṃ [6] bhavaśca | katyaṅgāni jvālāsthānīyāni draṡṭavyāni | jātirjarā maraṇaṃ ca | [67 ka] kena kāraṇena krṡṇapakṡanirdeśata: pratītyasamutpāda ācaya{2 ##Tib. hphel. ba.##} itpucyate | kevalaṃ [7] du:kha-[skandhā] {3 ##Tib. phun. po. ; See below kevalam duhkhaskandha (Tib. sdng. bsnal. gyi. phun. po. hbah. zig.##}vasānaphalatvāt, sarveṡāmaṅgānāṃ pratyayaṃ ca tacca (?) tadanyāṅgā{4 ##Tib. de. las. gzan. pahi yan. lag. ni. de. las. gzan. pahi. yan. lag. rnams. rjes. su. hgro. bahi. phyir. for tadanyangatadanyanga- nyanugamanat as supported by Tib. quoted above. MS. has tada- nyanganyanugamanat.##}nugamanāttadanyeṡāmaṅgānāṃ || kena kāraṇena śuklapakṡanirdeśata:{5 ##Tib. bstan. pas MS -nirdesah.##} | [pratītyasamutpādo]’{6 ##Tib. rten. cin. hbrel. bar. hgyur. ba.##}pacaya ityucyate | uttarottaraprahāṇaparihāṇata: | [##Tib. 127b. 1##] kevalaṃ du:khaskandhāpacaya- hetutvācca sarveṡāṃ || katyaṅgāni sahetukā dharmā ityucyante | prathamāni sapta | [2] katyaṅgāni sahetukaṃ du:khamityucyante | tadanyāni pañca | katīnāmaṅgānāṃ nirodha āsravakṡaya- prabhāvita: | trayāṇāṃ | katīnāmaṅgānāṃ nirodha: pratyaya [3] kṡayapra{7 ##MS omits pra.##}bhāvita: | teṡāmeva trayāṇāṃ tadanyāṃgapratyayabhūtatvāt | katīnāmaṃgānāṃ nirodha: vedanākṡayaprabhāvita: prahīṇeṡu kleśeṡu [4] skandha{8 ##Tib. phun. po. but MS upari. for skandha.##}nirodhakāla ihaiva sarvaveditoparamādekasya || kena kāraṇena saptasaptatirvijñānāni pratītyasamutpādamadhiṡṭhāya vyavasthāpyante | sahetukasaṃkleśajñānodbhāvanārthaṃ ca [5] svasantatau svayaṃkrta{9 ##Tib. samklesa (kun. nas. non. mons. pa.) for klesa.##}kleśodbhāvanārthaṃ @232 ca pūrvāntādaṅgānāmanādikāla{1 ##Here –kalatva is omitted in Tib.##}tvodbhāvanārthaṃ ca [6] aparāntā{2 ##For aparanta (Tib. phyi. mahi. mthah) Tib. reads here purvanta (Tib. snon. gyi. mthah).##}daṅgānāṃ saṃkleśanivrttyavakāśodbhāvanārthaṃ ca | aṅgāsaṃgrhītasāsravaprajñāparijñodbhāva- nārtha ca | ekaikasminnaṅge{3 ##In Tib. ekai^ nge not found.##} saptaitāni kāraṇānyadhikrtya [7] saptasaptatirvijñā- nāni draṡṭavyāni || kena kāraṇena catuścatvāriṃśajjñānāni vyavasthāpyante | ekaikasminnaṅge catu- rāryasatyaparīkṡāmadhikrtya catuścatvāriṃśadbhavanti || [##Tib. 128a. 1##] tatra kāmadhātau jāto bhūta: kāmāvacareṇāśrayeṇordhva- bhūmikaṃ cakṡu: śrotraṃ cābhinirharati | tena cādhobhūmikāni{4 ##Tib. adds here svabhumikani (ran. gi. sa. pahi).##} ca rūpāṇi [2] paśyati | śabdāṃśca śrṇoti | traidhātukāvacaraṃ punarmanastenaivāśrayeṇa saṃmukhīkarotyaparyāpannaṃ ca rūpārūpyadhātau jāto’dhobhūmikavarjyaṃ sarvaṃ saṃmukhīkaroti yathaiva kāmadhātau || asya kalu [3] trividhasya saṃkleśasya kleśasaṃkleśasya [karmasaṃkleśasya]{5 ##Tib. las. kyi. kun. nas non. mnob.##} janma- saṃkleśasya ca prahāṇāya ṡaḍvidho’bhisamayo veditavya: | tadyathā | cintā- [4]bhisamaya:{6 ##Tib. bsam. pahi. MS cittabhi-.##} {7 ##Tib. dad. pahi. MS sraddha ?##}śraddhābhisamaya: śīlābhisamayo’bhisamayajñānasatyābhisamayo- ‘bhisamāntikajñānasatyābhi [5] samayo niṡṭhā{8 ##For nistha in Tib. text thug. is wrongly repeated.##}bhisamayaśca || yogācārabhūmau savitarkā savicārā avitarkā [vicāramātrā{9 ##Tib. rtog. pa. med. la. dpyod. pa. tsam. dan.##}] 'avitarkāvicārā bhūmi:{10 ##Tib. adds pancami (lna. pa.).##} samāptā{11 ##In fact here ends the third, fourth and fifth Bhumis.##} ||